Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.323

bhagavato kāśyapasya santike anupraṇidhemi pravrajyāyai pravrajiṣyāmi agārarasyānagāriyaṃ // atha khalv ānanda ghaṭikāro kumbhakāro jyotipālaṃ māṇavam upādāya yena bhagavān kāśyapo ten'; upasaṃkramitvā bhagavataḥ kāśyapasya pādau śirasā vanditvā ekānte asthāsi //
___ekamante sthito ānanda ghaṭikāro kumbhakāro bhagavantaṃ kāśyapam etad avocat* // ayaṃ me bhagavaṃ jyotipālo māṇavo dārakavayasyako sahapāṃśukrīḍanako priyo manāpo ajanyasya brāhmaṇasya putro // taṃ bhagavāṃ pravrājetu upasaṃpādetu ca // atha khalv ānanda bhagavāṃ kāśyapo bhikṣū āmantresi // pravrājetha bhikṣavo jyotipālaṃ māṇavaṃ upasaṃpādetha // atha khalv ānanda bhikṣavo jyotipālaṃ māṇavaṃ pravrājensuḥ // atha khalv ānanda bhagavāṃ kāśyapo jyotipālasmiṃ bhikṣusmiṃ aciropasampanne kośalehi kāśīṣu cārikāṃ prakrāmi //
___atha khalv ānanda bhagavān kāśyapo kāśīṣu cārikāṃ caramāṇo mahatā bhikṣusaṃghena sārdhaṃ saptahi bhikṣusahasrehi yena kāśīnāṃ vārāṇāsī nagaraṃ tad avasāri tad anuprāptaḥ tatraiva viharati ṛṣivadane mṛgadāve // aśroṣīt khalv ānanda kṛkī rājā bhagavāṃ kila kāśyapo kāśīṣu cārikāṃ caramāṇo mahatā bhikṣusaṃghena sārdhaṃ saptahi bhikṣusahasrehi yena kāśīnāṃ vārāṇasī nagaraṃ tad avasāri tad anuprāptaḥ tatraiva viharati ṛṣivadane mṛgadāve // atha khalv ānanda kṛkī kāśīrājā anyataraṃ puruṣam āmantresi // ehi tvaṃ bho puruṣa yena bhagavāṃ kāśyapo tenopasaṃkramitvā mama vacanena bhagavantaṃ kāśyapaṃ vandanaṃ vadesi // kṛkī kāśīrājā bhagavato kāśyapasya pādau śirasā vanditvā alpābādhatāṃ ca alpātaṃkatāṃ ca balaṃ sukhatāṃ sparśavihāratāṃ ca pṛcchati suvetanāni ca niveśanaṃ bhaktena nimantreti sārdhaṃ bhikṣusaṃghena sacāsya bhagavāṃ kāśyapaḥ adhivāsayati // evam ukte ānanda bhagavāṃ kāśyapo taṃ puruṣam etad uvāca // sukhī bhavatu kṛkī

Like what you read? Consider supporting this website: