Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.145

___atha khalu kumāro upariprāsādasikharagato upaviṣṭo tam eva dhyānaṃ manasā karonto āsati yaṃ se jambucchāyāyaṃ labdhaṃ / na gītaśabdā na nṛtyaravaśabdā na pramadāgaṇāṃ rūpavantāṃ svādīyati / tam eva cintayanto āsati // atha khalu rājā śuddhodano anyataraṃ puruṣaṃ pṛcchati / kim idaṃ bho puruṣa kumārasya antarpure na gītaravaśabdo nṛtyabherīmṛdaṃgavīṇāvaṃśapaṇavaravaśabdaḥ śrūyate kumārasya kiṃ cittasya daurmanasyaṃ // atha khalu lumbinīvane devatā nivāsikā sāntarīkṣe sthitvā rājānaṃ śuddhodanam abravīt* // mahārāja kumāraṃ vitarkayāhi / virakto tava putro sarvakāmaguṇaratīhi nacireṇa chindiṣyati sarvatṛṣṇābandhanāṃ niravaśeṣāṃ yāsyati tapovanaṃ suparīttaṃ bhāvayiṣyati / idāniṃ khalu nṛpati siddhārtho rājavaṃśo prāsādavaragato pramadāgaṇaparivṛto anityaṃ duḥkhaṃ nairātmyaṃ paribhāṣati śarīre // atha khalu rājā śuddhodano taṃ devatāsakāśāto śrutvā paridīnamukhavarṇo śokārdito kumārasya sakāśam upasaṃkrāntaḥ idam abravīt* // kim idaṃ putra paridīnavadano śokārdito upaviṣṭo si kiṃcit śarīrasya pratipīḍāṃ paśyasi dhanakṣayaṃ upalakṣasi paracakrabhayaṃ upasthitaṃ ākhyāhi me putra śīghraṃ kimarthaṃ //
___kumāro āha // asti tāta śarīre pratipīḍāṃ paśyāmi vyādhir ārogyam ākramati maraṇaṃ jīvitam ākramati taṃ tāta jīrṇaṃ mṛtāntaraṃ pratyavekṣāmi // kṣīyanti sarvasaṃskārā girinadījalacaṃcalā paramāyāsadharmā ṛtusaṃvatsaraṃ āyuḥ kṣīyati maraṇāsannaṃ bhavati imāṃ tāta śarīre pratipīḍāṃ paśyāmi // asti tāta dhanakṣayaṃ paśyāmi sarvadharmaṃ riktakaṃ tucchakaṃ asārakaṃ māyopamaṃ vaṃcanīyaṃ visaṃvādakaṃ nāsti dhanasya sthiti taṃ

Like what you read? Consider supporting this website: