Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

tataḥ kātyāyanasthavīro jinaśāstraviśāradaḥ |
kāśyapaṃ dhutadharmāṇaṃ gāthābhir adhyabhāṣata || 1 ||
[Analyze grammar]

yāni karmāṇi sevante bodhisatvā vijānatha |
asthānatāye na sevante yāni tāni vijānatha || 2 ||
[Analyze grammar]

mātaraṃ pitaraṃ caivāpy arahantaṃ tathaiva ca |
jīvitā na viropenti bodhisatvā mahāyaśāḥ || 3 ||
[Analyze grammar]

saṃghaṃ ca te na bhindanti na ca stūpabhedakā |
na te tathāgate cittaṃ dūṣayanti kathaṃcana || 4 ||
[Analyze grammar]

na te pāpāni sevante viparītāye dṛṣṭiye |
alpaṃ kṛtaṃ na nāśenti kiṃ mama punar yaṃ bahuṃ || 5 ||
[Analyze grammar]

saṃsarantā ca saṃsāre na jātu dṛṣṭipūrvake |
pratirajyanti dharmārthe puṇye vā jñānapūrvake || 6 ||
[Analyze grammar]

yasya vṛkṣasya chāyāyāṃ sīdanti ca śayanti ca |
na tasya patrahiṃsā ca na ghātenti ca roṣitāḥ || 7 ||
[Analyze grammar]

daśa karmapathāṃ kuśalāṃ sevanti puruṣottamā |
na ca mantraṃ prayojenti parasya dehaghātakaṃ || 8 ||
[Analyze grammar]

karmasaṃniśritāḥ santaḥ kautūhalaviniḥśritāḥ |
āpatsu na viṣīdanti na ca modanti vṛddhiṣu || 9 ||
[Analyze grammar]

kāyakarma vacīkarma manokarma tathaiva ca |
adhyāśayāś ca pariśuddhāḥ dānapāramitā ca yā || 10 ||
[Analyze grammar]

aṣṭamīprabhṛtiṃ bhūmīṃ gatā te anivartiyā |
ekāṃśena śubhaṃ karma sevanti lokapūjitāḥ || 11 ||
[Analyze grammar]

prathamāṃ ca upādāya bhūmīṃ yāvac ca saptamī |
vyāmiśraṃ karma sevanti bhūmīṣv etāsu janottamā || 12 ||
[Analyze grammar]

evamādīni karmāṇi sevamānā mahānarāḥ |
lokānām anukaṃpārthaṃ pūrenti bhūmayo daśeti || 13 ||
[Analyze grammar]

tataḥ kātyāyanasthaviraḥ kāśyapaṃ idam abravīt |
dṛṣṭānte hi viviktābhiḥ kathābhiḥ anupūrvaśaḥ || 14 ||
[Analyze grammar]

bodhisatvacaritaṃ mahāpakaṃ jātakāparamateṣu kovidā |
deśayanti damadānasaṃvaraṃ bodhisatvapariṣāya īśvarā || 15 ||
[Analyze grammar]

yo mahājanahitāya sevate karmam apratisamaṃ narottamaḥ |
ity eva taṃ ca matimāṃ tathāgato bodhisatvapariṣāya bhāṣati || 16 ||
[Analyze grammar]

so prabhuḥ bhagavato pravucyati jñānapūrvakam upeti duṣkaraṃ |
tasya loki sadṛśo sudurlabho bodhisatva iti śāsane jinaḥ || 17 ||
[Analyze grammar]

aṣṭamāṃ prabhṛti bhūmiṃ bodhisatvā jinātmaja |
samyaksaṃbuddhā iti draṣṭavyā ataḥ prabhṛty anivartiyāḥ || 18 ||
[Analyze grammar]

ataḥ prabhṛti dhyānāni gambhīrāṇi labhanti te |
ataḥ prabhṛti uttaptaṃ jñānaṃ teṣāṃ pravartate || 19 ||
[Analyze grammar]

ataḥ prabhṛti bhāṣanti vācāṃ jñānapurogamāṃ |
ataḥ prabhṛti kucchattā āyuṃ muñcanti paṇḍitāḥ || 20 ||
[Analyze grammar]

ataḥ prabhṛti yā śuddhā tāṃ jātim anuyānti te |
ataḥ prabhṛti yaṃ śuddhaṃ tad rūpam anubhavanti te || 21 ||
[Analyze grammar]

ataḥ prabhṛti yaṃ liṅgaṃ icchanti bhavanti tathā |
ataḥ prabhṛti yaṃ devaṃ icchanti bhavanti tathā || 22 ||
[Analyze grammar]

ataḥ prabhṛti tirthikā vā bhavanti bhavasūdanāḥ |
ataḥ prabhṛti kucchanti kāmāṃ śaṃsanti nirvṛtiṃ || 23 ||
[Analyze grammar]

ataḥ prabhṛti bhūyiṣṭhā bhavanti vadatāṃ varāḥ |
śiṣyā devātidevānāṃ saṃbuddhānāṃ yaśasvināṃ || 24 ||
[Analyze grammar]

adhyeṣyanti tataḥ paretya buddhair dharmaprakāśanaiḥ |
dharmaṃ deśayatha prājñā pratigṛhṇatha ṛṣidhvajaṃ || 25 ||
[Analyze grammar]

ataḥ prabhṛti vinayanti arhatve subahuṃ janaṃ |
ataḥ prabhṛti vinayanti śaikṣabhūmau bahuṃ janaṃ || 26 ||
[Analyze grammar]

ataḥ prabhṛti anubaddhā devā yakṣā saguhyakāḥ |
bodhisatvaṃ mahāsatvaṃ yāvat prāptā svayaṃbhūtā || 27 ||
[Analyze grammar]

ataḥ prabhṛti tad rūpaṃ agryaṃ sadevake loke |
ataḥ prabhṛti varṇo pi tejokīrtiyaśobalaṃ |
lokena viṣamaṃ bhavati bodhisatvānam uttamaṃ || 28 ||
[Analyze grammar]

anutpādāc ca buddhānāṃ paṃcābhijñā bhavanti te |
naiṣkramyam anuvarṇayanti kāmeṣu doṣadarśinaḥ || 29 ||
[Analyze grammar]

ataḥ prabhṛti devāś ca asurā brahmaṇā saha |
guṇaiḥ teṣāṃ anurajyantā āgacchanti kṛtāṃjalī || 30 ||
[Analyze grammar]

vaśibhūtāna yā ceṣṭā bodhisatvāna tādṛśī |
aṣṭamābhūmiṃ yā ceṣṭā bhavanti tādṛśī tathā || 31 ||
[Analyze grammar]

vaikaliyaṃ yasya yena ito sa gṛhṇatu dhanaṃ |
dharmalabdhā mama bhogā mā bhavanto viṣīdatha || 32 ||
[Analyze grammar]

ahaṃ mālyaṃ ca gandhaṃ ca dhūpaṃ cūrṇaṃ manoramaṃ |
dadāmi mā viṣīdantu bhavanto ramyatām iti || 33 ||
[Analyze grammar]

yatha labhati manujavṛṣabho cāturdvīpo prabhūtadhanakośo |
sapta ratanāni rājā ahaṃ idam udīrayiṣyāmi || 34 ||
[Analyze grammar]

taruṇaravimaṇḍalanibhaṃ pravaradaśaśatārasaṃcayamanojñaṃ |
cakraratanaṃ naravaro purimakuśalasaṃbhavaṃ labhati || 35 ||
[Analyze grammar]

paricāravidhisaṃyuktaṃ dadāti dānam anavadyasaṃkalpe |
ajitajayam apratihataṃ tena naravaro labhati cakraṃ || 36 ||
[Analyze grammar]

himanicayakumudavarṇaṃ saptāṅgapratiṣṭhitaṃ mahānāgaṃ |
anilabalatulyavegaṃ hastiratanam adbhutaṃ labhati || 37 ||
[Analyze grammar]

durgeṣu ca viṣameṣu ca saṃkramam arisūdano pratiṣṭhapiya |
tena khagapathegāmiṃ gajavararatanaṃ + + + labhati || 38 ||
[Analyze grammar]

tada bhṛṅganīlaṃ suvarṇamanilajavakeśariṃ samudyatapādaṃ |
pratilabhati turagaratanaṃ sukṛtakuśalasaṃcayo rājā || 39 ||
[Analyze grammar]

hayanavarehi parivahī mātāpitaraṃ guruṃ tathācāryaṃ |
tena kuśalena rājā aśvaratanaṃ adbhutaṃ labhati || 40 ||
[Analyze grammar]

maṇiratanam anupamavarṇaṃ vaiḍūryeṇa śīram anupasaṃpannā |
labhati pramadāṃ manāpāṃ ratanavaram anantabalavīryaiḥ || 41 ||
[Analyze grammar]

pūrvabhave hi nivāse svadārasantoṣasaṃyamābhirato |
āsīc ca narādhipatī strīratanaṃ tena so labhati || 42 ||
[Analyze grammar]

āḍhyaṃ vividhadhanavaraṃ prabhūtanidhinicayasaṃcayopetaṃ |
gṛhapatiratanam udāra pratilabhati mahāvaśī rājā || 43 ||
[Analyze grammar]

vividhadhanasaṃcayānāṃ dātā guruṣu gurugauravopeto |
tena sa gṛhapatiratanaṃ pratilabhati prabhūtadhanakuśalaṃ || 44 ||
[Analyze grammar]

nayanayajñaṃ medhāviṃ vyaktaṃ nāyakadhvajaṃ cāturdvīpaṃ |
pariṇāyakaratanavaraṃ pratilabhati mahīpatiḥ virato || 45 ||
[Analyze grammar]

mārgagato praṇaṣṭānāṃ hatahatanayanānāṃ deśayi mārgaṃ |
tena pariṇāyakavaraṃ labhati ratanaṃ uttamanāyakaṃ || 46 ||
[Analyze grammar]

etair dhutadharmadharā karmehi samutthitāni ratanāni |
tena ca eva narendro dharmeṇa mahīṃ praśāsayati || 47 ||
[Analyze grammar]

ity eṣā bhumir upadiṣṭā caturthī sugatātmaja |
ramaṇīyā bodhisatvānāṃ ye te bodhiparāyaṇā iti || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 11

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: