Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 130 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

pārvatyuvāca |
śrutaṃ kārtikamāhātmyaṃ māghasya ca mayā vibho |
adhunā śrotumicchāmi muktidaṃ karma cottamam || 1 ||
[Analyze grammar]

śreṣṭhā bhaktistu kā proktā vada viśveśvara prabho |
yena vijñānamātreṇa narāḥ sukhamavāpnuyuḥ || 2 ||
[Analyze grammar]

mahādeva uvāca |
tallīnacittaḥ sa pumānsā bhaktiḥ paramā matā |
dayādharmaparo nityaṃ viṣṇudharmeṣu tatparaḥ || 3 ||
[Analyze grammar]

phalamūlajalāhārī śaṃkhacakrapradhārakaḥ |
trikālaṃ pūjayedviṣṇuṃ sā bhaktiḥ sātvikī matā || 4 ||
[Analyze grammar]

uttamā sātvikī proktā rājasī caiva madhyamā |
kaniṣṭhā tāmasī caiva trividhā bhaktirucyate || 5 ||
[Analyze grammar]

śrīdhare tu prakarttavyā muktikāmaphalepsubhiḥ |
ahaṃkāreṇa rūpeṇa daṃbhamātsaryamāyayā || 6 ||
[Analyze grammar]

ye kurvaṃti janā bhaktiṃ tāmasī sā udāhṛtā |
parasyotsādanārthaṃ vā daṃbhamuddiśyavā'thavā || 7 ||
[Analyze grammar]

yā bhaktiḥ kriyate deve tāmasī sā prakīrtitā |
viṣayānpratisaṃdhāya yaśa aiśvaryameva vā || 8 ||
[Analyze grammar]

arcādāvarcayedyo māṃ pṛthagbhāvaḥ sa rājasaḥ |
karmakṣayārthe karttavyā brāhmaṇairjñānatatparaiḥ || 9 ||
[Analyze grammar]

viṣṇau hyātmārpaṇīṃ buddhiṃ sā bhaktiḥ sātvikī matā |
ato vai sarvathā devi saṃsevyaḥ sarvadā hariḥ || 10 ||
[Analyze grammar]

tāmasena tu bhāvena tāmasatvaṃ hi labhyate |
rājaso rājasenaiva sātvikena tu sātvikaḥ || 11 ||
[Analyze grammar]

vedādhyāyarataḥ śrīmānrāgadveṣavivarjitaḥ |
śaṃkhacakradharo vipraḥ sarvadā śucirucyate || 12 ||
[Analyze grammar]

karmakāṃḍe pravṛtto yaḥ sarvadā viṣṇuniṃdakaḥ |
niṃdakastajjanānāṃ ca mahācaṃḍāla ucyate || 13 ||
[Analyze grammar]

vedādhyāyaratā nityaṃ nityaṃ vai yajñayājakāḥ |
agnihotraratā nityaṃ viṣṇudharmaparāṅmukhāḥ |
niṃdaṃti viṣṇudharmāṃśca vedabāhyāḥ sureśvari || 14 ||
[Analyze grammar]

kurvaṃti śāṃtiṃ vibudhāḥ prahṛṣṭāḥ kṣemaṃ prakurvaṃti pitāmahādyāḥ |
svasti prayacchaṃti munīṃdramukhyā goviṃdabhaktiṃ vahatāṃ narāṇām || 15 ||
[Analyze grammar]

śubhā grahā bhūtapiśācayuktā brahmādayo devagaṇāḥ prasannāḥ |
lakṣmī sthirā tiṣṭhati maṃdire ca goviṃdabhaktiṃ vahatāṃ narāṇām || 16 ||
[Analyze grammar]

gaṃgā gayā naimiṣapuṣkarāṇi kāśī prayāgaṃ kurujāṃgalāni |
tiṣṭhaṃti dehe kṛtabhaktipūrvaṃ goviṃdabhaktiṃ vahatāṃ narāṇām || 17 ||
[Analyze grammar]

evamārādhayedvidvānbhagavaṃtaṃ śriyā saha |
kṛtakṛtyo bhavennityaṃ sa vipro nātra saṃśayaḥ || 18 ||
[Analyze grammar]

kṣatriyo vātha vaiśyo vā śūdro vāsurasattame |
bhaktiṃ kurvanviśeṣeṇa muktiṃ yāti sa vai naraḥ || 19 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāmuttarakhaṃḍe viṣṇu |
bhaktimahimāvarṇanaṃnāma triṃśādhikaśatatamo'dhyāyaḥ || 130 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 130

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: