Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.337

evaṃ ca mahyaṃ asyāt prakāśanā dharmasya evaṃ ca bahūṃ satvā āryadharmehi niveśeyyā // evaṃ ca me śruṇensu devamanuṣyā vākyaṃ evaṃ ca dharmacakraṃ pravarteyaṃ bahujanahitāya dharmolkāṃ prajvāleyaṃ parāhaṇeyaṃ dharmabherīṃ sapatākāṃ ucchrapayeyaṃ dharmaketuṃ dharmaśaṃkhaṃ prapūrayeyaṃ kṛcchrāpannaiḥ jātijarāpīḍitair maraṇadharmaiḥ bhavacakṣukaiḥ apāyehi prajñācakṣu niveśeyyaṃ // saṃjīve kālasūtre saṃghāte raurave avīcismiṃ ṣaṭsu gatiṣu vikīrṇāṃ bhavasaṃsārāt parimocayeyaṃ narake pakvavipakvāṃ apāyanipīḍitāṃ maraṇadharmāṃ alpasukhaduḥkhabahulāṃ bhavasaṃsārāt parimocayeyaṃ // arthaṃ careyaṃ lokasya devamanuṣyāṇāṃ deśeyaṃ dharmaṃ // evaṃ vinayaṃ satvāṃ yathāyaṃ lokapradyoto //
buddho tuvaṃ hohisi lokanāyako /
anāgate imasmiṃ bhadrakalpe /
kapilāhvaye ṛṣivadanasmiṃ śākiyo /
tadā tava praṇidhivipāko bheṣyati //
akhaṇḍaṃ acchidram aśabalakalmāṣaṃ paripūrṇaṃ pariśuddhaṃ brahmacaryaṃ caritvā kālagato tuṣite nāma devanikāye śvetaketur nāma devaputro maharddhiko mahānubhāvo so anyāṃ devāṃ divyehi daśahi sthānehi abhibhavati divyenāyuṣā divyena varṇena divyena sukhena divyena aiśvaryeṇa divyena parivāreṇa divyena rūpeṇa divyehi śabdehi divyehi gandhehi divyehi rasehi divyehi praṣṭavyehi // [anye pi devaputrā naṃ āpṛcche yaṃ paripṛcchanīyaṃ iti //] ayaṃ śvetaketur nāma devaputro paṇḍito vyakto viśārado kuśalo medhāvī catvāriṃśatīhi buddhasahasrehi anupravrājito / paṃcāśītīnāṃ buddhasahasrāṇām adhikārakarmāṇi kṛtāni ṣaṇṇavatīhi pratyekabuddhakoṭīhi ko punar vādo śrāvakamaheśākhyehi //

Like what you read? Consider supporting this website: