Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.144

bodhisatvo udīrento pitaraṃ samadhyabhāṣati //
aham ajaram ārogyam amṛtaṃ pārthivottama //
vipattibhayanirmuktaṃ abhigaṃsye asaṃskṛtaṃ //
rāja yan nityaṃ yat sukhaṃ yac chubhaṃ tat* mayā svayaṃ //
prāptavyam iti na sandehaḥ parityajya dhṛtiṃ labha //
atha khalu rājā śuddhodano yaṃ kumāro jambucchāyāyāṃ dhyāyati taṃ dṛṣṭvā cintāsāgaraṃ praviṣṭo // yadi kumārasya śāntehi dhyānehi cittam abhiramati haiva tāvad asitasya ṛṣisya satyaṃ vyākaraṇaṃ bhaviṣyati // yan nūnāhaṃ kumārasya vistīrṇam antaḥpuram upasthāpayeyaṃ vividhāni udyānāni kuryāt* yatra kumāro krīḍeyyā rameyyā pravicāreyyā na ca abhiniṣkramaṇe cittaṃ kareyyā //
___atha khalu śuddhodanena kumārasya vistīrṇo antaḥpuro upasthāpito bahūni strīsahasrāṇi vividhāni ca nānāprakārāṇi aśokamaṇḍapakāni kārāpitāni avasaktapaṭṭadāmakalāpāni muktapuṣpāvakīrṇāni yatra kumāro krīḍiṣyati pravicārayiṣyati na ca naṃ abhiniṣkramaṇe cittaṃ kariṣyati // rājā dāni śuddhodano antaḥpure sandiśati // suṣṭu kumāram abhiramāpetha nāṭyagītavādyena yathā kumāro abhiniṣkramaṇe cittaṃ na kareyyā // kumāro pi dāni kāmeṣu ādīnavadarśī anarthako sarvakāmabhogehi / edṛśeṣu ca udyāneṣu devabhavanasadṛśeṣu antaḥpureṣu apsarasadṛśeṣu ratiṃ na vindati / abhiniṣkramaṇe cittaṃ abhiramati na ca bodhisatvo kenacic codayitavyo duḥkho yaṃ saṃsāra iti / sarvadharmeṣu vaśavartī svayam eva sāmato virakto bhavati udvignamānaso svayaṃ cittam udvejayati / aho saṃsāro prakṛtiduḥkham aparimitam upadravaśatāni darśayati //

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: