Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 32 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

bhīṣma uvāca |
kena karmavipākena pretatvaṃ jāyate punaḥ |
kena vātra pramucyeta tanme brūhi mahāmate || 1 ||
[Analyze grammar]

pulastya uvāca |
ahaṃ te kathayiṣyāmi sarvametadaśeṣataḥ |
yacchrutvā na punarmohaṃ yāsyate nṛpasattama || 2 ||
[Analyze grammar]

yena jāyeta pretatvaṃ yena cāsmātpramucyate |
prāpnoti narakaṃ ghoraṃ dustaraṃ tridaśairapi || 3 ||
[Analyze grammar]

satāṃ saṃbhāṣaṇe caiva puṇyatīrthānukīrttane |
mānavāstu pramucyaṃta āpannāḥ pretayoniṣu || 4 ||
[Analyze grammar]

śrūyate hi purā bhīṣma brāhmaṇaḥ saṃśitavrataḥ |
pṛthussarvatra vikhyātaḥ saṃtoṣe ca sadā sthitaḥ || 5 ||
[Analyze grammar]

svādhyāyayukto geheṣu nityayogaśca yogavit |
japayajñavidhānena yuktaṃ kālaṃ kṣipecca saḥ || 6 ||
[Analyze grammar]

yuktaḥ kṣamādayābhyāṃ ca kṣāṃtyāyuktaśca tattvavit |
ahiṃsāhitacittaśca mārddave ca tathāsthitaḥ || 7 ||
[Analyze grammar]

brahmacaryasamāyuktastapoyogasamanvitaḥ |
yuktaḥ sa pitṛkāryeṣu yukto vaidikakarmasu || 8 ||
[Analyze grammar]

paralokabhayeyukto yuktassatyavacaḥ prati |
yukto madhuravākyeṣu yuktaścātithipūjane || 9 ||
[Analyze grammar]

iṣṭāpūrtasamāyukto yukto dvaṃdvavivarjane |
svakarmavidhisaṃyukto yuktaḥ svādhyāyakarmasu || 10 ||
[Analyze grammar]

evaṃ karmāṇi kurvaṃtassaṃsāravijigīṣayā |
bahūnyabdānyatītāni brāhmaṇasya gṛhe sataḥ || 11 ||
[Analyze grammar]

tasya buddhiriyaṃ jātā tīrthābhigamanaṃ prati |
puṇyaistīrthajalairetatklinnaṃ kuryāṃ kalevaram || 12 ||
[Analyze grammar]

prayataḥ puṣkare snātvā bhāskarasyodayaṃ prati |
kṛtajapyanamaskāropyaddhvānaṃ pratyapadyata || 13 ||
[Analyze grammar]

agrataḥ paṃcapuruṣānapaśyatsoti bhīṣaṇān |
vane kaṃṭakavṛkṣāḍhye nirjane pakṣivarjite || 14 ||
[Analyze grammar]

tāndṛṣṭvā vikṛtākārānsughorānpāpadarśanān |
īṣatsaṃtrastahṛdayo vyatiṣṭhanniścalākṛtiḥ || 15 ||
[Analyze grammar]

avalaṃbya tato dhairyyaṃ bhayamutsṛjya dūrataḥ |
papraccha madhurābhāṣī ke yūyaṃ vikṛtāḥ kutaḥ || 16 ||
[Analyze grammar]

kiṃ vā caiva kṛtaṃ karma ye naprāptāśca vaikṛtam |
kathamevaṃvidhāḥ sarve prasthitāḥ kutra cādhvani || 17 ||
[Analyze grammar]

pretā ūcuḥ |
kṣutpipāsānvitā nityaṃ mahāduḥkhasamāvṛtāḥ |
hṛtaprajñā vayaṃ sarve naṣṭasañjñāvicetasaḥ || 18 ||
[Analyze grammar]

na jānīmo diśaṃ cāpi pradiśaṃ cāpi kāṃ ca na |
nāṃtarikṣaṃ mahīṃ cāpi na jānīmo divaṃ tathā || 19 ||
[Analyze grammar]

yadetadduḥkhamākhyātametadeva sukhaṃ bhavet |
prabhātamidamābhāti bhāskarodayadarśanāt || 20 ||
[Analyze grammar]

ahaṃ paryuṣito nāma sūcīmukhastathā'paraḥ |
śīghrago rohakaścaiva paṃcamo lekhakastathā || 21 ||
[Analyze grammar]

brāhmaṇa uvāca |
pretānāṃ karmajātānāṃ nāmnā vai saṃbhavaḥ kutaḥ |
kiṃ tatkāraṇamuddiśya yato yūyaṃ sanāmakāḥ || 22 ||
[Analyze grammar]

pretā ūcuḥ |
ahaṃ svādu sadā bhuṃje dadyāṃ paryuṣitaṃ dvije |
etatkāraṇamāsādya nāma paryuṣito mama || 23 ||
[Analyze grammar]

sūcitā bahavo'nena viprāścānnādyakāṃkṣiṇaḥ |
etatkāraṇamuddiśya sūcīmukhābhidho mataḥ || 24 ||
[Analyze grammar]

śīghraṃ gato'smi vipreṇa yācitaḥ kṣudhitena ca |
etatkāraṇamuddiśya śīghrago dvijasattama || 25 ||
[Analyze grammar]

gṛhopari sadā svādu bhuṃkte dvijabhayena hi |
udvignamānasastatra tenāsau rohakaḥ smṛtaḥ || 26 ||
[Analyze grammar]

maune cāpi sthito nityaṃ yācito vilikhanmahīm |
asmākamapi pāpiṣṭho lekhako nāma nāmataḥ || 27 ||
[Analyze grammar]

kṛcchreṇa lekhako yāti rohakastu avākśirāḥ |
śīghragaḥ paṃgutāṃ prāptaḥ sūcī sūcīmukho'bhavat || 28 ||
[Analyze grammar]

paryuṣito lambagrīvo laṃbodara udāhṛtaḥ |
bṛhadvṛṣaṇalaṃboṣṭhaḥ pāpādasmādajāyata || 29 ||
[Analyze grammar]

etatte sarvamākhyātamātmavṛttaṃ sahetukam |
pṛcchasva yadi te śraddhā pṛṣṭāśca kathayāmahe || 30 ||
[Analyze grammar]

brāhmaṇa uvāca |
ye jīvā bhuvi tiṣṭhaṃti sarvepyāhāramūlakāḥ |
yuṣmākamapi cāhāraṃ śrotumicchāmi tattvataḥ || 31 ||
[Analyze grammar]

pretā ūcuḥ |
śṛṇuṣvāhāramasmākaṃ sarvasatvavigarhitam |
yacchrutvā niṃdase vipra bhūyobhūyaśca nityaśaḥ || 32 ||
[Analyze grammar]

śleṣmamūtrapurīṣeṇa yoṣidaṅgamalena ca |
gṛhāṇi tyaktaśaucāni pretā bhuṃjaṃti tatra vai || 33 ||
[Analyze grammar]

strībhirdagdhāni kīrṇāni prakīrṇocchiṣṭakāni ca |
malenāpi jugupsyāni pretā bhuṃjaṃti tatra vai || 34 ||
[Analyze grammar]

cittalajjāvihīnāni homahīnāni yāni ca |
vrataiścaiva vihīnāni pretā bhuṃjaṃti tatra vai || 35 ||
[Analyze grammar]

guravo naiva pūjyaṃte strījitāni gṛhāṇi ca |
krodhalobhagṛhītāni pretā bhuṃjaṃti tatra vai || 36 ||
[Analyze grammar]

trapā me jāyate tāta kathyamāne svabhojane |
asmātparataraṃ cānyanna vaktumapi śakyate || 37 ||
[Analyze grammar]

nivṛttiṃ pretabhāvasya pṛcchāmastvāṃ dṛḍhavrata |
yathā na bhavati pretastanme vada tapodhana || 38 ||
[Analyze grammar]

brāhmaṇa uvāca |
ekarātra dvirātrādi kṛcchracāṃdrāyaṇadibhiḥ |
vratairanyaiḥ kṛtairnityaṃ na preto jāyate naraḥ || 39 ||
[Analyze grammar]

trīnagnīnpañca caikaṃ vā yo'hanyahani sevate |
sa vai bhūtadayāpanno na preto jāyate naraḥ || 40 ||
[Analyze grammar]

tulyo māne'pamāne ca tulyaḥ kāṃcanaloṣṭayoḥ |
tulyaḥ śatrau ca mitre ca na preto jāyate naraḥ || 41 ||
[Analyze grammar]

devatā'tithipūjāsu gurupūjāsu nityaśaḥ |
rato vai pitṛpūjāsu na preto jāyate naraḥ || 42 ||
[Analyze grammar]

śuklāṃgārakasaṃyuktā caturthī jāyate yadā |
śraddhayā śrāddhakṛttasyāṃ na preto jāyate naraḥ || 43 ||
[Analyze grammar]

jitakrodhavimarśoyastṛṣṇāsaṃgavivarjitaḥ |
kṣamāvāndānaśīlaśca na preto jāyate naraḥ || 44 ||
[Analyze grammar]

gobrāhmaṇāṃśca tīrthāni parvatāṃśca nadīstathā |
devāṃścaiva tu yo vandyānna preto jāyate naraḥ || 45 ||
[Analyze grammar]

pretā ūcuḥ |
śrutāśca vividhā dharmāḥ pṛcchāmo duḥkhitā mune |
yena vai jāyate pretastanno vada mahāmate || 46 ||
[Analyze grammar]

brāhmaṇa uvāca |
śūdrānnena tu bhuktena brāhmaṇena viśeṣataḥ |
mriyate hyudarasthena sa vai preto bhavennaraḥ || 47 ||
[Analyze grammar]

mātaraṃ pitaraṃ bhrātṝnbhaginīṃ sutameva ca |
adṛṣṭadoṣāṃstyajati sa preto jāyate naraḥ || 48 ||
[Analyze grammar]

ayājyayājanāccaiva yājyasya ca vivarjanāt |
rato vai śūdrasevāsu sa preto jāyate naraḥ || 49 ||
[Analyze grammar]

nyāsāpahartā mitradhrukśūdrapākarataḥ sadā |
visraṃbhaghātī kūṭasthaḥ sa preto jāyate naraḥ || 50 ||
[Analyze grammar]

brahmahā goghnakaḥ stenaḥ surāpo gurutalpagaḥ |
bhūmikanyāpaharttā ca sa preto jāyate naraḥ || 51 ||
[Analyze grammar]

sāmānyāṃ dakṣiṇāṃ labdhvā eka eva nigūhati |
nāstikībhāvanirataḥ sa vai pretobhijāyate || 52 ||
[Analyze grammar]

evaṃ bruvāṇe viprendra ākāśe duṃdubhisvanaḥ |
puṣpavṛṣṭiḥ papātorvyāṃ devairmuktā sahasraśaḥ || 53 ||
[Analyze grammar]

pretānāṃ tu vimānāni āgatāni samaṃtataḥ |
asya viprasya saṃbhāṣātpuṇyasaṃkīrtanena ca || 54 ||
[Analyze grammar]

tasmātsarvaprayatnena satāṃ saṃbhāṣaṇaṃ kuru |
yadi te śreyasā kāryaṃ gaṃgāsuta ataṃdritaḥ || 55 ||
[Analyze grammar]

tilakaṃ sarvadharmasya pañcapretakathāmimām |
paṭhellakṣaṃ yo'sya kule na preto jāyate naraḥ || 56 ||
[Analyze grammar]

śṛṇoti vāpyabhīkṣṇaṃ vā śraddhayā parayānvitaḥ |
bhaktyā samanvito vāpi na preto jāyate naraḥ || 57 ||
[Analyze grammar]

bhīṣma uvāca |
aṃtarikṣe kimarthaṃ tu puṣkaraṃ parikīrtyate |
munibhirdharmaśīlaiśca labhyate tatkathaṃ tviha || 58 ||
[Analyze grammar]

yena tallabhyate labdhaṃ labdhaṃ caiva phalapradam |
tanme sarvaṃ samācakṣva kautukādeva pṛcchataḥ || 59 ||
[Analyze grammar]

pulastya uvāca |
ṛṣikoṭissamāyātā dakṣiṇāpathavāsinī |
snānārthaṃ puṣkare rājanpuṣkaraṃ ca viyadgatam || 60 ||
[Analyze grammar]

matvāte munayaḥ sarve prāṇāyāmaparāyaṇāḥ |
dhyāyamānāḥ paraṃ brahma sthitā dvādaśavatsarān || 61 ||
[Analyze grammar]

brahmā maharṣayastatra devāssendrāssamāgatāḥ |
ṛṣayoṃtarhitāḥ procurniyamāṃste suduṣkarān || 62 ||
[Analyze grammar]

ākāraṇaṃ puṣkarasya maṃtreṇa kriyatāṃ dvijāḥ |
āpohiṣṭheti tisṛbhirṛgbhiḥ sāṃnidhyameṣyati || 63 ||
[Analyze grammar]

aghamarṣaṇajapyena bhavedvai phaladāyakam |
viprairvākyāvasāne tu sarvaistaistu tathā kṛtam || 64 ||
[Analyze grammar]

kṛtena puṇyatāṃ prāptā ye nideśācca te dvijāḥ |
garhitā dharmaśāstreṣu te viprā dakṣiṇottarāḥ || 65 ||
[Analyze grammar]

ye cānye pārvatīyāśca śrāddhenārhaṃti ketanam |
etasmātkāraṇādrājanviyatyevaṃ samāsthitam || 66 ||
[Analyze grammar]

kārtikyāṃ puṣkaraṃ snānātpūtatāmabhiyacchati |
brahmaṇā sahitaṃ rājansarveṣāṃ puṇyadāyakam || 67 ||
[Analyze grammar]

tatrāgatāstu ye varṇāḥ sarve te puṇyabhājanāḥ |
dvijaistulyā na saṃdeho vinā maṃtreṇa te nṛpa || 68 ||
[Analyze grammar]

āgneyaṃ tu yadā ṛkṣaṃ kārtikyāṃ bhavati kvacit |
mahatī sā tithirjñeyā snāne dāne tathottamā || 69 ||
[Analyze grammar]

yadā yāmyaṃ tu bhavati ṛkṣaṃ tasyāṃ tithau kvacit |
tithiḥ sāpi mahāpuṇyā yatibhiḥ parikīrtitā || 70 ||
[Analyze grammar]

prājāpatyaṃ yadā ṛkṣaṃ tithau tasyāṃ narādhipa |
sā mahākārtikī proktā devānāmapi durlabhā || 71 ||
[Analyze grammar]

yadā cārke gurau some vāreṣveteṣu vai triṣu |
trīṇyetāni ca ṛkṣāṇi svayaṃ proktāni brahmaṇā || 72 ||
[Analyze grammar]

atrāśvamedhikaṃ puṇyaṃ snātasya bhavati dhruvam |
dānamakṣayatāṃ yāti pitṝṇāṃ tarpaṇaṃ tathā || 73 ||
[Analyze grammar]

viśākhāsu yadā bhānuḥ kṛttikāsu ca caṃdramāḥ |
sa yogaḥ puṣkaro nāma puṣkareṣvatidurlabhaḥ || 74 ||
[Analyze grammar]

aṃtarikṣāvatīrṇe tu tīrthe paitāmahe śubhe |
snānaṃ ye'tra kariṣyaṃti teṣāṃ lokā mahodayāḥ || 75 ||
[Analyze grammar]

na spṛhāṃtenyapuṇyasya kṛtasyāpyakṛtasya ca |
kariṣyaṃti mahārāja satyametadudāhṛtam || 76 ||
[Analyze grammar]

tīrthānāṃ pravaraṃ tīrthaṃ pṛthivyāmiha paṭhyate |
nāsmātparaṃ puṇyatīrthaṃ lokeṣu nṛpa paṭhyate || 77 ||
[Analyze grammar]

kārtikyāṃ tu viśeṣeṇa puṇyā pāpaharā śubhā |
uduṃbaravanāttasmādāgatā ca sarasvatī || 78 ||
[Analyze grammar]

tayā tatpūritaṃ tīrthaṃ puṣkaraṃ munisevitam |
dakṣiṇe śikharaṃ bhāti parvatasyāvidūrataḥ || 79 ||
[Analyze grammar]

nīlāṃjanacayaprakhyaṃ varṇato nīlaśādvalam |
tayā tacchikharaṃ tasya khasthitaṃ puṣkaraṃ yathā || 80 ||
[Analyze grammar]

prāvṛṭkāle viyatpūrṇaṃ ghanavṛṃdamivocchritam |
kadaṃbapuṣpagaṃdhāḍhyaṃ kuṭajārjunabhūṣitam || 81 ||
[Analyze grammar]

rathamārgamivāroḍhuṃ ravestacchikharaṃ sthitam |
vṛttaissapulakaissnigdhaiḥ strīṇāmiva payodharaiḥ || 82 ||
[Analyze grammar]

śrīphalaiḥ śikharaṃ bhāti samantātsumanoharaiḥ |
guṃjadbhiḥ ṣaṭpadakulaiḥ samaṃtādupaśobhitam || 83 ||
[Analyze grammar]

kokilārāvaruciraṃ śikhi kekā ravākulam |
śṛṃge manohare tasminnudgatāsu manoramā || 84 ||
[Analyze grammar]

puṇyāpuṇyajalopetā nadīyaṃ brahmaṇassutā |
vaṃśastaṃbātsuvipulā pravṛttā cottarāmukhī || 85 ||
[Analyze grammar]

gatvā tato nātidūrātpunaryāti parāṅmukhī |
tataḥ prabhṛti sā devī prasannā prakaṭāsthitā || 86 ||
[Analyze grammar]

antardhānaṃ parityajya prāṇināmanukampayā |
kanakā suprabhā caiva nandā prācī sarasvatī || 87 ||
[Analyze grammar]

paṃcasrotāḥ puṣkareṣu brahmaṇā paribhāṣitā |
tasyāstīre suramyāṇi tīrthānyāyatanāni ca || 88 ||
[Analyze grammar]

saṃsevitāni munibhiḥ siddhaiścāpi samaṃtataḥ |
teṣu sarveṣu bhavitā dharmahetuḥ sarasvatī || 89 ||
[Analyze grammar]

hāṭakakṣitigaurīṇāṃ tattīrtheṣu mahodayam |
dānaṃ dattaṃ naraiḥ snātairjanayatyakṣayaṃ phalam || 90 ||
[Analyze grammar]

dhānyapradānaṃ pravaraṃ vadaṃti tilapradānaṃ ca tathā munīṃdrāḥ |
yaisteṣu tīrtheṣu naraiḥ pradattaṃ taddharmahetu pravaraṃ pradiṣṭam || 91 ||
[Analyze grammar]

prāyopaveśaṃ prayataḥ prayatnādyasteṣu kuryātpramadā pumānvā |
tīrthepi saṃyojya manopi cetthaṃ bhuṃkte phalaṃ brahmagṛhe yatheṣṭam || 92 ||
[Analyze grammar]

tasyopakaṃṭhe mriyate hi yaistu karmakṣayātsthāvarajaṃgamaiśca |
te cāpi sarve sakalaṃ prasahya labhaṃti yajñasya phalaṃ durāpam || 93 ||
[Analyze grammar]

tatastu sā dharmaphalāraṇī ca janmādiduḥkhārditacetasāṃ tu |
sarvātmanā cāruphalā sarasvatī sevyā prayatnātpuruṣairmahānadī || 94 ||
[Analyze grammar]

tatra ye salilaṃ pūtaṃ pibaṃti satataṃ narāḥ |
na te manuṣyā devāste jagatyāmiha saṃsthitāḥ || 95 ||
[Analyze grammar]

yajñairdānaistapobhiśca yatphalaṃ prāpyate dvijaiḥ |
tadatra snānamātreṇa śūdrairapi svabhāvajaiḥ || 96 ||
[Analyze grammar]

darśanātpuṣkarasyāpi mahāpātakinopi ye |
tepi tatpāpanirmuktāḥ svargaṃ yāṃti tanukṣaye || 97 ||
[Analyze grammar]

tatropavāsī yajñasya puṃḍarīkasya yatphalam |
tatprāpnoti naraḥ kṣipramalpāyāsena puṣkare || 98 ||
[Analyze grammar]

māghamāse tilānyastu prayacchati ca sa ddvije |
yathāśakti ca bhaktyā ca sa viṣṇubhavane vaset || 99 ||
[Analyze grammar]

tatropavāsaṃ snānaṃ ca paṃcagavyāśanaṃ tathā |
yaḥ karoti naraḥ sopi dehāṃte svargamāpnuyāt || 100 ||
[Analyze grammar]

vasaṃti tatsamīpasthā yepi taskarajātayaḥ |
tepi tasyānubhāvena svaryāṃti ca na saṃśayaḥ || 101 ||
[Analyze grammar]

ye punaḥ śūdravṛttisthāstrirātropoṣitā narāḥ |
prayacchaṃti dvijeṣvarthaṃ brahmaśaktisamanvitāḥ || 102 ||
[Analyze grammar]

te mṛtā yānamārūḍhāḥ padmāsanacaturbhujāḥ |
brahmaṇā saha sāyujyaṃ prāpnuvaṃtyapunarbhavam || 103 ||
[Analyze grammar]

gaṃgodbhedaṃ yatra gaṃgā saṃprāptā saritāṃ varām |
sarasvatīṃ draṣṭukāmā sāṃtvārthe prodgatāṃ'barāt || 104 ||
[Analyze grammar]

tatra gatvā payaḥpūtaṃ surasiddhaniṣevitam |
sārasvataṃ ca vimalaṃ vidyādharagaṇārcitam || 105 ||
[Analyze grammar]

pītamekāṃjalimitaṃ yenāptaṃ tena tatparaṃ |
avalokya diśaṃ pūrvāmāha gaṃge sakhi tvayā || 106 ||
[Analyze grammar]

ekākinī viyuktāsmi kva yāsyehamabāṃdhavā |
tāṃ vijñāya tato gaṃgā rudaṃtīṃ śokakarśitām || 107 ||
[Analyze grammar]

pūrvadeśātsamāyātā draṣṭuṃ tāṃ dīnamānasām |
dṛṣṭvā ca tāṃ mahābhāgāṃ pariṣvajya tu pīḍitām || 108 ||
[Analyze grammar]

netre pramṛjya caitasyāḥ prāha gaṃgā vacastadā |
mā rodīstvaṃ mahābhāge duḥṣkaraṃ te kṛtaṃ sakhi || 109 ||
[Analyze grammar]

devakāryaṃ yadanyena kartuṃ śakyeta naiva hi |
etasmātte mahābhāge draṣṭuṃ devāḥ samāgatāḥ || 110 ||
[Analyze grammar]

eṣāṃ ca kriyatāṃ pūjā vāṅmanaḥ kāya karmaṇā |
sarasvatī sureṃdrāṇāṃ kṛttvā pūjā vidhikramam || 111 ||
[Analyze grammar]

krameṇa brahmajā paścātsaṃgatā tu sakhījanam |
jyeṣṭhamadhyamayormadhye saṃgamo lokaviśrutaḥ || 112 ||
[Analyze grammar]

paścānmukhī brahmasutā jāhnavī tu udaṅmukhī |
tataste vibudhāḥ sarve puṣkaraṃ ye samāgatāḥ || 113 ||
[Analyze grammar]

viditvā duṣkaraṃ karma tasyā stutimakārayan |
tvaṃ buddhistvaṃ matirlakṣmīstvaṃ vidyā tvaṃ gatiḥ parā || 114 ||
[Analyze grammar]

tvaṃ śraddhā ttvaṃ parā niṣṭhā buddhirmedhā ratiḥ kṣamā |
tvaṃ siddhistvaṃ svadhā svāhā tvaṃ pavitraṃ mataṃ mahat || 115 ||
[Analyze grammar]

saṃdhyā rātriḥ prabhā bhūtirmedhā śraddhā sarasvatī |
yajña vidyā mahāvidyā guhyavidyā ca śobhanā || 116 ||
[Analyze grammar]

ānvīkṣikī tu yā vārtā daṃḍanītiśca kathyate |
namostu te puṇyajale namaḥ sāgaragāmini || 117 ||
[Analyze grammar]

namaste pāpanirmoke namo devi jagatpriye |
evaṃ stutā hi sā devī divyā svārthaparāyaṇaiḥ || 118 ||
[Analyze grammar]

evaṃ sā prāṅmukhī tatra sthitā devī sarasvatī |
sarvatīrthamayī devī sarvāmarasamanvitā || 119 ||
[Analyze grammar]

prācī seti budhairjñeyā brahmaṇo vacanaṃ tathā |
tatra śuddhāvaṭaṃnāma tīrthaṃ paitāmahaṃ smṛtam || 120 ||
[Analyze grammar]

darśanenāpi vai tasya mahāpātakinopi ye |
bhogibhogānsamaśnaṃti viśuddhā brahmaṇoṃtike || 121 ||
[Analyze grammar]

prāyopaveśaṃ ye tatra prakurvaṃti narottamāḥ |
te mṛtā brahmayānena divaṃ yāṃtyakutobhayāḥ || 122 ||
[Analyze grammar]

tatrālpamapi yairdānaṃ dattaṃ brahmavidātmanām |
janmāṃtaraśataṃ teṣāṃ tairdattaṃ bhāvitātmanām || 123 ||
[Analyze grammar]

khaṇḍasphuṭitasaṃskāraṃ tatra kurvanti ye narāḥ |
te brahmalokamāsādya modante sukhinassadā || 124 ||
[Analyze grammar]

yo'tra pūjājapohomaḥ kṛto bhavati dehinām |
anantaṃ tatphalaṃ sarvaṃ brahmabhaktiratātmanām || 125 ||
[Analyze grammar]

tatra dīpapradānena jñānacakṣuratīṃdriyaḥ |
prāpnoti dhūpadānena sthānaṃ brahmaniṣevitam || 126 ||
[Analyze grammar]

atha kiṃ bahunoktena saṃgame yatpradīyate |
tadanaṃtaphalaṃ proktaṃ jīvato vā mṛtasya ca || 127 ||
[Analyze grammar]

snānājjapāttathā homādanaṃtaphalasādhakam |
rāmeṇāgatya vai tatra piṃḍaṃ daśarathasya ca || 128 ||
[Analyze grammar]

dattaṃ śrāddhaṃ tatra tena mārkaṃḍeyena darśite |
tatra vāpī catuḥkoṇā tatra piṃḍapradā narāḥ || 129 ||
[Analyze grammar]

haṃsayuktena yānena sarve yāṃti triviṣṭapam |
tasyāṃ vāpyāṃ tu vai brahmā pitṛmedhaṃ cakāra ha || 130 ||
[Analyze grammar]

yajñaṃ yajñavidāṃ śreṣṭhaḥ samāptavaradakṣiṇam |
vasavaḥ pitaro jñeyā rudrāścaiva pitāmahāḥ || 131 ||
[Analyze grammar]

ādityāśca tatasteṣāṃ vihitāḥ prapitāmahāḥ |
trividhā api āhūya punaruktā viriṃcinā || 132 ||
[Analyze grammar]

bhavadbhiḥ piṃḍadānādyaṃ grāhyamatra sthitaissadā |
yatkṛtaṃ pitṛkāryaṃ ca tadanaṃtaphalaṃ bhavet || 133 ||
[Analyze grammar]

vṛtyarthaṃ pitarasteṣāṃ tuṣṭāścaiva pitāmahāḥ |
labhaṃte tarpaṇāttṛptiṃ piṃḍadānāttriviṣṭapam || 134 ||
[Analyze grammar]

tasmātsarvaṃ parityajya prācīne piṃḍado bhavet |
datvā putraḥ prayatnena pitṝnsarvāṃśca tarpayet || 135 ||
[Analyze grammar]

prācīneśvaradevasya purobhūtaṃ pratiṣṭhitam |
āditīrthaṃ tadityuktaṃ darśanādapi muktidam || 136 ||
[Analyze grammar]

spṛṣṭvā tu salilaṃ tatra mucyate janmabaṃdhanāt |
avagāhanādbrahmaṇo'sau bhavatyanucaraḥ sadā || 137 ||
[Analyze grammar]

āditīrthe naraḥ snātvā yaḥ pradadyātsamādhinā |
annamalpamapi prāyaḥ prāyaśassvargamāpnuyāt || 138 ||
[Analyze grammar]

yastatra brahmabhaktānāṃ naraḥ snātvā dadeddhanam |
kṛseraṇāpi hemnā ca sa svarge modate sukhī || 139 ||
[Analyze grammar]

prācīsarasvatī tatra naraiḥ kiṃ mṛgyate param |
tasyāṃ snānātphalaṃ tṛptyai tapoyajñādilakṣaṇam || 140 ||
[Analyze grammar]

ye pibaṃti narāḥ puṇyāṃ prācīṃ devīṃ sarasvatīm |
na te narāḥ surā jñeyā mārkaṃḍeyarṣirabravīt || 141 ||
[Analyze grammar]

sarasvatī nadīṃ prāpya na snāne niyamaḥ kvacit |
bhukte vā na ca vā bhukte divā vā yadi vā niśi || 142 ||
[Analyze grammar]

tattīrthaṃ sarvattīrthānāṃ prācīnaṃ pravaraṃ smṛtat |
pāpaghnaṃ puṇyajananaṃ prāṇināṃ parikīrtitam || 143 ||
[Analyze grammar]

ye punarbhāvitātmānastatra snātvā janārdanam |
pūjayanti yathāśakti te prayāṃti triviṣṭapam || 144 ||
[Analyze grammar]

devānāṃ pravaro viṣṇustena yatra sarasvatī |
sevitā tatparaṃ tīrthaṃ kṣitau brahmasuto'bravīt || 145 ||
[Analyze grammar]

tatastasmānmahātīrthaṃ manyamānā mahodayam |
maṃdākinīmudīkṣaṃtī sthitā tatra sarasvatī || 146 ||
[Analyze grammar]

tattīrthaṃ sarvatīrthānāṃ paraṃ svāyaṃbhuvo'bravīt |
maṃdākinyāsamaṃ yatra prāpya puṇyasamāgamam || 147 ||
[Analyze grammar]

tatrasthāne sthitā devaiḥ stutā devī sarasvatī |
matvā caikākinīṃ tāṃ tu dīnāsyāṃ dīnamānasāṃ || 148 ||
[Analyze grammar]

sakhīṃ tadā'sṛjadbrahmā rūpiṇīṃ vimalekṣaṇām |
hariṇīṃ harirapyāśu jajñe kamalalocanām || 149 ||
[Analyze grammar]

vajriṇīmapi deveśo vajrapāṇirvisṛṣṭavān |
sukuraṃgaruciṃ devo nīlakaṃṭho vṛṣadhvajaḥ || 150 ||
[Analyze grammar]

sakhīṃ saṃjanayāmāsa sarasvatyāstrilocanaḥ |
vilokyamānā sā rājansakhībhiḥ surasuṃdarī || 151 ||
[Analyze grammar]

prahṛṣṭā yātumārabdhā devādeśānmahānadī |
tataḥ sakhībhiḥ sārddhaṃ sā prācīnāgaṃtumudyatā || 152 ||
[Analyze grammar]

sarasvatī samastānāṃ tāsāṃ śreṣṭhatamā smṛtā |
prācīsarasvatītoyaṃ ye pibaṃti mṛgā bhuvi || 153 ||
[Analyze grammar]

tepi svargaṃ gamiṣyaṃti yajñairdvijavarā yathā |
ciṃtāmaṇirivātraiṣā prācī jñeyā sarasvatī || 154 ||
[Analyze grammar]

tathā kāmaphalasyeyaṃ hetubhūtā mahānadī |
dakṣiṇāṃ diśamālokya punaḥ paścānmukhī gatā || 155 ||
[Analyze grammar]

uktā tayā tathā gaṃgā diśaṃ prācīṃ vrajasva ha |
vismartavyā na cāhaṃ te vraja devi yathāgatam || 156 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 32

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: