Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.336

parinirvāpayeyaṃ yathāyaṃ bhagavāṃ kāśyapo etarahiṃ // taṃ bhaveyaṃ bahujanahitāya bahujanasukhāya lokānukaṃpāya mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca // jyotipālaḥ kāśyapena anuttarāye samyaksambodhaye vyākṛto // bhaviṣyasi tvaṃ jyotipāla anāgatam adhvānaṃ tathāgato'rhaṃ samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca imasmiṃ eva bhadrakalpe samanantaraṃ dvātriṃśatīhi mahāpuruṣalakṣaṇehi samanvāgato aśītihi anuvyaṃjanehi upaśobhitaśarīro aṣṭādaśehi āveṇikehi buddhadharmehi samanvāgato daśahi tathāgatabalehi balavāṃ caturhi vaiśāradyehi viśārado // evaṃ tīrṇo tārayiṣyasi mukto mocayiṣyasi āśvasto āśvāsayiṣyasi parinirvṛto parinirvāpayiṣyasi yathāpi ahaṃ etarahiṃ // taṃ bhaviṣyasi bahujanahitāya bahujanasukhāya mahato janakāyasyārthāya hitāya sukhāya lokānukampāyai devānāṃ ca manuṣyāṇāṃ ca // samanantaravyākṛto punar jyotipālo bhikṣuḥ bhagavatā kāśyapena samyaksaṃbuddhena iyaṃ mahāpṛthivī atīva ṣaḍvikāraṃ kampe prakampe saṃprakampe bhūmyā ca devā ghoṣam udīrayensuḥ śabdam anuśrāvayensu // yathānyeṣu vyākaraṇeṣu vistareṇa kartavyaṃ yathāpi ayaṃ bhagavato anupraṇidhiḥ // kāśyapam anupravrajitvā śodhaye cārāmaṃ pānīyaṃ copasthāye jyotipālo bodhisatvo saṃbuddhena anuśiṣṭo //
yvāgūpānaṃ adāsi suvarṇapīṭhakaṃ ca vastrayugaṃ ca /
bodhisatvo jyotipālo prārthayamāno bhavanirodhaṃ //
so taṃ dānaṃ dattvā praṇidhesi lokanāyako asyāṃ /
devamanuṣyācaryo āryaṃ dharmaṃ prakāśeyyā //

Like what you read? Consider supporting this website: