Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.151

punar ayam ṛṣikumāro vayasyaṃ jānāti bhāryāṃ iyaṃ ca kanyā ayaṃ ca ṛṣikumāro puruṣottamo etena tu eṣā bhāryā agniṃ pradakṣiṇīkṛtvā udakena pāṇigṛhītā bhāryā labdhā ti // tatra ko se ṛṣikumārasya etam arthaṃ saṃbodhaye yathā na eṣa ṛṣikumāro kāśirājño eṣā dhītā nalinī nāma tava bhāryā dinnā ti // tatra ca sāhaṃjanisya āśramapadasya heṣṭā gaṃgākūle prativratānāṃ tāpasīnāṃ āśramapadaṃ praviśanto ṛṣikumāro tāpasīhi vāriyati // tuvaṃ atra āśramapade praviśāhi tvaṃ puruṣo eṣo ca strīṇāṃ prativratānāṃ brahmacāriṇīṇāṃ āśramo ti na labhyaṃ atra puruṣeṇa praviśituṃ // so dāni ṛṣikumāro tāṃ tāpasīṃ pṛcchati // ko strī puruṣo ti // tasya tāye tāpasīye strīdharmā ca ācikṣitā na eṣa tava vayasyo na eṣa ṛṣikumāro eṣā strī nalinī nāma rājakumārī kāśirājño dhītā tvaṃ puruṣo mṛgīto utpanno tato tvaṃ na jānāsi eṣā tava udakena bhāryā dinnā tvaṃ ca etasyā pati no labhyā yuṣmābhiḥ anyamanyaṃ tyajituṃ //
___so dāni ṛṣikumāro tāsān tāpasīnāṃ śrutvā nalinīye sārdhaṃ sāhaṃjaniṃ āśramapadaṃ pituḥ kāśyapasya ṛṣisya sakāśaṃ gato pituḥ pādāṃ vanditvā sārdhaṃ nalinīye etāṃ prakṛtiṃ sarvāṃ ārocayati // ṛṣisya etad abhūṣi // na śakyati ṛṣikumāro nalinīye vinā iha āśramapade prativasituṃ parasparasya ete baddhasaṃjātā snehasaṃjātā // so dāni taṃ putraṃ ekaśṛṃgaṃ ṛṣikumāraṃ āha // putra eṣā tava nalinī rājakumārī agnidevaṃ sākṣīkṛtvā udakena pāṇigṛhītā dinnā / eṣā te bhāryā tvaṃ ca etasyā patiḥ / na labhyā yuṣmābhiḥ parasparasya tyajituṃ / gaccha etāya sārdhaṃ vārāṇasīṃ nagaraṃ // te dāni ṛṣisya pādāṃ vanditvā pradakṣinīṃ ca kṛtvā

Like what you read? Consider supporting this website: