Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.325

niveśanaṃ praveśeti // tena khalu punaḥ samayena kṛkisya kāśirājño niveśane kokanado nāma prāsādo navo aciraniṣṭhito aparibhuktapūrvo kenacit śramaṇakena brāhmaṇena // atha khalv ānanda kṛkī kāśirājā bhagavantaṃ kāśyapam etad avocat* // ayaṃ me bhagavan niveśane kokanado nāma prāsādo navo aciraniṣṭhito aparibhuktapūrvo kenacic chramaṇena brāhmaṇena taṃ bhagavāṃ prathamaṃ paribhuṃjatu // bhagavatā paribhuktaṃ paścād vayaṃ paribhuṃjiṣyāmaḥ // evam ukte bhagavāṃ kāśyapo kṛkiṃ kāśirājaṃ etad uvāca // tena hi mahārāja sukhī bhava yasyedānīṃ kālaṃ manyase // atha khalu kṛkī kāśirājā kokanade prāsāde āsanāni prajñāpayet khādyabhojyam abhināmayet* // atha khalu bhagavāṃ kokanadaṃ prāsādaṃ abhiruhitvā niṣīde prajñapta eva āsane yathāsane ca bhikṣusaṃghaḥ // atha khalv ānanda khalu kṛkī kāśirājā bhagavantaṃ kāśyapaṃ svahastenaiva khādanīyabhojanīyena santarpayet saṃpravārayet* // ekamekaṃ ca saptasapta puruṣā saptasaptehi niṣṭhānehi parṇakulakena ca śālinā //
___atha khalu kṛkī kāśirājā bhagavantaṃ kāśyapaṃ bhuktāviṃ dhautapāṇiṃ apanītapātraṃ viditvā anyataraṃ nīcakam āsanam ādāya yena bhagavāṃ kāśyapo ten'; upasaṃkramitvā bhagavato kāśyapasya pādau śirasā vanditvā ekānte niṣīdi // ekānte niṣaṇṇo ānanda kṛkī kāśirājā bhagavantaṃ kāśyapam etad avocat* // adhivāsetu bhagavāṃ vārāṇasīye nagare varṣāvāsaṃ // ahaṃ bhagavaṃ ārāmaṃ kārāpayiṣyaṃ imasmiṃ ca sapta kūṭāgārasahasrāṇi sapta ca pīṭhasahasrāṇi sapta ca vīthisahasrāṇi sapta ca turagasahasrāṇi sapta ca ārāmikasahasrāṇi upasthāpayiṣyanti yāni bhikṣusaṃghaṃ pratyekaṃ pratyekaṃ upasthihiṣyanti // evaṃrūpeṇa upasthānena bhagavantaṃ ca upasthihiṣyanti bhikṣusaṃghaṃ ca // evam ukte

Like what you read? Consider supporting this website: