Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.153

bhikṣū bhagavantam āhansuḥ // paśya bhagavan katham iyaṃ yaśodharā rājñā śuddhodanena ananuyujyitvā aparyavagāhitvā anaparādhī vadhyā ti osṛṣṭā / bhagavān āha // na bhikṣavaḥ etarahim eva eṣā yaśodharā rājñā śuddhodanena ananuyujyitvā anaparādhī vadhyā osṛṣṭā / anyadāpi eṣā yaśodharā iminā rājñā śuddhodanena ananuyujyitvā aparyavagāhitvā anaparādhī vadhyā osṛṣṭā // bhikṣū āhansuḥ // anyadāpi bhagavaṃ // bhagavān āha // anyadāpi bhikṣavo //
___atītamadhvāne anuhimavante mahāvanakhaṇḍaṃ tatra māṇḍavyasya ṛṣisya āśramapadaṃ caturdhyānalābhinaḥ paṃcābhijñasya mahābhāgasya mūlopetaṃ phalopetaṃ puṣpopetaṃ patropetaṃ pānīyopetaṃ mṛgapakṣiśatasahasrehi niṣevitaṃ // atha khalu bhikṣavo māṇḍavyena ṛṣiṇā grīṣmāṇāṃ paścime māse kṣudrapākehi phalehi paribhuktehi bahutareṇa ca pānīyena pītena abhiṣyaṇṇehi dhātūhi upalakuṇḍake saśukraṃ prasrāvaṃ kṛtaṃ // atha khalu bhikṣavo anyatarā mṛgī ṛtumatī tṛṣāyāṃ bhrāntā pānīyasaṃjñāya tato upalakuṇḍakāto tam ṛṣisya saśukraṃ prasrāvaṃ pītaṃ / aśucimrakṣitena ca mukhatuṇḍakena svakaṃ yonimukhaṃ parilehasi / acintyo satvānāṃ karmavipākaḥ / tāye mṛgīye taṃ śukraṃ rudhiraṃ ca saṃmūrchitvā kukṣiṃ pratilabdhaṃ // dāni tasyaiva āśramapadasya parisāmantena carati paribhramati ca // dāni kālena ca samayena ca dārikāṃ darśanīyāṃ akṣudrāvakāśāṃ paramayā śubhavarṇapuṣkalatayā samanvāgatāṃ gaurīṃ navanītapiṇḍasaṃnibhāṃ prasūtā // dāni mṛgī tāṃ dārikāṃ prasūtā ca tena ca ṛṣiṇā taṃ dravyaṃ dṛṣṭaṃ // tasyaitad abhūṣi // kuto imasyāntiracchānagatāye mṛgīye mānuṣaṃ apatyanti // samanvāharitvā ṛṣiṇāṃ paṃcābhijñānāṃ jñānaṃ pravartati // so dāni ṛṣi māṇḍavyo

Like what you read? Consider supporting this website: