Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.324

kāśirājā sakumāro saparijano / yasya dāni kālaṃ manyase // atha khalu sa puruṣo bhagavato adhivāsanāṃ viditvā yena vārāṇasī nagaraṃ tena prakrāmi // atha khalv ānanda so puruṣo yena kṛkī kāśīrājā ten'; upasaṃkrāmi // kṛkiṃ kāśīrājam idam avocat* // uktaṃ me mahārāja tava vacanena bhagavato kāśyapasya vandanaṃ // alpābādhatāṃ ca alpātaṃkatāṃ ca sukhaṃ ca balaṃ sparśavihāratāṃ ca pṛcchato suvetanāni ca bhaktena nimantrito sārdhaṃ bhikṣusaṃghena // adhivāseti ca bhagavāṃ kāśyapo yasyedāni kālaṃ manyase // atha khalv ānanda kṛkī kāśīrājā imām eva rātriṃ prabhūtaṃ praṇītaṃ khādanīyaṃ bhojanīyaṃ pratijāgarayitvā tasyā eva rātriye atyayenānyataraṃ puruṣam āmantresi // ehi tvaṃ bho puruṣa yena bhagavāṃ kāśyapo tenopasaṃkramitvā bhagavantaṃ kāśyapam evaṃ vadehi // samaye bhagavaṃ kṛkisya kāśirājño niveśane bhaktāye yasya bhagavaṃ kālaṃ manyase // sādhu mahārāja tti so puruṣo kṛkisya kāśirājño pratiśrutvā vārāṇasīto nagarāto nirgamya yena ṛṣivadano mṛgadāvo tena prakrāmi // atha khalv ānanda sa puruṣo yena bhagavāṃ kāśyapo ten'; upasaṃkramitvā bhagavato kāśyapasya pādau śirasā vanditvā bhagavantaṃ kāśyapam etad uvāca // samayo bhagavaṃ kṛkisya rājño niveśane bhaktāya yasya dāni bhagavaṃ kālaṃ manyase // atha khalv ānanda bhagavāṃ kāśyapo tasya puruṣasya pratiśrutvā kālyasyaiva nivāsayitvā pātracīvaram ādāya bhikṣusaṃghaparivṛto bhikṣusaṃghapuraskṛtaḥ yena vārāṇasīnagaraṃ tena prakramate // tena khalu punar ānanda samayena kṛkī kāśīrājā kumārāmātyaparivṛtaḥ svakasya niveśanasya pratidvāre asthāsi bhagavantaṃ kāśyapaṃ saśrāvakasaṃghaṃ pratipālayamāno // adrākṣīt khalv ānanda kṛkī kāśirājā bhagavantaṃ kāśyapaṃ saśrāvakasaṃghaṃ dūrato eva āgacchantaṃ // dṛṣṭvā punar yena bhagavāṃ kāśyapo saśrāvakasaṃgho tenopasaṃkramitvā bhagavato kāśyapasya saśrāvakasaṃghasya pādau śirasā vanditvā bhagavantaṃ kāśyapaṃ saśrāvakasaṃghaṃ puraskṛtvā svakaṃ

Like what you read? Consider supporting this website: