Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
astauṣīdyairimaṃ vyāsaḥ saśiṣyo madhusūdanam |
nāmabhirvividhaireṣāṃ niruktaṃ bhagavanmama || 1 ||
[Analyze grammar]

vaktumarhasi śuśrūṣoḥ prajāpatipaterhareḥ |
śrutvā bhaveyaṃ yatpūtaḥ śaraccandra ivāmalaḥ || 2 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
śṛṇu rājanyathācaṣṭa phalgunasya harirvibhuḥ |
prasannātmātmano nāmnāṃ niruktaṃ guṇakarmajam || 3 ||
[Analyze grammar]

nāmabhiḥ kīrtitaistasya keśavasya mahātmanaḥ |
pṛṣṭavānkeśavaṃ rājanphalgunaḥ paravīrahā || 4 ||
[Analyze grammar]

arjuna uvāca |
bhagavanbhūtabhavyeśa sarvabhūtasṛgavyaya |
lokadhāma jagannātha lokānāmabhayaprada || 5 ||
[Analyze grammar]

yāni nāmāni te deva kīrtitāni maharṣibhiḥ |
vedeṣu sapurāṇeṣu yāni guhyāni karmabhiḥ || 6 ||
[Analyze grammar]

teṣāṃ niruktaṃ tvatto'haṃ śrotumicchāmi keśava |
na hyanyo vartayennāmnāṃ niruktaṃ tvāmṛte prabho || 7 ||
[Analyze grammar]

śrībhagavānuvāca |
ṛgvede sayajurvede tathaivātharvasāmasu |
purāṇe sopaniṣade tathaiva jyotiṣe'rjuna || 8 ||
[Analyze grammar]

sāṃkhye ca yogaśāstre ca āyurvede tathaiva ca |
bahūni mama nāmāni kīrtitāni maharṣibhiḥ || 9 ||
[Analyze grammar]

gauṇāni tatra nāmāni karmajāni ca kānicit |
niruktaṃ karmajānāṃ ca śṛṇuṣva prayato'nagha |
kathyamānaṃ mayā tāta tvaṃ hi me'rdhaṃ smṛtaḥ purā || 10 ||
[Analyze grammar]

namo'tiyaśase tasmai dehināṃ paramātmane |
nārāyaṇāya viśvāya nirguṇāya guṇātmane || 11 ||
[Analyze grammar]

yasya prasādajo brahmā rudraśca krodhasaṃbhavaḥ |
yo'sau yonirhi sarvasya sthāvarasya carasya ca || 12 ||
[Analyze grammar]

aṣṭādaśaguṇaṃ yattatsattvaṃ sattvavatāṃ vara |
prakṛtiḥ sā parā mahyaṃ rodasī yogadhāriṇī |
ṛtā satyāmarājayyā lokānāmātmasaṃjñitā || 13 ||
[Analyze grammar]

tasmātsarvāḥ pravartante sargapralayavikriyāḥ |
tato yajñaśca yaṣṭā ca purāṇaḥ puruṣo virāṭ |
aniruddha iti prokto lokānāṃ prabhavāpyayaḥ || 14 ||
[Analyze grammar]

brāhme rātrikṣaye prāpte tasya hyamitatejasaḥ |
prasādātprādurabhavatpadmaṃ padmanibhekṣaṇa |
tatra brahmā samabhavatsa tasyaiva prasādajaḥ || 15 ||
[Analyze grammar]

ahnaḥ kṣaye lalāṭācca suto devasya vai tathā |
krodhāviṣṭasya saṃjajñe rudraḥ saṃhārakārakaḥ || 16 ||
[Analyze grammar]

etau dvau vibudhaśreṣṭhau prasādakrodhajau smṛtau |
tadādeśitapanthānau sṛṣṭisaṃhārakārakau |
nimittamātraṃ tāvatra sarvaprāṇivarapradau || 17 ||
[Analyze grammar]

kapardī jaṭilo muṇḍaḥ śmaśānagṛhasevakaḥ |
ugravratadharo rudro yogī tripuradāruṇaḥ || 18 ||
[Analyze grammar]

dakṣakratuharaścaiva bhaganetraharastathā |
nārāyaṇātmako jñeyaḥ pāṇḍaveya yuge yuge || 19 ||
[Analyze grammar]

tasminhi pūjyamāne vai devadeve maheśvare |
saṃpūjito bhavetpārtha devo nārāyaṇaḥ prabhuḥ || 20 ||
[Analyze grammar]

ahamātmā hi lokānāṃ viśvānāṃ pāṇḍunandana |
tasmādātmānamevāgre rudraṃ saṃpūjayāmyaham || 21 ||
[Analyze grammar]

yadyahaṃ nārcayeyaṃ vai īśānaṃ varadaṃ śivam |
ātmānaṃ nārcayetkaściditi me bhāvitaṃ manaḥ |
mayā pramāṇaṃ hi kṛtaṃ lokaḥ samanuvartate || 22 ||
[Analyze grammar]

pramāṇāni hi pūjyāni tatastaṃ pūjayāmyaham |
yastaṃ vetti sa māṃ vetti yo'nu taṃ sa hi māmanu || 23 ||
[Analyze grammar]

rudro nārāyaṇaścaiva sattvamekaṃ dvidhākṛtam |
loke carati kaunteya vyaktisthaṃ sarvakarmasu || 24 ||
[Analyze grammar]

na hi me kenaciddeyo varaḥ pāṇḍavanandana |
iti saṃcintya manasā purāṇaṃ viśvamīśvaram |
putrārthamārādhitavānātmānamahamātmanā || 25 ||
[Analyze grammar]

na hi viṣṇuḥ praṇamati kasmaicidvibudhāya tu |
ṛta ātmānameveti tato rudraṃ bhajāmyaham || 26 ||
[Analyze grammar]

sabrahmakāḥ sarudrāśca sendrā devāḥ saharṣibhiḥ |
arcayanti suraśreṣṭhaṃ devaṃ nārāyaṇaṃ harim || 27 ||
[Analyze grammar]

bhaviṣyatāṃ vartatāṃ ca bhūtānāṃ caiva bhārata |
sarveṣāmagraṇīrviṣṇuḥ sevyaḥ pūjyaśca nityaśaḥ || 28 ||
[Analyze grammar]

namasva havyadaṃ viṣṇuṃ tathā śaraṇadaṃ nama |
varadaṃ namasva kaunteya havyakavyabhujaṃ nama || 29 ||
[Analyze grammar]

caturvidhā mama janā bhaktā evaṃ hi te śrutam |
teṣāmekāntinaḥ śreṣṭhāste caivānanyadevatāḥ |
ahameva gatisteṣāṃ nirāśīḥkarmakāriṇām || 30 ||
[Analyze grammar]

ye ca śiṣṭāstrayo bhaktāḥ phalakāmā hi te matāḥ |
sarve cyavanadharmāṇaḥ pratibuddhastu śreṣṭhabhāk || 31 ||
[Analyze grammar]

brahmāṇaṃ śitikaṇṭhaṃ ca yāścānyā devatāḥ smṛtāḥ |
prabuddhavaryāḥ sevante māmevaiṣyanti yatparam |
bhaktaṃ prati viśeṣaste eṣa pārthānukīrtitaḥ || 32 ||
[Analyze grammar]

tvaṃ caivāhaṃ ca kaunteya naranārāyaṇau smṛtau |
bhārāvataraṇārthaṃ hi praviṣṭau mānuṣīṃ tanum || 33 ||
[Analyze grammar]

jānāmyadhyātmayogāṃśca yo'haṃ yasmācca bhārata |
nivṛttilakṣaṇo dharmastathābhyudayiko'pi ca || 34 ||
[Analyze grammar]

narāṇāmayanaṃ khyātamahamekaḥ sanātanaḥ |
āpo nārā iti proktā āpo vai narasūnavaḥ |
ayanaṃ mama tatpūrvamato nārāyaṇo hyaham || 35 ||
[Analyze grammar]

chādayāmi jagadviśvaṃ bhūtvā sūrya ivāṃśubhiḥ |
sarvabhūtādhivāsaśca vāsudevastato hyaham || 36 ||
[Analyze grammar]

gatiśca sarvabhūtānāṃ prajānāṃ cāpi bhārata |
vyāptā me rodasī pārtha kāntiścābhyadhikā mama || 37 ||
[Analyze grammar]

adhibhūtāni cānte'haṃ tadicchaṃścāsmi bhārata |
kramaṇāccāpyahaṃ pārtha viṣṇurityabhisaṃjñitaḥ || 38 ||
[Analyze grammar]

damātsiddhiṃ parīpsanto māṃ janāḥ kāmayanti hi |
divaṃ corvīṃ ca madhyaṃ ca tasmāddāmodaro hyaham || 39 ||
[Analyze grammar]

pṛśnirityucyate cānnaṃ vedā āpo'mṛtaṃ tathā |
mamaitāni sadā garbhe pṛśnigarbhastato hyaham || 40 ||
[Analyze grammar]

ṛṣayaḥ prāhurevaṃ māṃ tritakūpābhipātitam |
pṛśnigarbha tritaṃ pāhītyekatadvitapātitam || 41 ||
[Analyze grammar]

tataḥ sa brahmaṇaḥ putra ādyo ṛṣivarastritaḥ |
uttatārodapānādvai pṛśnigarbhānukīrtanāt || 42 ||
[Analyze grammar]

sūryasya tapato lokānagneḥ somasya cāpyuta |
aṃśavo ye prakāśante mama te keśasaṃjñitāḥ |
sarvajñāḥ keśavaṃ tasmānmāmāhurdvijasattamāḥ || 43 ||
[Analyze grammar]

svapatnyāmāhito garbha utathyena mahātmanā |
utathye'ntarhite caiva kadāciddevamāyayā |
bṛhaspatirathāvindattāṃ patnīṃ tasya bhārata || 44 ||
[Analyze grammar]

tato vai tamṛṣiśreṣṭhaṃ maithunopagataṃ tathā |
uvāca garbhaḥ kaunteya pañcabhūtasamanvitaḥ || 45 ||
[Analyze grammar]

pūrvāgato'haṃ varada nārhasyambāṃ prabādhitum |
etadbṛhaspatiḥ śrutvā cukrodha ca śaśāpa ca || 46 ||
[Analyze grammar]

maithunopagato yasmāttvayāhaṃ vinivāritaḥ |
tasmādandho jāsyasi tvaṃ macchāpānnātra saṃśayaḥ || 47 ||
[Analyze grammar]

sa śāpādṛṣimukhyasya dīrghaṃ tama upeyivān |
sa hi dīrghatamā nāma nāmnā hyāsīdṛṣiḥ purā || 48 ||
[Analyze grammar]

vedānavāpya caturaḥ sāṅgopāṅgānsanātanān |
prayojayāmāsa tadā nāma guhyamidaṃ mama || 49 ||
[Analyze grammar]

ānupūrvyeṇa vidhinā keśaveti punaḥ punaḥ |
sa cakṣuṣmānsamabhavadgautamaścābhavatpunaḥ || 50 ||
[Analyze grammar]

evaṃ hi varadaṃ nāma keśaveti mamārjuna |
devānāmatha sarveṣāmṛṣīṇāṃ ca mahātmanām || 51 ||
[Analyze grammar]

agniḥ somena saṃyukta ekayoni mukhaṃ kṛtam |
agnīṣomātmakaṃ tasmājjagatkṛtsnaṃ carācaram || 52 ||
[Analyze grammar]

api hi purāṇe bhavati |
ekayonyātmakāvagnīṣomau |
devāścāgnimukhā iti |
ekayonitvācca parasparaṃ mahayanto lokāndhārayata iti || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 328

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: