Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 129 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

vasiṣṭha uvāca |
śrūyatāṃ ye piśācāśca mocitāstena tadvane |
āsīdrājā citranāmā drāviḍe viṣaye purā || 1 ||
[Analyze grammar]

somānvaye mahāvīraḥ śūraḥ śastrāstrapāragaḥ |
gajavājirathaughaiśca saṃpanno vikramī sadā || 2 ||
[Analyze grammar]

svarṇairnānāvidhai ratnaiḥ pūrṇakośo mahādhanaḥ |
madhye nārīsahasrasya sadā krīḍati tatparaḥ || 3 ||
[Analyze grammar]

straiṇaḥ kāmī sadā lubdhaścaṃḍakopaḥ sa pārthivaḥ |
na karoti vaco dharmyaṃ sacivaiḥ samudīritam || 4 ||
[Analyze grammar]

viṣṇuṃ niṃdati so'tyarthaṃ vaiṣṇavāndveṣṭi sarvadā |
ko'sau viṣṇuḥ kva dṛṣṭo'sau kva cāste kena kīrtyate || 5 ||
[Analyze grammar]

itthaṃ na sahate viṣṇuṃ sa rājā daivamohitaḥ |
nārāyaṇaṃ bhajaṃte ye tānpīḍayati kopitaḥ || 6 ||
[Analyze grammar]

na brāhmaṇānna vedāṃśca vaidikaṃ karma na vratam |
na dānaṃ manyate dātuṃ pākhaṃḍasthitisaṃsthitaḥ || 7 ||
[Analyze grammar]

anītyā caṃḍadaṃḍaiśca prajāpīḍāṃ karoti saḥ |
niṣṭhuro nirdayaḥ krūraḥ puṇyakāryaparāṅmukhaḥ || 8 ||
[Analyze grammar]

cyutācāro'cyutadveṣṭā cyutāgniśca cyutakriyaḥ |
so'nuśāsti janaṃ bhūpaḥ kālarūpa ivāparaḥ || 9 ||
[Analyze grammar]

tato bahutithe kāle sa rājā paṃcatāṃ gataḥ |
vaidikena vidhānena lebhe naivordhva daihikam || 10 ||
[Analyze grammar]

atha kiṃkarayūthena pīḍyamāno bhṛśaṃ tadā |
ayaḥkīlamaye mārge taptasiktā prapūrite || 11 ||
[Analyze grammar]

caṃḍārkaraśmisaṃtapte vṛkṣacchāyāvivarjite |
taptāṃgāraprakīrṇe ca vahnijvālāsamākule || 12 ||
[Analyze grammar]

lohatuṃḍaiśca kākolairhanyamānaḥ sudāruṇaiḥ |
vṛkairdaṃṣṭrākarālaiśca śvabhirghoraiśca bhakṣitaḥ || 13 ||
[Analyze grammar]

śṛṇvankraṃditamanyeṣāṃ nṛṇāṃ kilbiṣakāriṇām |
jagāma pārthivo lokamaṃtakasya bhayāvaham || 14 ||
[Analyze grammar]

śṛṇu bhūpagatiṃ tasya tasmiṃlloke suduḥsahām |
nirayānnirayaṃ yātaḥ paryāyeṇa sa bhūpatiḥ || 15 ||
[Analyze grammar]

ādau prayātastāmisre dāruṇe bhūriduḥkhade |
punaścaivāṃdhatāmisre yatra duḥkhaṃ niraṃtaram || 16 ||
[Analyze grammar]

gato'naṃtaramatyugraṃ mahārauravarauravam |
narakaṃ kālasūtraṃ ca mahānarakameva ca || 17 ||
[Analyze grammar]

paścānmagnaḥ sa bhūpālo dustare duḥkhamūrchitaḥ |
saṃjīvane mahāvīcau tāpane saṃpratāpane || 18 ||
[Analyze grammar]

pratāpanarakaṃ rājā duḥkhāgnipluṣṭamānasaḥ |
saṃpātaṃ ca sa kākolaṃ kuḍmalaṃ pūtimṛttikam || 19 ||
[Analyze grammar]

lohaśaṃkuṃ mṛgīyaṃtraṃ paṃthānaṃ śālmalinadīm |
praviṣṭo'tha mahābhīmaṃ durdarśaṃ durgamaṃ punaḥ || 20 ||
[Analyze grammar]

asipatravanaṃ caiva lohacārakameva ca |
evameteṣu sarveṣu patitvā pāpakṛnnṛpaḥ || 21 ||
[Analyze grammar]

aviṃdannarake ghore saṃtāpaṃ yātanāmayam |
viṣṇupradveṣaghoṣeṇa yugānāmekaviṃśatiḥ || 22 ||
[Analyze grammar]

bhuktvā ca yātanāṃ yāmyāṃ nistīrṇanarako nṛpaḥ |
samayādgirirāje tu piśāco'bhūttadā mahān || 23 ||
[Analyze grammar]

sa bhrāmyati diśaḥ sarvā vane tasminbubhukṣitaḥ |
na paśyatyaśanaṃ toyaṃ merāvapi sadā girau || 24 ||
[Analyze grammar]

kadācitparyaṭanso'tha piśācaḥ śokapīḍitaḥ |
plakṣaprasravaṇāraṇyaṃ praviṣṭo bhāvisatphalam || 25 ||
[Analyze grammar]

bibhītakatarucchāyāṃ samāśritya suduḥkhitaḥ |
hā hato'smīti cākraṃdadghoramuccaiḥ punaḥ punaḥ || 26 ||
[Analyze grammar]

kṣruttṛḍbhyāṃ muhyamānasya sarvabhūtadruho mama |
janmanosya duraṃtasya kathamaṃto bhaviṣyati || 27 ||
[Analyze grammar]

ādau pāpasamudre'sminduḥkhakallolamālinī |
karāvalaṃbanaṃ kodya nimagnasya pradāsyati || 28 ||
[Analyze grammar]

itthaṃ tasya piśācasya rodanaṃ dīnacetasaḥ |
devadyutiradhīyānaḥ śuśrāva karuṇāmayam || 29 ||
[Analyze grammar]

samāgamya tatastatra taṃ piśācaṃ dadarśa saḥ |
vikarālamukhaṃ bhīmaṃ piśaṃganayanaṃ kṛśam || 30 ||
[Analyze grammar]

ūrdhvamūrdhajakṛṣṇāṃgaṃ yamadūtamivāparam |
lalajjihvaṃ ca laṃboṣṭhadīrghajaṃghaṃ śirākulam || 31 ||
[Analyze grammar]

dīrghāṃghriṃ śuṣkatuṃḍaṃ ca gartākṣaṃ śuṣkapaṃjaram |
athāmuṃ kautukāviṣṭaḥ papraccha munipuṃgavaḥ || 32 ||
[Analyze grammar]

devadyutiruvāca |
ko'si tvaṃ bhīṣaṇākāraḥ kuto rodiṣi dāruṇam |
avastheyaṃ kuto brūhi kiṃcāhaṃ karavāṇi te || 33 ||
[Analyze grammar]

mamāśramapraviṣṭā hi duḥkhabhājo na jaṃtavaḥ |
modaṃte kevalaṃ sarve vaiṣṇave bhavane yathā || 34 ||
[Analyze grammar]

vada tvaṃ satvaraṃ bhadra duḥkhasyaitasya kāraṇam |
kālakṣepaṃ na kurvaṃti prāpte'the hi manīṣiṇaḥ || 35 ||
[Analyze grammar]

vasiṣṭha uvāca |
śrutvaitadvacanaṃ prītaḥ piśācastyaktarodanaḥ |
uvāca dīnayā vācā praśrayāvanatastadā || 36 ||
[Analyze grammar]

piśāca uvāca |
sarvāṃgavyāpi saṃtāpaṃ jahāra tvadvaco mayi |
grīṣme dāvānalodbhūtaṃ varṣanmegha ivācale || 37 ||
[Analyze grammar]

yanme'sti sukṛtaṃ kiṃcittena dṛṣṭo'si me dvija |
na hyasaṃcitapuṇyānāṃ sadbhirekatrasaṃgamaḥ || 38 ||
[Analyze grammar]

ityuktvā kathayāmāsa pūrvavṛttāṃtamātmanaḥ |
viṣṇudveṣapradoṣeṇa daśāmetāmahaṃ gataḥ || 39 ||
[Analyze grammar]

yannāmaprāṇānmukto hi smṛtvā viṣṇupadaṃ vrajet |
pāpiṣṭho hi harau tasminmamadveṣo'bhavaddvija || 40 ||
[Analyze grammar]

yaḥ pālayati bhūtāni dharmaṃ yāti jagattraye |
yoṃ'tarātmā ca bhūtānāṃ tasmindveṣo mamābhavat || 41 ||
[Analyze grammar]

karmaṇāṃ phalado yo'tra sarvavedeṣu gīyate |
tapobhirijyate vipraiḥ samadveṣavaśaṃgataḥ || 42 ||
[Analyze grammar]

tyaktakriyaiḥ priyāraṇyairniḥsaṃgaikacaraiśca yaḥ |
vedāṃte yatibhiściṃtyaḥ sa me dveṣī harirdvija || 43 ||
[Analyze grammar]

brahmādayaḥ surāḥ sarve yoginaḥ sanakādayaḥ |
muktyarthamarcayaṃtīha sa viṣṇurdveṣito mayā || 44 ||
[Analyze grammar]

ādau madhye'vasāne yo viśvadhātā sanātanaḥ |
yasya naivādimadhyāṃtāḥ same dveṣapadaṃ yayau || 45 ||
[Analyze grammar]

yanmayā sukṛtaṃ karma kṛtaṃ prāktanajanmani |
viṣṇudveṣāgninā dagdhaṃ tatsarvaṃ bhasmasādabhūt || 46 ||
[Analyze grammar]

kathaṃcidasya pāpasya sīmāṃ drakṣyāmi cedaham |
muktvā nārāyaṇaṃ nānyamarcayiṣyāmi devatām || 47 ||
[Analyze grammar]

viṣṇudveṣācciraṃ bhuktvā mayā narakayātanām |
nirayānnisṛtaḥ so'haṃ paiśācīṃ yonimāgataḥ || 48 ||
[Analyze grammar]

adhunā karmamaṃtraiḥ kairathānītastvadāśramam |
yatra tvaddarśanārkānme naṣṭaṃ duḥkhamayaṃ tamaḥ || 49 ||
[Analyze grammar]

prāpyate maraṇaṃ yatra baṃdhanaṃ śrīḥ sukhaṃ vadhūḥ |
sa tatra nīyate svena karmaṇā galahastinā || 50 ||
[Analyze grammar]

idānīmucitaṃ karma brūhi paiśācyanāśanam |
paropakārakārye hi na dhanyā maṃdagāminaḥ || 51 ||
[Analyze grammar]

devadyutiruvāca |
aho muṣṇāti māyeyaṃ devāsuranṛṇāṃ smṛtim |
yayā deveṣvapi dveṣo jāyate dharmanāśanaḥ || 52 ||
[Analyze grammar]

sraṣṭā pālayitā haṃtā jagatāṃ yo maheśvaraḥ |
ātmā ca sarvabhūtānāṃ taṃ mūḍho dveṣṭi kaḥ katham || 53 ||
[Analyze grammar]

bhavaṃti sarvakarmāṇi saphalāni yadarpaṇāt |
tadbhaktivimukho martyaḥ ko na yātīha durgatim || 54 ||
[Analyze grammar]

śrutismṛtisadācāravihitaṃ karma kevalam |
sevitavyaṃ caturvarṇairbhajannārāyaṇaṃ sadā || 55 ||
[Analyze grammar]

anyathā nirayaṃ yāṃti vinā hyāgamasevanāt |
ato vedaviruddhārthaṃ śāstroktaṃ karma saṃtyajet || 56 ||
[Analyze grammar]

svabuddhiracitaiḥ śāstraiḥ pratāryeha tu bāliśān |
vighnaṃti śreyaso mārgaṃ lokanāśāya kevalam || 57 ||
[Analyze grammar]

viṣṇuṃ niṃdaṃti vedāṃśca tapo niṃdaṃti saddvijān |
tena te narakaṃ yāṃti hyasacchāstraniṣevaṇāt || 58 ||
[Analyze grammar]

ayameva yathā rājā draviḍo nirayaṃ gataḥ |
dviṣannārāyaṇaṃ devaṃ devadevaṃ jagatprabhum || 59 ||
[Analyze grammar]

tasmāddveṣaṃ hi deveṣu brāhmaṇeṣu viśeṣataḥ |
saṃtyajetpuṇyakāmo'tra vedabāhyāṃ kriyāṃ tyajet || 60 ||
[Analyze grammar]

ityuktvā kathayāmāsa piśācāya hi taṃ muniḥ |
prayāgaṃ gaccha bho bhadra māghamāsaṃ vicāraya || 61 ||
[Analyze grammar]

yatra te niścitā muktiḥ paiśācyānnātra saṃśayaḥ |
tatrāplutā divaṃ yāṃti śrutireṣā sanātanī || 62 ||
[Analyze grammar]

vijahāti narastatra prāktanaṃ karma duṣkṛtam |
prayāgasnānato nāsti kvāpyanyadadhikaṃ param || 63 ||
[Analyze grammar]

prāyaścittaṃ taporūpaṃ dānarūpaṃ kriyātmakam |
yāgayogādhikaṃ viddhi prayāgaṃ pāpināmapi || 64 ||
[Analyze grammar]

svargāpavargayordvāraṃ tatpṛthivyāmapāvṛtam |
sitāsitoda veṇī yā tāṃ hitvā bhuvi nāparā || 65 ||
[Analyze grammar]

pāpanaigaḍabaddhasya chedanaikakuṭhārikā |
kva viṣṇuḥ sūryatejo'gnirgaṃgāyāmunasaṃgamaḥ || 66 ||
[Analyze grammar]

kva varākī nṛṇāṃ tucchā pāparāśi tṛṇāhutiḥ |
malīmasaghanadhvaṃse yathā śaradi caṃdramāḥ || 67 ||
[Analyze grammar]

bhāti pāpakṣayādūrdhvaṃ naro veṇījalāplutaḥ |
sitāsitasya māhātmyamahaṃ vaktuṃ na te kṣamaḥ || 68 ||
[Analyze grammar]

yattoyakaṇasaṃspṛṣṭo muktaḥ keralako dvijaḥ |
iti vākyamṛṣeḥ śrutvā piśācastuṣṭamānasaḥ || 69 ||
[Analyze grammar]

muktaduḥkhaiva prītaḥ papraccha praṇayānmunim |
kathaṃ keraladeśīyo dvijo mukto mahāmune || 70 ||
[Analyze grammar]

etaṃ kathaya vṛttāṃtaṃ saṃśritya karuṇāṃ mayi || 71 ||
[Analyze grammar]

devadyutiruvāca |
piśāca śṛṇu puṇyāṃ me kathāṃ kathayataḥ śubhām |
kerale vasunāmātra brāhmaṇo vedapāragaḥ || 72 ||
[Analyze grammar]

dāyādairhṛtavittastu nirdhano baṃdhuvarjitaḥ |
janmabhūmiṃ parityajya mahāduḥkhena duḥkhitaḥ || 73 ||
[Analyze grammar]

deśāddeśaṃ paribhrāmya kālena mahatā punaḥ |
praviśya sa mahāraṇyamīṣadvyādhiprapīḍitaḥ || 74 ||
[Analyze grammar]

gacchaṃstīrthāṃtaraṃ śrāṃtaḥ kṣutkṣāmo viṃdhyaparvate |
durbhikṣeṇa mṛtiṃ lebhe na dāhaṃ caurdhvadehikam || 75 ||
[Analyze grammar]

tena karmavipākena tatraiva girigahvare |
pretībhūtaściraṃ kālamuvāsa nirjane vane || 76 ||
[Analyze grammar]

śītātapaparikliṣṭo nirāhāro nirūdakaḥ |
digaṃbaro vyupānatko girā hāheti niḥśvasan || 77 ||
[Analyze grammar]

itastataḥ paribhrāmya vāyubhūtaḥ sa keralaḥ |
dvijo na śaraṇaṃ lebhe na sukhaṃ kutracittadā || 78 ||
[Analyze grammar]

saṃśocati sma duḥkhārte naiva paśyati sadgatim |
sarvadā dattadānaṃ sa bhuṃkte svaṃ karmaṇaḥ phalam || 79 ||
[Analyze grammar]

havirjuhvati nāgnau ye goviṃdaṃ nārcayaṃti ye |
bhajaṃte nātmavidyāṃ ye sutīrthavimukhāśca ye || 80 ||
[Analyze grammar]

suvarṇavastratāṃbūlaṃ maṇimannaṃ phalaṃ jalam |
ārtebhyo na prayacchaṃti sarve te kṛtahīnakāḥ || 81 ||
[Analyze grammar]

brahmasvaṃ ca parasvaṃ ca strīdhanāni haraṃti ye |
balena chadmanā vāpi dhūrtāśca paravaṃcakāḥ || 82 ||
[Analyze grammar]

dāṃbhikaḥ kuhakāścaurā ye ca pāvakavṛttayaḥ |
bālavṛddhāturastrīṣu nirdayāḥ satyavarjitāḥ || 83 ||
[Analyze grammar]

agnidā garadā ye ca ye cānye kūṭasākṣiṇaḥ |
agamyāgāminaḥ sarve ye cānye grāmayājinaḥ || 84 ||
[Analyze grammar]

pitṛmātṛsnuṣāpatyasvadāratyāginaśca ye |
ye kadaryāśca lubdhāśca nāstikā dharmadūṣakāḥ || 85 ||
[Analyze grammar]

tyajaṃti svāminaṃ yuddhe tyajaṃti śaraṇāgatam |
gavāṃbhūmeśca haṃtāro ye cānye ratnadūṣakāḥ || 86 ||
[Analyze grammar]

parāpavādinaḥ pāpā devatāguruniṃdakāḥ |
mahākṣetreṣu sarveṣu pratigraharatāśca ye || 87 ||
[Analyze grammar]

paradroharatā ye ca yathā ca prāṇihiṃsakāḥ |
kupratigrāhiṇaḥ sarve te bhavaṃti punaḥ punaḥ || 88 ||
[Analyze grammar]

pretarākṣasapaiśāca tiryagvṛkṣakuyoniṣu |
na teṣāṃ sukhaleśo'sti iha loke paratra ca || 89 ||
[Analyze grammar]

tasmāttyaktvā niṣiddhārthaṃ vihitaṃ karma cācaret |
yajñaṃ dānaṃ tapastīrthaṃ maṃtraṃ devaṃ guruṃ bhajet || 90 ||
[Analyze grammar]

vipākaṃ karmaṇāṃ dṛṣṭvā yonikoṭiṣu dustaram |
caturbhirapi varṇaiśca sevyo dharmo niraṃtaram || 91 ||
[Analyze grammar]

iti pretagatiṃ dṛṣṭvā pāpabījotthitāṃ hi saḥ |
kṛtvā dharmopadeśaṃ ca punastasmai dvijo'bravīt || 92 ||
[Analyze grammar]

itthaṃ sa keralaḥ preto vartamāno girau tadā |
ativāhya ciraṃ kālamapaśyatpathikaṃ pathi || 93 ||
[Analyze grammar]

vahaṃtaṃ dvau karaṃḍau ca veṇī jalayutau tathā |
gāyaṃtaṃ pramukhā devaṃ puṇyaślokaṃ janārdanam || 94 ||
[Analyze grammar]

taṃ dṛṣṭvā sahasā preto mārgarodhaṃ cakāra saḥ |
darśayāmāsa cātmānaṃ mā bhaiṣīrityuvāca saḥ || 95 ||
[Analyze grammar]

pānīyaṃ pātumicchāmi tvattaḥ kārpāṭikottama |
na pāsyasi jalaṃ cenmāṃ prāṇā yāsyaṃti me dṛḍham || 96 ||
[Analyze grammar]

iti pretavacaḥ śrutvā pāṃthaḥ pratyāha kautukāt |
kārpaṭīka uvāca |
kastvaṃ duḥkhābhibhūtastu kṛśo mlāno digaṃbaraḥ || 97 ||
[Analyze grammar]

jīvaśeṣo mumūrṣuśca vikṛto bhayavardhanaḥ |
navadhūmamayākāraścaṃḍaścaṃcalalocanaḥ || 98 ||
[Analyze grammar]

padbhyāmaspṛṣṭabhūmistvaṃ nirmāṃsodarabāhukaḥ |
iti tadvacanaṃ śrutvā preto vākyamathābravīt || 99 ||
[Analyze grammar]

preta uvāca |
śṛṇu dharmiṣṭha te vacmi yenāhamīdṛśo'bhavam |
brāhmaṇo'dattadāno'haṃ lobhī ca malinakriyaḥ || 100 ||
[Analyze grammar]

parānnaṃ ca sadā bhuktamekākī miṣṭabhojanaḥ |
mayā dattā na bhikṣāpi haṃtakāro na puṣkalaḥ || 101 ||
[Analyze grammar]

na kṛto vaiśvadevastu prakṣipto na bahirbali |
bhūtānāṃ tu tṛṣārtānāṃ na hatā payasā ca tṛṭ || 102 ||
[Analyze grammar]

kadācitpitaro naiva tarpitā aṭatā mahīm |
na ca śrāddhaṃ kṛtaṃ kvāpi pūjitā naiva devatāḥ || 103 ||
[Analyze grammar]

varṣātapaparitrāṇaṃ na dattaṃ pādarakṣaṇam |
jalapātraṃ na dattaṃ ca tāṃbūlaṃ nauṣadhaṃ mayā || 104 ||
[Analyze grammar]

na gṛhe vasatirdattā nātithyaṃ kasyacitkṛtam |
aṃdhavṛddhādhanānātha dīnāḥ pānānnatoṣitāḥ || 105 ||
[Analyze grammar]

gavāṃ grāso na datto vai na rogī parimocitaḥ |
na dattā na hutā vipra pavitrāśca tilā mayā || 106 ||
[Analyze grammar]

pṛthivyāṃ tiladātāro na bhavaṃti tu madvidhāḥ |
vyatīpāte na dattaṃ hi kiṃcitsvarṇaṃ mahāphalam || 107 ||
[Analyze grammar]

saṃkrāṃtāvuparāge ca na dattaṃ sūryacandrayoḥ |
parvāṇyanyāni sarvāṇi jagmuḥ śūnyāni me dvija || 108 ||
[Analyze grammar]

tithayaḥ kārtike mukhyā jātā vaṃdhyāḥ sadā mama |
pitṛbhyo naiva dattaṃ vā aṣṭakāsu maghāsu ca || 109 ||
[Analyze grammar]

dvijānāṃ na kṛtā prītirmanvādiṣu yugādiṣu |
na dattastilatailena pradīpaḥ kārtike mayā || 110 ||
[Analyze grammar]

na snāto māghamāse'haṃ rūpasaubhāgyakāmade |
dvijāya vedaviduṣe gautamyāṃ siṃhage gurau || 111 ||
[Analyze grammar]

mayā saṃkalpitaṃ dravyaṃ na dattaṃ pūrvajanmani |
na snāto'haṃ kṛṣṇaveṇyāṃ tathā kanyāgate gurau || 112 ||
[Analyze grammar]

agniṃ prajvālya kāṣṭhaughaiḥ snātānāṃ pauṣamāghayoḥ |
śītārtānāṃ ca viprāṇāṃ na kṛto jāḍyanigrahaḥ || 113 ||
[Analyze grammar]

mādhavādiṣu māseṣu na dattaṃ śītalaṃ jalam |
mayā nāro'pito'śvattho nyagrodho naiva vardhitaḥ || 114 ||
[Analyze grammar]

baṃdīgṛhānmayā muktirna kṛtā prāṇināṃ kvacit |
na prāṇibhayasaṃtrasto rakṣitaḥ śaraṇāgataḥ || 115 ||
[Analyze grammar]

nopoṣyātra trirātrāṇi toṣito madhusūdanaḥ |
kṛcchrātikṛcchrapārākaṃ tathā cāṃdrāyaṇaṃ dvija || 116 ||
[Analyze grammar]

athānyattaptakṛcchraṃ ca tathā sāṃtapanāni ca |
vratānyetāni puṇyāni juṣṭānīṃdrādibhiḥ suraiḥ || 117 ||
[Analyze grammar]

caritvā na mayā tāni dehaḥ saṃśoṣitaḥ purā |
itthaṃ pūrvabhavo vaṃdhyo mama jāto dvijottama || 118 ||
[Analyze grammar]

paśya dvija mahākrūrāmadbhutāmatra janmani |
gatiṃ dūraprabodhāṃ tu mama pūrvasya karmaṇaḥ || 119 ||
[Analyze grammar]

saṃti māṃsāni mārgeṣu vṛkavyāghrahatāni vai |
phalānyanyāni śailesminśukaistyaktāni sarvataḥ || 120 ||
[Analyze grammar]

puṇyāni ca sugaṃdhīni phalāni rasavaṃti ca |
mūlāni tu subhakṣyāṇi mṛdūni madhurāṇi ca || 121 ||
[Analyze grammar]

nānāvidhāni tiṣṭhaṃti madhūni subahūnyapi |
srotasāṃ nirjharāṇāṃ ca saṃti vārīṇi sarvaśaḥ || 122 ||
[Analyze grammar]

sulabheṣu padārtheṣu sarveṣveteṣu parvate |
nekṣehamaśanaṃ kvāpi daivenāpi hataṃ sadā || 123 ||
[Analyze grammar]

vātāhāreṇa jīvāmi yathā jīvaṃti pannagāḥ |
punarjīvāmi bho vipra devayoniprabhāvataḥ || 124 ||
[Analyze grammar]

balena prajñayā nityaṃ maṃtrapauruṣavikramaiḥ |
sahāyaiścaiva mitraiśca nālabhyaṃ labhate naraḥ || 125 ||
[Analyze grammar]

lābhālābhe sukhe duḥkhe vivāhe mṛtyujīvane |
bhoge roge viyoge ca daivameva hi kāraṇam || 126 ||
[Analyze grammar]

kurūpāḥ kukulā mūrkhāḥ kutsitācāraniṃditāḥ |
śauryavikramahīnāśca daivādrājyāni bhuṃjate || 127 ||
[Analyze grammar]

kāṇāḥ khaṃjā abhavyāśca nītihīnāśca durguṇāḥ |
napuṃsakāśca dṛśyaṃte daivādrājye pratiṣṭhitāḥ || 128 ||
[Analyze grammar]

yairdattāśca tilā gāvo hiraṇyaṃ vasanāni ca |
gaurī kanyā ca yairdattā yairdattā ca vasuṃdharā || 129 ||
[Analyze grammar]

śayyāsanāni tāṃbūlaṃ maṃdirāṇi dhanāni ca |
bhakṣyabhojyāni dattāni caṃdanānyagarūṇi ca || 130 ||
[Analyze grammar]

aṭavyāṃ parvatāgre ca grāme vā nagare'pi vā |
puraḥ puraḥśca tiṣṭhaṃti teṣāṃ bhogāḥ prayatnataḥ || 131 ||
[Analyze grammar]

saṃtyatra parvate'nye'pi rākṣasā balavattarāḥ |
rākṣasāśca piśācāśca piśācyaścātidāruṇāḥ || 132 ||
[Analyze grammar]

kadācicca kathaṃcicca kvāpi yatra svakarmaṇā |
labhaṃte cānnapānāni paryaṭaṃto vanevane || 133 ||
[Analyze grammar]

iti śrutvā'tra tebhyaśca mā bhayaṃ bhavatāṃ bhavet |
śuciṃ goviṃdabhaktaṃ tvāṃ na te draṣṭumapi kṣamāḥ || 134 ||
[Analyze grammar]

viṣṇubhaktitanutrāṇaṃ nārāyaṇaparāyaṇam |
na spṛśaṃti na paśyaṃti rākṣasāḥ pretapūtanāḥ || 135 ||
[Analyze grammar]

bhūtavetālagaṃdharvāḥ śākinyaścāryakā grahāḥ |
revatyo vṛddharevatyo mukhamaṃḍyastathā grahāḥ || 136 ||
[Analyze grammar]

yakṣā bālagrahāḥ krūrā duṣṭā vṛddhagrahāśca ye |
tathā mātṛgrahā bhīmā grahāścānye vināyakāḥ || 137 ||
[Analyze grammar]

kṛtyāḥ sarpāśca kūṣmāṃḍā ye cānye duṣṭajaṃtavaḥ |
na paśyaṃti paraṃ vipra vaiṣṇavaṃ brāhmaṇaṃ śucim || 138 ||
[Analyze grammar]

śuciṃ rakṣaṃti bhūtāni dharmiṣṭhaṃ pīḍayaṃti na |
rakṣaṃti ca śuciṃ nityaṃ grahanakṣatradevatāḥ || 139 ||
[Analyze grammar]

goviṃdanāma jihvāgre hṛdi vedastu saṃsthitaḥ |
śuciśca dānaśīlaśca tvaṃ sarvatrākutobhayaḥ || 140 ||
[Analyze grammar]

evaṃ brāhmaṇa tiṣṭhāmi bhuṃjānaḥ karmaṇaḥ phalam |
na śocāmīti matvā'haṃ vimṛśya ca punaḥ punaḥ || 141 ||
[Analyze grammar]

na dunomi tathā tāvadyāvajjaṃbālinī taṭe |
sārasodīritaṃ vākye śrutaṃ paryaṭatā mayā || 142 ||
[Analyze grammar]

brāhmaṇa uvāca |
sārasodīritaṃ vākyaṃ kīdṛśaṃ hi śrutaṃ tvayā |
tadahaṃ śrotumicchāmi brūhi tvaṃ preta satvaram || 143 ||
[Analyze grammar]

preta uvāca |
bravīmi sārasaṃ vākyaṃ śṛṇu kārpāṭikottama |
dhūsarā nāma kakṣe'sminnadīgirisamudbhavā || 144 ||
[Analyze grammar]

sadā jalaśayottālā mattadaṃtikulākulā |
mahākakubhaśobhāḍhyā snigdhajaṃbūmanoharā || 145 ||
[Analyze grammar]

tasyāstīramahaṃ prāpto gāhamāno vanaṃ ghanam |
mayi tiṣṭhati vai tatra phalabhojanakāmyayā || 146 ||
[Analyze grammar]

vanāṃtarātsamuḍḍīya sāraso lakṣmaṇā yutaḥ |
āgatya pulinaṃ nadyāḥ sevituṃ bahupakṣibhiḥ || 147 ||
[Analyze grammar]

pītvā tatraiva pānīyaṃ ramitvā bhāryayā saha |
suptaḥ pakṣapuṭe vāme praveśya ca śiromukham || 148 ||
[Analyze grammar]

etasminnaṃtare dṛṣṭaḥ pādapādavatīrya ca |
raktānanaḥ suraktākṣo daṃḍī dṛḍhanakhāvali || 149 ||
[Analyze grammar]

lomaśo dīrghalāṃgūlaścalaceṣṭo hi vānaraḥ |
yatrāsau sārasaḥ suptastatra vegena cāgataḥ || 150 ||
[Analyze grammar]

samāgatya ca jagrāha sārasaṃ caraṇe dṛḍham |
karābhyāṃ krūrayā buddhyā paśyatāṃ bahupakṣiṇām || 151 ||
[Analyze grammar]

uḍḍīyoḍḍīya te sarve gatāścānyatra khecarāḥ |
sārasī bhītabhītā ca virāvānkurvatī sthitā || 152 ||
[Analyze grammar]

sāraso bhagnanidrastu trāsāccalitalocanaḥ |
avalokitavāñchīghraṃ tadottāmya śirodharām || 153 ||
[Analyze grammar]

vilokya vānaraṃ duṣṭaṃ haṃtukāmaṃ sudāruṇam |
tadā saṃbhāṣayāmāsa girā madhurayā khagaḥ || 154 ||
[Analyze grammar]

aparādhaṃ vinā māṃ tvaṃ kiṃ śākhāmṛga bādhase |
sāparādhā janā loke vadhyaṃte bhūmipairapi || 155 ||
[Analyze grammar]

na pīḍayitumarhaṃti tvādṛśā uttamā janāḥ |
asmānahiṃsakānsādhūnparavṛttiparāṅmukhān || 156 ||
[Analyze grammar]

jalaśaivālabhakṣāṃśca khecarānvanavāsinaḥ |
svadāraratiśīlāṃśca paradārābhivarjitān || 157 ||
[Analyze grammar]

na pīḍayitumarhaṃti tvadvidhā vānarottama |
parāpavādapaiśunyāndvijānparamasevakān || 158 ||
[Analyze grammar]

śākhāmṛga vimuṃcāśu sarvathā māmanāgasam |
jānāmi tava janmāhaṃ na tvaṃ vetsi tu māmakam || 159 ||
[Analyze grammar]

ityākarṇya vacastasya mumoca sārasaṃ tadā |
capalo vānaraḥ śīghramāha dūre vyavasthitaḥ || 160 ||
[Analyze grammar]

vānara uvāca |
brūhi re tvaṃ kathaṃ vetsi mama janma purātanam |
tvaṃ pakṣī jñānahīnaśca tiryakcāhaṃ vanecaraḥ || 161 ||
[Analyze grammar]

sārasa uvāca |
jāne'haṃ tāvakaṃ janma jātismaramiti sphuṭam |
tvaṃ hi viṃdhyādhipo rājā prāgbhave parvateśvaraḥ || 162 ||
[Analyze grammar]

ahaṃ pūjyatamo viprastava vaṃśe purohitaḥ |
tena pratyabhijānāmi tvāṃ samyagvānarottama || 163 ||
[Analyze grammar]

imāṃ pālayatā bhūmiṃ prajāḥ sarvāḥ prapīḍitāḥ |
tvayā vivekahīnena bhṛśaṃ saṃcayatā dhanam || 164 ||
[Analyze grammar]

prajāpīḍānatāpottha vahnijvālaistu vānara |
prāktvaṃ dagdhaḥ punaḥ kṣiptaḥ kuṃbhīpāke'ti dāruṇe || 165 ||
[Analyze grammar]

punaḥ punaḥśca dagdhena jātena ca punaḥ punaḥ |
nārakeṇa śarīreṇa samāstriṃśadgataṃ tvayā || 166 ||
[Analyze grammar]

kurvatā dāruṇāñchabdānrudatā ca punaḥ punaḥ |
kuṃbhīpākānale tīvrā hyanubhūtāśca yātanāḥ || 167 ||
[Analyze grammar]

nistīrṇanarako bhūyaḥ pāpaśeṣeṇa sāṃpratam |
prāpto'si vānaraṃ janma yena māṃ haṃtumicchasi || 168 ||
[Analyze grammar]

viprasyopavanātpūrvaṃ pakvaraṃbhāphalāni vai |
ananujñāpya bhuktāni tvayāpahṛtya pauruṣāt || 169 ||
[Analyze grammar]

vipākaḥ karmaṇastasya phalate paśya dāruṇaḥ |
vānarastvaṃ vane vāso hyadhunā tena vartase || 170 ||
[Analyze grammar]

aśubhasya śubhasyāpi purāvihitakarmaṇaḥ |
bhogaḥ krīḍati bhūteṣu nollaṃghyastridaśairapi || 171 ||
[Analyze grammar]

itthaṃ tvajjanma jānāmi yathāvattu sahetukam |
prāptaḥ sārasadeho'pi jñānenāparimohitaḥ || 172 ||
[Analyze grammar]

preta uvāca |
iti śrutvā kathāṃ vipra vānaropyāha sārasam |
samyagvetti bhavānnūnaṃ kathaṃ tvaṃ pakṣitāṃ gataḥ || 173 ||
[Analyze grammar]

sārasa uvāca |
kathayiṣyāmi tatkarma yenāhaṃ durgatiṃ gataḥ |
pakṣiyoniṃ gato yena tatsarvaṃ śrotumarhasi || 174 ||
[Analyze grammar]

dhānyaṃ khāriśataṃ sāgramutsṛṣṭaṃ hi tvayā purā |
bahubhyo brāhmaṇebhyaśca carmadāyāṃ ravigrahe || 175 ||
[Analyze grammar]

paurohityamadāllobhādvaṃcayitvā dvijāṃstathā |
kiṃciddattvā tu tebhyaśca gṛhītamakhilaṃ mayā || 176 ||
[Analyze grammar]

viprasādhāraṇadravyagrahaṇotpannapātakāt |
patitaḥ kālasūtre'haṃ narake raktakardame || 177 ||
[Analyze grammar]

calatkrimisusaṃpūrṇe durgaṃdhe pūyaphenile |
ānābhestatra magnosmi lihanpūyamadhomukhaḥ || 178 ||
[Analyze grammar]

tathopari mahāgṛdhrairbhakṣyamāṇastu vāyasaiḥ |
krimibhistudyamānastu mama deho niraṃtaram || 179 ||
[Analyze grammar]

tasmiñchoṇitapaṃke'haṃ nirucchvāso'bhavaṃ tadā |
muhūrto'pi mahākalpasamo jāto mamātra vai || 180 ||
[Analyze grammar]

yātanāścānubhūtāśca samāstrirayutaṃ mayā |
vaktuṃ ca tanna śaknomi duḥkhaṃ vānara nārakam || 181 ||
[Analyze grammar]

paurohityaṃ mahāghoraṃ pāpadaṃ ca svabhāvataḥ |
devopajīvanaṃ yatra brāhmaṇasyopajīvanam || 182 ||
[Analyze grammar]

rājñaḥ pratigraho ghorastena dagdhā dvijātayaḥ |
teṣāmapi hareddravyaṃ purodhāstena nārakī || 183 ||
[Analyze grammar]

rājā yatkurute pāpaṃ purā dehena dhīyate |
tasya tena purodhāśca gīyate tatvadarśibhiḥ || 184 ||
[Analyze grammar]

daivātkathamapi prāpta uttāro narakāṃbudheḥ |
mayādau daivayogena śakunitvamupasthitam || 185 ||
[Analyze grammar]

apahṛtya purā kāṃsyabhājanaṃ bhaginīgṛhāt |
ākṣikāya mayā dattaṃ tena me sārasī gatiḥ || 186 ||
[Analyze grammar]

iyaṃ ca brāhmaṇī pūrvaṃ kāṃsyacorī sudāruṇā |
teneyaṃ sārasī jātā mama bhāryā sadharmiṇī || 187 ||
[Analyze grammar]

itthaṃ vānara te sarvaṃ kathitaṃ karmaṇaḥ phalam |
vṛttaṃ ca vartamānaṃ ca bhaviṣyaṃ śṛṇu sāṃpratam || 188 ||
[Analyze grammar]

ahaṃ haṃso bhaviṣyāmi tvaṃ ca haṃso bhaviṣyasi |
haṃsīyamapi madbhāryā sārasī ca bhaviṣyati || 189 ||
[Analyze grammar]

deśe ca kāmarūpe vai sthāsyāmo vai yathāsukham |
yoginīṃ bhāvikalyāṇīṃ yāsyāmastadanaṃtaram || 190 ||
[Analyze grammar]

tataśca mānuṣaṃ janma prāpyāmo durlabhaṃ punaḥ |
śreyastadviparītaṃ ca prāṇibhiryatra sādhyate || 191 ||
[Analyze grammar]

evaṃ sarvāñchivo jaṃtūnmohayitvā svamāyayā |
sukhairbhunakti duḥkhaiśca nāsmāneva tu kevalam || 192 ||
[Analyze grammar]

ayaṃ loke pravṛttaśca mārgo vividhanirmitaḥ |
dharmādharmamayo'tyarthe sukhaduḥkhaphalātmakaḥ || 193 ||
[Analyze grammar]

sevitaḥ prāṇibhiḥ sarvaiḥ sarvadā vā punaḥ punaḥ |
devāsuranaravyāghra krimikīṭajalecaraiḥ || 194 ||
[Analyze grammar]

nātikrāṃto hi kenāpi paṃthā'yaṃ duḥkhakaṃṭakaḥ |
viraktānyoginodhyāyaṃ vināvedāṃtapāragān || 195 ||
[Analyze grammar]

aṇorvāpi gurorvāpi puṇyāpuṇyasya karmaṇaḥ |
dadātīha phalaṃ jñātvā deśaṃ kālaṃ maheśvaraḥ || 196 ||
[Analyze grammar]

itthaṃ vidhividhānajñāṃ māyāṃ jñātveśvarasya ca |
na śocaṃti na tapyaṃti na vyathaṃti mahādhiyaḥ || 197 ||
[Analyze grammar]

nānyathā śakyate kartuṃ vipākaḥ pūrvakarmaṇām |
upāyaiḥ prajñayā vāpi śākhāmṛgasurairapi || 198 ||
[Analyze grammar]

purā tvaṃ bhūpatirjātaḥ paścājjāto'si nārakī |
adhunā vānaro bhūyo janma prāpsyasi tādṛśam || 199 ||
[Analyze grammar]

iti matvā viśokastvaṃ śākhāmṛga yathāsukham |
pratīkṣāṃ kuru kālasya ramamāṇo'tra kānane || 200 ||
[Analyze grammar]

ahamapyevamīśāna māyābaddho vane vane |
kṣapayiṣyāmi vai janma dhairyamāsthāya sārasam || 201 ||
[Analyze grammar]

vānara uvāca |
mayā tvaṃ pūjitaḥ pūrvaṃ naumi tvāmadhunāpyaham |
jātismaro'si jānāmi sarvaṃ matpūrvadaihikam || 202 ||
[Analyze grammar]

tiṣṭha sārasa sārasyā śivamastu sadā tava |
tvadvākyādgatamoho'haṃ vicariṣyāmi sarvadā || 203 ||
[Analyze grammar]

preta uvāca |
imaṃ ramyaṃ vicitraṃ ca pāvanaṃ paramaṃ dvija |
pakṣivānarasaṃvādaṃ śrutaṃ yāvannadītaṭe || 204 ||
[Analyze grammar]

tāvanmamāpi bodho'bhūttena śokaḥ kṣayaṃ gataḥ |
idānīṃ jāhnavītoyamāhātmyaṃ paramādbhutam || 205 ||
[Analyze grammar]

dṛṣṭvātra brāhmaṇaśreṣṭha tvāṃ yāce jāhnavījalam |
pretatvāttartukāmo'haṃ tīvrā tṛṣṇā prapīḍitaḥ || 206 ||
[Analyze grammar]

asminnevācale dṛṣṭaṃ mayāścaryaṃ ca vai dvija |
gaṃgātoyasya tāvaddhi pātumicchāmi tajjalam || 207 ||
[Analyze grammar]

pāriyātrodbhavaḥ ko'pi brāhmaṇo grāmayājakaḥ |
ayājyayājanādviṃdhye saṃbhūto brahmarākṣasaḥ || 208 ||
[Analyze grammar]

asmatsaṃgasya lobhe sthito'sau hāyanāṣṭakam |
tasyāsthīni suputreṇa saṃcitāni dvijottama || 209 ||
[Analyze grammar]

kṣiptānyānīya gaṃgāyāṃ tīrthe kanakhale'male |
tatkṣaṇādeva mukto'sau rākṣasatvātsudāruṇāt || 210 ||
[Analyze grammar]

iti gaṃgājalasnāna mahimā mahadadbhutam |
sākṣāddṛṣṭo mayā tena gāṃgeyaṃ prārthitaṃ jalam || 211 ||
[Analyze grammar]

purastādyatkṛtastīrthe mayā bhūriparigrahaḥ |
na kṛtastu pratīkārastasya jāpyādilakṣaṇaḥ || 212 ||
[Analyze grammar]

tena me pretarūpasya durlabhodakabhojanam |
sahasraṃ yatra varṣāṇāmatītaṃ viṃdhyaparvate || 213 ||
[Analyze grammar]

iti te kathitaṃ sarvaṃ hitvā lajjāṃ garīyasīm |
idānīṃ dhārmikaśreṣṭha jaladānena satvaram || 214 ||
[Analyze grammar]

saṃtarpaya mama prāṇānkaṃṭhamātrāvalaṃbitān |
durlabhaṃ pretabhāve'pi jīvitaṃ prāṇināmiha || 215 ||
[Analyze grammar]

śarīraṃ rakṣaṇīyaṃ hi sarvathā sarvadā naraiḥ |
nahīcchaṃti tanutyāgamapi kuṣṭhādi rogiṇaḥ || 216 ||
[Analyze grammar]

devadyutiruvāca |
iti tadvacanaṃ śrutvā vismayaṃ paramaṃ gataḥ |
pathikaściṃtayāmāsa kṛpāṃ prete samudvahan || 217 ||
[Analyze grammar]

pāpapuṇyaphalaṃ loke pratyakṣaṃ dṛśyate khalu |
devadānavamānuṣyaṃ tiryaktvaṃ krimikīṭakam || 218 ||
[Analyze grammar]

nānāyoniṣu janmāni nānāvyādhiprapīḍanam |
maraṇaṃ bālavṛddhānāmaṃdhatvaṃ kubjatā tathā || 219 ||
[Analyze grammar]

aiśvaryaṃ ca daridratvaṃ pāṃḍityaṃ mūrkhatā tathā |
etāśca racanā loke bhavaṃti kathamanyathā || 220 ||
[Analyze grammar]

te dhanyāḥ karmabhūmau ye nyāyamārgārjitaṃ dhanam |
satpātrebhyaḥ prayacchaṃti kurvaṃti cātmano hitam || 221 ||
[Analyze grammar]

bhūmiratnahiraṇyāni gāvo dhānyaṃ gṛhaṃ gajāḥ |
rathāśvavasanagrāmāḥ siddhamannaṃ phalaṃ jalam || 222 ||
[Analyze grammar]

kanyā divyauṣadhamannaṃ chatropānadvarāsanam |
śayyā tāṃbūla mālyāni tālavṛṃtaṃ varāsanam || 223 ||
[Analyze grammar]

sarvametatpradātavyaṃ lokatrayajigīṣubhiḥ |
dattaṃ hi prāpyate svarge dattameva hi bhujyate || 224 ||
[Analyze grammar]

chatracāmarayānāni varāśvavaravāraṇāḥ |
harmyāṇi varaśayyāśca gomahiṣyo varastriyaḥ || 225 ||
[Analyze grammar]

annabhūṣaṇamuktāśca putrā dāsyo mahākulam |
āyurārogyamaiśvaryaṃ kalā vidyāsu kauśalam || 226 ||
[Analyze grammar]

dānasyaiva phalaṃ sarvaṃ prāpyate bhuvi mānavaiḥ |
tasmāddeyaṃ prayatnena nādattamupatiṣṭhati || 227 ||
[Analyze grammar]

dharmiṣṭhena tu pāṃthena gātheyaṃ samagāyata |
iti śrutvā punaḥ pretaḥ provāca hyārtamānasaḥ || 228 ||
[Analyze grammar]

manye dharmajñakalpo'si pāṃtha tvaṃ nātra saṃśayaḥ |
dehi me jīvanaṃ vāri cātakāya ghano yathā || 229 ||
[Analyze grammar]

etasminprāṇadāne hi mā vilaṃbaṃ kṛthā bahu |
tataḥ pratyāha pāṃthastu vacanaṃ nyāyagarbhitam || 230 ||
[Analyze grammar]

bhṛgukṣetre śṛṇu preta pitarau mama tiṣṭhataḥ |
tadarthaṃ tīrtharājasya mayā vāri samāhṛtam || 231 ||
[Analyze grammar]

tatsitāsitapānīyaṃ madhye ca prārthitaṃ tvayā |
na jāne dharmasaṃdehaḥ kimatra mama yujyate || 232 ||
[Analyze grammar]

balābalaṃ vicārārthaṃ kariṣye prabalaṃ vidhim |
vedebhyo dharmaśāstrebhyo nāhaṃ mānena kevalam || 233 ||
[Analyze grammar]

hayamedhādi yajñebhyaḥ sarvebhyopyadhikaṃ matam |
ṛṣibhirdevatābhiśca prāṇināṃ prāṇarakṣaṇam || 234 ||
[Analyze grammar]

iti dattvā varaṃ vāri kṛttvā pretasya rakṣaṇam |
pitrarthaṃ punarādāya jalaṃ neṣyāmi pāvanam || 235 ||
[Analyze grammar]

eṣa me prabalo bhāti śuddhadharmaprado vidhiḥ |
paropakaraṇādanyatsarvamalpaṃ smṛtaṃ budhaiḥ || 236 ||
[Analyze grammar]

paropakāribhirdattā api prāṇā nṛbhirmudā |
adbhiḥ paropakāraḥ syātkiṃ na labdhaṃ mayā punaḥ || 237 ||
[Analyze grammar]

dadhīcinā purā gītaḥ śloko'yaṃ śrūyate bhuvi |
sarvadharmamayaḥ sāraḥ sarvadharmajñasaṃmataḥ || 238 ||
[Analyze grammar]

paropakāraḥ kartavyaḥ prāṇairapi dhanairapi |
paropakārajaṃ puṇyaṃ tulyaṃ kratuśatairapi || 239 ||
[Analyze grammar]

ityuktvā pradadau toyaṃ gaṃgāyāmunasaṃbhavam |
pretāya prāṇarakṣārthaṃ sa dharmiṣṭho varo dvijaḥ || 240 ||
[Analyze grammar]

pretaḥ prīto jalaṃ pītvā hyabhiṣicya śirastathā |
prajahau pretadehaṃ taṃ divyadeho'bhavatkṣaṇāt || 241 ||
[Analyze grammar]

tadāścaryaṃ mahaddṛṣṭvā nijagāda sa keralaḥ |
aho vimuktaḥ pretatvādveṇīpānīyabiṃdubhiḥ || 242 ||
[Analyze grammar]

brahmāpi naiva śaknoti manye vaktumapāṃ guṇam |
gaṅgātoyaṃ mahādevo dhatte ke kathamanyathā || 243 ||
[Analyze grammar]

aciṃtyaśaktigaṃgāṃbhastilamātraṃ tu yaḥ pibet |
devo bhavetsa siddho vā garbhe naiva ca saṃviśet || 244 ||
[Analyze grammar]

na gaṃgā sadṛśī siddhirna gaṃgā sadṛśī matiḥ |
na gaṃgāsadṛśī muktirgaṃgā sarvādhikā yataḥ || 245 ||
[Analyze grammar]

tasmātsarvaprayatnena mahābhaktyā ca dhārmika |
karasthaṃ tasya kaivalyaṃ yogaṃ gāṃ sevate sadā || 246 ||
[Analyze grammar]

āyuṣmānbhava pāṃthatvaṃ mā dharmavirato bhava |
tvayā'haṃ tāritaḥ sadyo gaṃgāṃbukaṇadānataḥ || 247 ||
[Analyze grammar]

ityuktvā prasthito nākaṃ piśācastu sa keralaḥ |
āśīrbhirabhinaṃdyātha pāṃthaṃ baṃdhuvaraṃ naram || 248 ||
[Analyze grammar]

pretaṃ vimokṣya pāṃtho'pi punarādāya tajjalam |
gatastenaiva mārgeṇa smaraṃstīrthodakautukam || 249 ||
[Analyze grammar]

vasiṣṭha uvāca |
itthaṃ prayāgamāhātmyaṃ śrutvā natvā ca taṃ munim |
prayāgaṃ sahasā māghe piśācaḥ satvaraṃ gataḥ || 250 ||
[Analyze grammar]

snātvā sitāsite so'pi māghamāse dvijottama |
piśācaḥ kṣīṇapāpastu paiśācīṃ vijahau tanum || 251 ||
[Analyze grammar]

divyadehastato bhūtvā drāviḍo bhūpatistadā |
stuvannārāyaṇaṃ devaṃ bhaktyā doṣavivarjitaḥ || 252 ||
[Analyze grammar]

gaṃdharvaiḥ stūyamānastu nākanārīsupūjitaḥ |
uttamena vimānena puraṃdarapuraṃ yayau || 253 ||
[Analyze grammar]

iti te kathitaṃ vipra pūrvavṛttaṃ sakautukam |
itihāsaṃ dvijaśreṣṭha sadyaḥ pātakanāśanam || 254 ||
[Analyze grammar]

jñānadaṃ mokṣadaṃ vipra śrutaṃ durgatināśanam |
iti te kathitaṃ sarvaṃ purāvṛttaṃ sakautukam || 255 ||
[Analyze grammar]

itihāsaṃ dvijaśreṣṭha śrutaṃ durgatināśanam |
adhunā tu mayā sārdhamimāḥ kanyāḥ sutaśca te || 256 ||
[Analyze grammar]

tvaṃ cāyātu prayāgaṃ vai sarve sadgatimīpsavaḥ |
māghasnānaṃ prakurmo'tra devānāmapi durlabham || 257 ||
[Analyze grammar]

tatra mokṣyaṃti paiśācyaṃ sadyaḥ pāpasamudbhavam || 258 ||
[Analyze grammar]

maheśa uvāca |
evaṃ vasiṣṭhavaktrābjakathāmadhurasaṃmudā |
pītvā pramuditāḥ sarve nistīrṇā narakārṇavāt || 259 ||
[Analyze grammar]

prasthitāstena sārdhaṃ te satvaraṃ vyomni harṣitāḥ |
dilīpa śṛṇu tatsarvaṃ tattīrthaṃ tu sitāsitam || 260 ||
[Analyze grammar]

satvaraṃ vyomamārgeṇa kāmamāsādya duḥsahāḥ |
samāgamya tadā tatra saṃhṛṣṭahṛdayāśca te || 261 ||
[Analyze grammar]

athoce lomaśastatra sadayaṃ gaganāṃgaṇe |
paśyaṃtu śraddhayā sarve tīrtharājamimaṃ bhuvi || 262 ||
[Analyze grammar]

vinā jñānaṃ prayāge'sminmucyaṃte sarvajaṃtavaḥ |
iṣṭvātraiva mahāyajñaṃ sraṣṭukāmaḥ prajāpatiḥ || 263 ||
[Analyze grammar]

avāpa sṛṣṭisāmarthyaṃ tataḥ sṛṣṭiṃ cakāra saḥ |
atra nārāyaṇaḥ sasnau patnīkāmaḥ sitāsite || 264 ||
[Analyze grammar]

ataḥ sa labdhavānlakṣmīṃ bhāryāmamṛtamaṃthane |
uṣitvā cātra ṣaṇmāsaṃ snātvā veṇyāṃ yathecchayā || 265 ||
[Analyze grammar]

tripuraṃ ghātayāmāsa tribāṇena triśūlabhṛt |
imāni trīṇi kuṃḍāni dīptānyajasravahnibhiḥ || 266 ||
[Analyze grammar]

eṣa tṛptiṃ gato vahniryaḥ kenāpi ca puṣyati |
atra devāstrayastriṃśattṛptā mumudire bhṛśam || 267 ||
[Analyze grammar]

āvirbhūto maheśo'tra nīlakaṃṭhaḥ kapālabhṛt |
aniśaṃsa suraiḥ sevya āyātoṃjalaye baṭuḥ || 268 ||
[Analyze grammar]

mṛkaṃḍasūnunā kalpe praviśya yanmukhe sthitam |
loke jvālākule so'yaṃ yogarūpī janārdanaḥ || 269 ||
[Analyze grammar]

seyaṃ bhāgīrathī śaṃbhoḥ sarvaduḥkhāpahāriṇī |
siddhyarthaṃ sevyate siddhairbhuktimuktiphalapradā || 270 ||
[Analyze grammar]

aniśaṃ bhūtidā yā ca svargamārge hyanuttamā |
svargahetuśca yā devī seyaṃ bhāgīrathī nadī || 271 ||
[Analyze grammar]

yadaṃbhaḥ snānamātreṇa vikartana salokatām |
labhaṃte prāṇinaḥ sarve nadī sā yamunā svayam || 272 ||
[Analyze grammar]

anayoḥ puṇyanadyośca saṃgamaḥ sukhado mune |
atra snātā na pacyaṃte narake jñānabhāvitāḥ || 273 ||
[Analyze grammar]

vinā jñānaṃ prayāge'sminmucyaṃte sarvajaṃtavaḥ |
anyacca śrūyatāṃ vipra itihāsaṃ purātanam || 274 ||
[Analyze grammar]

śṛṇvatāṃ sarvapāpaghnaṃ sarvarogavināśanam |
ṛcīkena purā śapto gaṃdharvo vāyaso'bhavat || 275 ||
[Analyze grammar]

śāpaṃ mumoca so'traiva snātaḥ sadyaḥ sitāsite |
vāsavasya tu śāpena svargādbhraṣṭāpsarorvaśī || 276 ||
[Analyze grammar]

svargakāmā ca sā sasnau lebhe svargaṃ tatocirāt |
putraṃ ca śaṃkaraṃ lebhe yayātirnāhuṣo mune || 277 ||
[Analyze grammar]

putrakāmaḥ prayāge hi snātvā puṇye sitāsite |
dhanakāmaḥ purā śakraḥ susnāto'tra dvijottama || 278 ||
[Analyze grammar]

dhanadasya nidhīnsarvāñjahāra sa ca māyayā |
kaśyapo'tra tapastepe śivārādhanatatparaḥ || 279 ||
[Analyze grammar]

asmiṃstīrthe bharadvājo yogasiddhimavāptavān |
asmiṃstīrthe purā vipra yogeśāḥ śāṃtamānasāḥ || 280 ||
[Analyze grammar]

yogasya phalabhūmiṃ tu lebhire sanakādayaḥ |
asminmāghe tu ye snātā gaṃgāyāmunasaṃgame || 281 ||
[Analyze grammar]

tārārūpāśca te sarve tairvyāptaṃ sakalaṃ jagat |
viṃdaṃti kāminaḥ kāmānmuktiṃ yāṃti mumukṣavaḥ || 282 ||
[Analyze grammar]

viṃdaṃti sādhakāḥ siddhiṃ prayāge hi dvijottama |
sāṃprataṃ muktikāmāstu kanyāścāpi sutaśca te || 283 ||
[Analyze grammar]

madvākyādatra majjaṃtu sarve tvaṃ ca sitāsite |
prākkālīnāghavidhvaṃsi veṇījalabalena tu || 284 ||
[Analyze grammar]

labhaṃtāmakhilaṃ lakṣmīṃ prāptaśāpamahāphalām |
evamārṣavacaḥ satyamatīṃdriyamalaṃghanam || 285 ||
[Analyze grammar]

śrutvā cotkaṃṭhacittāstesarve snānāya codyatāḥ |
prayāgaṃ prāpya duṣprāpyaṃ paiśācyaṃ vijahuḥ kṣaṇāt || 286 ||
[Analyze grammar]

vimuktāḥ śāpaduḥkhena tanuṃ svāṃ svāṃ ca lebhire |
dṛṣṭvā vedanidhiḥ putraṃ tāḥ kanyā divyarūpiṇīḥ || 287 ||
[Analyze grammar]

tuṣṭāva lomaśaṃ prītyā prasannenāṃtarātmanā |
tvadanugrahamātreṇottīrṇaḥ pāpamahārṇavaḥ || 288 ||
[Analyze grammar]

idānīmucitaṃ brūhi bālānāmṛṣisattama |
lomaśa uvāca |
kumārodhītavedo'yaṃ samāptaniyamo yuvā || 289 ||
[Analyze grammar]

āsāṃ tu sānurāgāṇāṃ gṛhṇātu karapaṃkajam |
tato lomaśavākyena svapiturvacanāttadā || 290 ||
[Analyze grammar]

vivāhavidhinā cāśu brahmacārī sa dhārmikaḥ |
śubhadravyaiśca maṃtraiśca ṛṣibhiḥ kṛtamaṃgalaḥ || 291 ||
[Analyze grammar]

paṃcānāmapi kanyānāṃ pāṇiṃ jagrāha dharmataḥ |
ānaṃdinyastadā sarvāḥ kanyāḥ pūrṇamanorathāḥ || 292 ||
[Analyze grammar]

babhūvuḥ sa kumāraśca saṃtuṣṭaśca babhūva ha |
dattvānujñāṃ muniḥ so'tha lomaśastairnamaskṛtaḥ || 293 ||
[Analyze grammar]

jagāma svāśramaṃ meruṃ parvataṃ surasevitam |
tato vedanidhī rājansnuṣāḥ paṃcasutaṃ tathā |
puraskṛtya mudāyukto dhanadasya puraṃ yayau || 294 ||
[Analyze grammar]

iti nṛpavaramāghe snānasaṃjātapuṇyānmunivaravacasā drāktīrtharājaprayāge |
sakalakaluṣamuktāḥ paṃca gaṃdharvakanyā alamabhigatalābhātprāpya tarṣaṃ ca jagmuḥ || 295 ||
[Analyze grammar]

paramimamitihāsaṃ pāvanaṃ tīrthabhūtaṃ vṛjinavilayahetuṃ yaḥ śṛṇotīha nityam |
sa bhavati khalu pūrṇaḥ sarvakāmairabhīṣṭairvrajati ca suraloke durlabho dharmayuktaḥ || 296 ||
[Analyze grammar]

itihāsamimaṃ śrutvā pūjayedyastu pāṭhakam |
gobhirhiraṇyavastraiśca brahmatulyo yato hi saḥ || 297 ||
[Analyze grammar]

vācake pūjite yasmādviṣṇurbhavati pūjitaḥ |
tasmātprapūjayennityaṃ yadīcchetsaphalaṃ bhavam || 298 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāmuttarakhaṃḍe māghamāhātmye vasiṣṭhadilīpasaṃvāde gaṃdharvakanyāpariṇayonāmaikonatriṃśādhikaśatatamo'dhyāyaḥ |
1 || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 129

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: