Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.152

mātaraṃ ca abhivādetvā vārāṇasīṃ gatā gatvā kāśirājño upasaṃkrāntā // rājñā ṛṣikumārasya anurūpaṃ gṛhaṃ dinnaṃ parivāraṃ ca upastaraṇapratyāstaraṇaṃ ca sarvāṇi ca upabhogaparibhogāni ca yuvarājyenābhiṣikto //
sarve kṣayāntā nicayāḥ patanāntā samucchrayāḥ /
saṃyogā viprayogāntā maraṇāntaṃ pi jīvitaṃ //
so dāni kāśirājā kāladharmeṇa saṃyukto kālagato ekaśṛṃgeṇa vārāṇasyāṃ rājyaṃ pratilabdhaṃ //
___tena dāni nalinīye mūlāto yamajātā dvātriṃśatputrā jātā / aparāṇāṃ pi devīnāṃ mūlāto sātirekaṃ putraśataṃ jātaṃ // dharmeṇa rājyam anuśāsayitvā ciraṃ dīrgharātraṃ jyeṣṭhaputraṃ rājye bhiṣiṃcitvā punaḥ ṛṣipravrajyāṃ pravrajito // tena dāni pūrvarātrāpararātraṃ jāgarikāyogasamanuyuktena yujyantena ghaṭantena vyāyamantena bāhitakena mārgeṇa catvāri dhyānāny utpāditāni paṃcābhijñā sākṣātkṛtā // so dāni kāmadhātuṃ samatikramitvā kāyasya bhedāt* brahmadevanikāye utpanno //
___bhagavān āha // yas tena kālena kāśyapo ṛṣir eṣu sa śuddhodano abhūṣi / mṛgī eṣā bhikṣavo mahāprajāpatī abhūṣi / yaś ca kāśirājo bhūd eṣaiva mahānāmo śākyo bhūt* / yaś caikaśṛṃgako ṛṣikumāras tadāhaṃ eva babhūva / ca nalinī nāma rājakanyā eṣaiva yaśodharā abhūṣi // tadāpi eṣā ātmānaṃ alaṃkṛtvā mama pralobheti / etarahiṃ pi eṣātmānaṃ alaṃkṛtvā mama pralobheti //

_____nalinīye rājakumārīye jātakaṃ samāptaṃ //

Like what you read? Consider supporting this website: