Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

arjuna uvāca |
agnīṣomau kathaṃ pūrvamekayonī pravartitau |
eṣa me saṃśayo jātastaṃ chindhi madhusūdana || 1 ||
[Analyze grammar]

śrībhagavānuvāca |
hanta te vartayiṣyāmi purāṇaṃ pāṇḍunandana |
ātmatejodbhavaṃ pārtha śṛṇuṣvaikamanā mama || 2 ||
[Analyze grammar]

saṃprakṣālanakāle'tikrānte caturthe yugasahasrānte |
avyakte sarvabhūtapralaye sthāvarajaṅgame |
jyotirdharaṇivāyurahite'ndhe tamasi jalaikārṇave loke |
tama ityevābhibhūte'saṃjñake'dvitīye pratiṣṭhite |
naiva rātryāṃ na divase na sati nāsati na vyakte nāvyakte vyavasthite |
etasyāmavasthāyāṃ nārāyaṇaguṇāśrayādakṣayādajarādanindriyādagrāhyādasaṃbhavātsatyādahiṃsrāllalāmādvividhapravṛttiviśeṣāt |
akṣayādajarāmarādamūrtitaḥ sarvavyāpinaḥ sarvakartuḥ śāśvatāttamasaḥ puruṣaḥ prādurbhūto hariravyayaḥ || 3 ||
[Analyze grammar]

nidarśanamapi hyatra bhavati |
nāsīdaho na rātrirāsīt |
na sadāsīnnāsadāsīt |
tama eva purastādabhavadviśvarūpam |
sā viśvasya jananītyevamasyārtho'nubhāṣyate || 4 ||
[Analyze grammar]

tasyedānīṃ tamaḥsaṃbhavasya puruṣasya padmayonerbrahmaṇaḥ prādurbhāve sa puruṣaḥ prajāḥ sisṛkṣamāṇo netrābhyāmagnīṣomau sasarja |
tato bhūtasarge pravṛtte prajākramavaśādbrahmakṣatramupātiṣṭhat |
yaḥ somastadbrahma yadbrahma te brāhmaṇāḥ |
yo'gnistatkṣatraṃ kṣatrādbrahma balavattaram |
kasmāditi lokapratyakṣaguṇametattadyathā |
brāhmaṇebhyaḥ paraṃ bhūtaṃ notpannapūrvam |
dīpyamāne'gnau juhotīti kṛtvā bravīmi |
bhūtasargaḥ kṛto brahmaṇā bhūtāni ca pratiṣṭhāpya trailokyaṃ dhāryata iti || 5 ||
[Analyze grammar]

mantravādo'pi hi bhavati |
tvamagne yajñānāṃ hotā viśveṣām |
hito devebhirmānuṣe jane iti |
nidarśanaṃ cātra bhavati |
viśveṣāmagne yajñānāṃ hoteti |
hito devairmānuṣairjagata iti |
agnirhi yajñānāṃ hotā kartā |
sa cāgnirbrahma || 6 ||
[Analyze grammar]

na hyṛte mantrāddhavanamasti |
na vinā puruṣaṃ tapaḥ saṃbhavati |
havirmantrāṇāṃ saṃpūjā vidyate devamanuṣyāṇāmanena tvaṃ hoteti niyuktaḥ |
ye ca mānuṣā hotrādhikārāste ca |
brāhmaṇasya hi yājanaṃ vidhīyate na kṣatravaiśyayordvijātyoḥ |
tasmādbrāhmaṇā hyagnibhūtā yajñānudvahanti |
yajñā devāṃstarpayanti devāḥ pṛthivīṃ bhāvayanti || 7 ||
[Analyze grammar]

śatapathe hi brāhmaṇaṃ bhavati |
agnau samiddhe sa juhoti yo vidvānbrāhmaṇamukhe dānāhutiṃ juhoti |
evamapyagnibhūtā brāhmaṇā vidvāṃso'gniṃ bhāvayanti |
agnirviṣṇuḥ sarvabhūtānyanupraviśya prāṇāndhārayati |
api cātra sanatkumāragītāḥ ślokā bhavanti || 8 ||
[Analyze grammar]

viśvaṃ brahmāsṛjatpūrvaṃ sarvādirniravaskaram |
brahmaghoṣairdivaṃ tiṣṭhantyamarā brahmayonayaḥ || 9 ||
[Analyze grammar]

brāhmaṇānāṃ matirvākyaṃ karma śraddhā tapāṃsi ca |
dhārayanti mahīṃ dyāṃ ca śaityādvāryamṛtaṃ yathā || 10 ||
[Analyze grammar]

nāsti satyātparo dharmo nāsti mātṛsamo guruḥ |
brāhmaṇebhyaḥ paraṃ nāsti pretya ceha ca bhūtaye || 11 ||
[Analyze grammar]

naiṣāmukṣā vardhate nota vāhā na gargaro mathyate saṃpradāne |
apadhvastā dasyubhūtā bhavanti yeṣāṃ rāṣṭre brāhmaṇā vṛttihīnāḥ || 12 ||
[Analyze grammar]

vedapurāṇetihāsaprāmāṇyānnārāyaṇamukhodgatāḥ sarvātmānaḥ sarvakartāraḥ sarvabhāvanāśca brāhmaṇāḥ |
vāksamakālaṃ hi tasya devasya varapradasya brāhmaṇāḥ prathamaṃ prādurbhūtā brāhmaṇebhyaśca śeṣā varṇāḥ prādurbhūtāḥ |
itthaṃ ca surāsuraviśiṣṭā brāhmaṇā yadā mayā brahmabhūtena purā svayamevotpāditāḥ surāsuramaharṣayo bhūtaviśeṣāḥ sthāpitā nigṛhītāśca || 13 ||
[Analyze grammar]

ahalyādharṣaṇanimittaṃ hi gautamāddhariśmaśrutāmindraḥ prāptaḥ |
kauśikanimittaṃ cendro muṣkaviyogaṃ meṣavṛṣaṇatvaṃ cāvāpa |
aśvinorgrahapratiṣedhodyatavajrasya puraṃdarasya cyavanena stambhito bāhuḥ |
kratuvadhaprāptamanyunā ca dakṣeṇa bhūyastapasā cātmānaṃ saṃyojya netrākṛtiranyā lalāṭe rudrasyotpāditā || 14 ||
[Analyze grammar]

tripuravadhārthaṃ dīkṣāmabhyupagatasya rudrasyośanasā śiraso jaṭā utkṛtya prayuktāḥ |
tataḥ prādurbhūtā bhujagāḥ |
tairasya bhujagaiḥ pīḍyamānaḥ kaṇṭho nīlatāmupanītaḥ |
pūrve ca manvantare svāyaṃbhuve nārāyaṇahastabandhagrahaṇānnīlakaṇṭhatvameva vā || 15 ||
[Analyze grammar]

amṛtotpādane puraścaraṇatāmupagatasyāṅgiraso bṛhaspaterupaspṛśato na prasādaṃ gatavatyaḥ kilāpaḥ |
atha bṛhaspatirapāṃ cukrodha |
yasmānmamopaspṛśataḥ kaluṣībhūtā na prasādamupagatāstasmādadyaprabhṛti jhaṣamakaramatsyakacchapajantusaṃkīrṇāḥ kaluṣībhavateti |
tadāprabhṛtyāpo yādobhiḥ saṃkīrṇāḥ saṃvṛttāḥ || 16 ||
[Analyze grammar]

viśvarūpo vai tvāṣṭraḥ purohito devānāmāsītsvasrīyo'surāṇām |
sa pratyakṣaṃ devebhyo bhāgamadadatparokṣamasurebhyaḥ || 17 ||
[Analyze grammar]

atha hiraṇyakaśipuṃ puraskṛtya viśvarūpamātaraṃ svasāramasurā varamayācanta |
he svasarayaṃ te putrastvāṣṭro viśvarūpastriśirā devānāṃ purohitaḥ pratyakṣaṃ devebhyo bhāgamadadatparokṣamasmākam |
tato devā vardhante vayaṃ kṣīyāmaḥ |
tadenaṃ tvaṃ vārayitumarhasi tathā yathāsmānbhajediti || 18 ||
[Analyze grammar]

atha viśvarūpaṃ nandanavanamupagataṃ mātovāca |
putra kiṃ parapakṣavardhanastvaṃ mātulapakṣaṃ nāśayasi |
nārhasyevaṃ kartumiti |
sa viśvarūpo māturvākyamanatikramaṇīyamiti matvā saṃpūjya hiraṇyakaśipumagāt || 19 ||
[Analyze grammar]

hairaṇyagarbhācca vasiṣṭhāddhiraṇyakaśipuḥ śāpaṃ prāptavān |
yasmāttvayānyo vṛto hotā tasmādasamāptayajñastvamapūrvātsattvajātādvadhaṃ prāpsyasīti |
tacchāpadānāddhiraṇyakaśipuḥ prāptavānvadham || 20 ||
[Analyze grammar]

viśvarūpo mātṛpakṣavardhano'tyarthaṃ tapasyabhavat |
tasya vratabhaṅgārthamindro bahvīḥ śrīmatyo'psaraso niyuyoja |
tāśca dṛṣṭvā manaḥ kṣubhitaṃ tasyābhavattāsu cāpsaraḥsu nacirādeva sakto'bhavat |
saktaṃ cainaṃ jñātvāpsarasa ūcurgacchāmahe vayaṃ yathāgatamiti || 21 ||
[Analyze grammar]

tāstvāṣṭra uvāca |
kva gamiṣyatha āsyatāṃ tāvanmayā saha śreyo bhaviṣyatīti |
tāstamabruvan |
vayaṃ devastriyo'psarasa indraṃ varadaṃ purā prabhaviṣṇuṃ vṛṇīmaha iti || 22 ||
[Analyze grammar]

atha tā viśvarūpo'bravīdadyaiva sendrā devā na bhaviṣyantīti |
tato mantrāñjajāpa |
tairmantraiḥ prāvardhata triśirāḥ |
ekenāsyena sarvalokeṣu dvijaiḥ kriyāvadbhiryajñeṣu suhutaṃ somaṃ papāvekenāpa ekena sendrāndevān |
athendrastaṃ vivardhamānaṃ somapānāpyāyitasarvagātraṃ dṛṣṭvā cintāmāpede || 23 ||
[Analyze grammar]

devāśca te sahendreṇa brahmāṇamabhijagmurūcuśca |
viśvarūpeṇa sarvayajñeṣu suhutaḥ somaḥ pīyate |
vayamabhāgāḥ saṃvṛttāḥ |
asurapakṣo vardhate vayaṃ kṣīyāmaḥ |
tadarhasi no vidhātuṃ śreyo yadanantaramiti || 24 ||
[Analyze grammar]

tānbrahmovāca ṛṣirbhārgavastapastapyate dadhīcaḥ |
sa yācyatāṃ varaṃ yathā kalevaraṃ jahyāt |
tasyāsthibhirvajraṃ kriyatāmiti || 25 ||
[Analyze grammar]

devāstatrāgacchanyatra dadhīco bhagavānṛṣistapastepe |
sendrā devāstamabhigamyocurbhagavaṃstapasaḥ kuśalamavighnaṃ ceti |
tāndadhīca uvāca svāgataṃ bhavadbhyaḥ kiṃ kriyatām |
yadvakṣyatha tatkariṣyāmīti |
te tamabruvañśarīraparityāgaṃ lokahitārthaṃ bhagavānkartumarhatīti |
atha dadhīcastathaivāvimanāḥ sukhaduḥkhasamo mahāyogī ātmānaṃ samādhāya śarīraparityāgaṃ cakāra || 26 ||
[Analyze grammar]

tasya paramātmanyavasṛte tānyasthīni dhātā saṃgṛhya vajramakarot |
tena vajreṇābhedyenāpradhṛṣyeṇa brahmāsthisaṃbhūtena viṣṇupraviṣṭenendro viśvarūpaṃ jaghāna |
śirasāṃ cāsya chedanamakarot |
tasmādanantaraṃ viśvarūpagātramathanasaṃbhavaṃ tvaṣṭrotpāditamevāriṃ vṛtramindro jaghāna || 27 ||
[Analyze grammar]

tasyāṃ dvaidhībhūtāyāṃ brahmavadhyāyāṃ bhayādindro devarājyaṃ parityajya apsu saṃbhavāṃ śītalāṃ mānasasarogatāṃ nalinīṃ prapede |
tatra caiśvaryayogādaṇumātro bhūtvā bisagranthiṃ praviveśa || 28 ||
[Analyze grammar]

atha brahmavadhyābhayapranaṣṭe trailokyanāthe śacīpatau jagadanīśvaraṃ babhūva |
devānrajastamaścāviveśa |
mantrā na prāvartanta maharṣīṇām |
rakṣāṃsi prādurabhavan |
brahma cotsādanaṃ jagāma |
anindrāścābalā lokāḥ supradhṛṣyā babhūvuḥ || 29 ||
[Analyze grammar]

atha devā ṛṣayaścāyuṣaḥ putraṃ nahuṣaṃ nāma devarājatve'bhiṣiṣicuḥ |
nahuṣaḥ pañcabhiḥ śatairjyotiṣāṃ lalāṭe jvaladbhiḥ sarvatejoharaistriviṣṭapaṃ pālayāṃ babhūva |
atha lokāḥ prakṛtimāpedire svasthāśca babhūvuḥ || 30 ||
[Analyze grammar]

athovāca nahuṣaḥ |
sarvaṃ māṃ śakropabhuktamupasthitamṛte śacīmiti |
sa evamuktvā śacīsamīpamagamaduvāca cainām |
subhage'hamindro devānāṃ bhajasva māmiti |
taṃ śacī pratyuvāca |
prakṛtyā tvaṃ dharmavatsalaḥ somavaṃśodbhavaśca |
nārhasi parapatnīdharṣaṇaṃ kartumiti || 31 ||
[Analyze grammar]

tāmathovāca nahuṣaḥ |
aindraṃ padamadhyāsyate mayā |
ahamindrasya rājyaratnaharo nātrādharmaḥ kaścittvamindrabhukteti |
sā tamuvāca |
asti mama kiṃcidvratamaparyavasitam |
tasyāvabhṛthe tvāmupagamiṣyāmi kaiścidevāhobhiriti |
sa śacyaivamabhihito nahuṣo jagāma || 32 ||
[Analyze grammar]

atha śacī duḥkhaśokārtā bhartṛdarśanalālasā nahuṣabhayagṛhītā bṛhaspatimupāgacchat |
sa ca tāmabhigatāṃ dṛṣṭvaiva dhyānaṃ praviśya bhartṛkāryatatparāṃ jñātvā bṛhaspatiruvāca |
anenaiva vratena tapasā cānvitā devīṃ varadāmupaśrutimāhvaya |
sā tavendraṃ darśayiṣyatīti || 33 ||
[Analyze grammar]

sātha mahāniyamamāsthitā devīṃ varadāmupaśrutiṃ mantrairāhvayat |
sopaśrutiḥ śacīsamīpamagāt |
uvāca caināmiyamasmi tvayopahūtopasthitā |
kiṃ te priyaṃ karavāṇīti |
tāṃ mūrdhnā praṇamyovāca śacī bhagavatyarhasi me bhartāraṃ darśayituṃ tvaṃ satyā matā ceti |
saināṃ mānasaṃ saro'nayat |
tatrendraṃ bisagranthigatamadarśayat || 34 ||
[Analyze grammar]

tāmindraḥ patnīṃ kṛśāṃ glānāṃ ca dṛṣṭvā cintayāṃ babhūva |
aho mama mahadduḥkhamidamadyopagatam |
naṣṭaṃ hi māmiyamanviṣyopāgamadduḥkhārteti |
tāmindra uvāca kathaṃ vartayasīti |
sā tamuvāca |
nahuṣo māmāhvayati |
kālaścāsya mayā kṛta iti || 35 ||
[Analyze grammar]

tāmindra uvāca |
gaccha |
nahuṣastvayā vācyo'pūrveṇa māmṛṣiyuktena yānena tvamadhirūḍha udvahasva |
indrasya hi mahānti vāhanāni manasaḥ priyāṇyadhirūḍhāni mayā |
tvamanyenopayātumarhasīti |
saivamuktā hṛṣṭā jagāma |
indro'pi bisagranthimevāviveśa bhūyaḥ || 36 ||
[Analyze grammar]

athendrāṇīmabhyāgatāṃ dṛṣṭvovāca nahuṣaḥ pūrṇaḥ sa kāla iti |
taṃ śacyabravīcchakreṇa yathoktam |
sa maharṣiyuktaṃ vāhanamadhirūḍhaḥ śacīsamīpamupāgacchat || 37 ||
[Analyze grammar]

atha maitrāvaruṇiḥ kumbhayoniragastyo maharṣīnvikriyamāṇāṃstānnahuṣeṇāpaśyat |
padbhyāṃ ca tenāspṛśyata |
tataḥ sa nahuṣamabravīdakāryapravṛtta pāpa patasva mahīm |
sarpo bhava yāvadbhūmirgirayaśca tiṣṭheyustāvaditi |
sa maharṣivākyasamakālameva tasmādyānādavāpatat || 38 ||
[Analyze grammar]

athānindraṃ punastrailokyamabhavat |
tato devā ṛṣayaśca bhagavantaṃ viṣṇuṃ śaraṇamindrārthe'bhijagmuḥ |
ūcuścainaṃ bhagavannindraṃ brahmavadhyābhibhūtaṃ trātumarhasīti |
tataḥ sa varadastānabravīdaśvamedhaṃ yajñaṃ vaiṣṇavaṃ śakro'bhiyajatu |
tataḥ svaṃ sthānaṃ prāpsyatīti || 39 ||
[Analyze grammar]

tato devā ṛṣayaścendraṃ nāpaśyanyadā tadā śacīmūcurgaccha subhage indramānayasveti |
sā punastatsaraḥ samabhyagacchat |
indraśca tasmātsarasaḥ samutthāya bṛhaspatimabhijagāma |
bṛhaspatiścāśvamedhaṃ mahākratuṃ śakrāyāharat |
tataḥ kṛṣṇasāraṅgaṃ medhyamaśvamutsṛjya vāhanaṃ tameva kṛtvā indraṃ marutpatiṃ bṛhaspatiḥ svasthānaṃ prāpayāmāsa || 40 ||
[Analyze grammar]

tataḥ sa devarāḍdevairṛṣibhiḥ stūyamānastriviṣṭapastho niṣkalmaṣo babhūva |
brahmavadhyāṃ caturṣu sthāneṣu vanitāgnivanaspatigoṣu vyabhajat |
evamindro brahmatejaḥprabhāvopabṛṃhitaḥ śatruvadhaṃ kṛtvā svasthānaṃ prāpitaḥ || 41 ||
[Analyze grammar]

ākāśagaṅgāgataśca purā bharadvājo maharṣirupāspṛśaṃstrīnkramānkramatā viṣṇunābhyāsāditaḥ |
sa bharadvājena sasalilena pāṇinorasi tāḍitaḥ salakṣaṇoraskaḥ saṃvṛttaḥ || 42 ||
[Analyze grammar]

bhṛguṇā maharṣiṇā śapto'gniḥ sarvabhakṣatvamupanītaḥ || 43 ||
[Analyze grammar]

aditirvai devānāmannamapacadetadbhuktvāsurānhaniṣyantīti |
tatra budho vratacaryāsamāptāvāgacchat |
aditiṃ cāvocadbhikṣāṃ dehīti |
tatra devaiḥ pūrvametatprāśyaṃ nānyenetyaditirbhikṣāṃ nādāt |
atha bhikṣāpratyākhyānaruṣitena budhena brahmabhūtena vivasvato dvitīye janmanyaṇḍasaṃjñitasyāṇḍaṃ māritamadityāḥ |
sa mārtaṇḍo vivasvānabhavacchrāddhadevaḥ || 44 ||
[Analyze grammar]

dakṣasya vai duhitaraḥ ṣaṣṭirāsan |
tābhyaḥ kaśyapāya trayodaśa prādāddaśa dharmāya daśa manave saptaviṃśatimindave |
tāsu tulyāsu nakṣatrākhyāṃ gatāsu somo rohiṇyāmabhyadhikāṃ prītimakarot |
tatastāḥ śeṣāḥ patnya īrṣyāvatyaḥ pituḥ samīpaṃ gatvemamarthaṃ śaśaṃsuḥ |
bhagavannasmāsu tulyaprabhāvāsu somo rohiṇīmadhikaṃ bhajatīti |
so'bravīdyakṣmainamāvekṣyatīti || 45 ||
[Analyze grammar]

dakṣaśāpātsomaṃ rājānaṃ yakṣmāviveśa |
sa yakṣmaṇāviṣṭo dakṣamagamat |
dakṣaścainamabravīnna samaṃ vartasa iti |
tatrarṣayaḥ somamabruvankṣīyase yakṣmaṇā |
paścimasyāṃ diśi samudre hiraṇyasarastīrtham |
tatra gatvātmānamabhiṣecayasveti |
athāgacchatsomastatra hiraṇyasarastīrtham |
gatvā cātmanaḥ snapanamakarot |
snātvā cātmānaṃ pāpmano mokṣayāmāsa |
tatra cāvabhāsitastīrthe yadā somastadāprabhṛti tīrthaṃ tatprabhāsamiti nāmnā khyātaṃ babhūva |
tacchāpādadyāpi kṣīyate somo'māvāsyāntarasthaḥ |
paurṇamāsīmātre'dhiṣṭhito meghalekhāpraticchannaṃ vapurdarśayati |
meghasadṛśaṃ varṇamagamattadasya śaśalakṣma vimalamabhavat || 46 ||
[Analyze grammar]

sthūlaśirā maharṣirmeroḥ prāguttare digbhāge tapastepe |
tasya tapastapyamānasya sarvagandhavahaḥ śucirvāyurvivāyamānaḥ śarīramaspṛśat |
sa tapasā tāpitaśarīraḥ kṛśo vāyunopavījyamāno hṛdayaparitoṣamagamat |
tatra tasyānilavyajanakṛtaparitoṣasya sadyo vanaspatayaḥ puṣpaśobhāṃ na darśitavanta iti sa etāñśaśāpa na sarvakālaṃ puṣpavanto bhaviṣyatheti || 47 ||
[Analyze grammar]

nārāyaṇo lokahitārthaṃ vaḍavāmukho nāma maharṣiḥ purābhavat |
tasya merau tapastapyataḥ samudra āhūto nāgataḥ |
tenāmarṣitenātmagātroṣmaṇā samudraḥ stimitajalaḥ kṛtaḥ |
svedaprasyandanasadṛśaścāsya lavaṇabhāvo janitaḥ |
uktaścāpeyo bhaviṣyasi |
etacca te toyaṃ vaḍavāmukhasaṃjñitena pīyamānaṃ madhuraṃ bhaviṣyati |
tadetadadyāpi vaḍavāmukhasaṃjñitenānuvartinā toyaṃ sāmudraṃ pīyate || 48 ||
[Analyze grammar]

himavato girerduhitaramumāṃ rudraścakame |
bhṛgurapi ca maharṣirhimavantamāgamyābravītkanyāmumāṃ me dehīti |
tamabravīddhimavānabhilaṣito varo rudra iti |
tamabravīdbhṛguryasmāttvayāhaṃ kanyāvaraṇakṛtabhāvaḥ pratyākhyātastasmānna ratnānāṃ bhavānbhājanaṃ bhaviṣyatīti |
adyaprabhṛtyetadavasthitamṛṣivacanam || 49 ||
[Analyze grammar]

tadevaṃvidhaṃ māhātmyaṃ brāhmaṇānām |
kṣatramapi śāśvatīmavyayāṃ pṛthivīṃ patnīmabhigamya bubhuje |
tadetadbrahmāgnīṣomīyam |
tena jagaddhāryate || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 329

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: