Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

śrībhagavānuvāca |
sūryācandramasau śaśvatkeśairme aṃśusaṃjñitaiḥ |
bodhayaṃstāpayaṃścaiva jagaduttiṣṭhataḥ pṛthak || 1 ||
[Analyze grammar]

bodhanāttāpanāccaiva jagato harṣaṇaṃ bhavet |
agnīṣomakṛtairebhiḥ karmabhiḥ pāṇḍunandana |
hṛṣīkeśo'hamīśāno varado lokabhāvanaḥ || 2 ||
[Analyze grammar]

iḍopahūtayogena hare bhāgaṃ kratuṣvaham |
varṇaśca me hariśreṣṭhastasmāddharirahaṃ smṛtaḥ || 3 ||
[Analyze grammar]

dhāma sāro hi lokānāmṛtaṃ caiva vicāritam |
ṛtadhāmā tato vipraiḥ satyaścāhaṃ prakīrtitaḥ || 4 ||
[Analyze grammar]

naṣṭāṃ ca dharaṇīṃ pūrvamavindaṃ vai guhāgatām |
govinda iti māṃ devā vāgbhiḥ samabhituṣṭuvuḥ || 5 ||
[Analyze grammar]

śipiviṣṭeti cākhyāyāṃ hīnaromā ca yo bhavet |
tenāviṣṭaṃ hi yatkiṃcicchipiviṣṭaṃ hi tatsmṛtam || 6 ||
[Analyze grammar]

yāsko māmṛṣiravyagro naikayajñeṣu gītavān |
śipiviṣṭa iti hyasmādguhyanāmadharo hyaham || 7 ||
[Analyze grammar]

stutvā māṃ śipiviṣṭeti yāsko ṛṣirudāradhīḥ |
matprasādādadho naṣṭaṃ niruktamabhijagmivān || 8 ||
[Analyze grammar]

na hi jāto na jāye'haṃ na janiṣye kadācana |
kṣetrajñaḥ sarvabhūtānāṃ tasmādahamajaḥ smṛtaḥ || 9 ||
[Analyze grammar]

noktapūrvaṃ mayā kṣudramaślīlaṃ vā kadācana |
ṛtā brahmasutā sā me satyā devī sarasvatī || 10 ||
[Analyze grammar]

saccāsaccaiva kaunteya mayāveśitamātmani |
pauṣkare brahmasadane satyaṃ māmṛṣayo viduḥ || 11 ||
[Analyze grammar]

sattvānna cyutapūrvo'haṃ sattvaṃ vai viddhi matkṛtam |
janmanīhābhavatsattvaṃ paurvikaṃ me dhanaṃjaya || 12 ||
[Analyze grammar]

nirāśīḥkarmasaṃyuktaṃ sātvataṃ māṃ prakalpaya |
sātvatajñānadṛṣṭo'haṃ sātvataḥ sātvatāṃ patiḥ || 13 ||
[Analyze grammar]

kṛṣāmi medinīṃ pārtha bhūtvā kārṣṇāyaso mahān |
kṛṣṇo varṇaśca me yasmāttasmātkṛṣṇo'hamarjuna || 14 ||
[Analyze grammar]

mayā saṃśleṣitā bhūmiradbhirvyoma ca vāyunā |
vāyuśca tejasā sārdhaṃ vaikuṇṭhatvaṃ tato mama || 15 ||
[Analyze grammar]

nirvāṇaṃ paramaṃ saukhyaṃ dharmo'sau para ucyate |
tasmānna cyutapūrvo'hamacyutastena karmaṇā || 16 ||
[Analyze grammar]

pṛthivīnabhasī cobhe viśrute viśvalaukike |
tayoḥ saṃdhāraṇārthaṃ hi māmadhokṣajamañjasā || 17 ||
[Analyze grammar]

niruktaṃ vedaviduṣo ye ca śabdārthacintakāḥ |
te māṃ gāyanti prāgvaṃśe adhokṣaja iti sthitiḥ || 18 ||
[Analyze grammar]

śabda ekamataireṣa vyāhṛtaḥ paramarṣibhiḥ |
nānyo hyadhokṣajo loke ṛte nārāyaṇaṃ prabhum || 19 ||
[Analyze grammar]

ghṛtaṃ mamārciṣo loke jantūnāṃ prāṇadhāraṇam |
ghṛtārcirahamavyagrairvedajñaiḥ parikīrtitaḥ || 20 ||
[Analyze grammar]

trayo hi dhātavaḥ khyātāḥ karmajā iti ca smṛtāḥ |
pittaṃ śleṣmā ca vāyuśca eṣa saṃghāta ucyate || 21 ||
[Analyze grammar]

etaiśca dhāryate janturetaiḥ kṣīṇaiśca kṣīyate |
āyurvedavidastasmāttridhātuṃ māṃ pracakṣate || 22 ||
[Analyze grammar]

vṛṣo hi bhagavāndharmaḥ khyāto lokeṣu bhārata |
naighaṇṭukapadākhyātaṃ viddhi māṃ vṛṣamuttamam || 23 ||
[Analyze grammar]

kapirvarāhaḥ śreṣṭhaśca dharmaśca vṛṣa ucyate |
tasmādvṛṣākapiṃ prāha kaśyapo māṃ prajāpatiḥ || 24 ||
[Analyze grammar]

na cādiṃ na madhyaṃ tathā naiva cāntaṃ kadācidvidante surāścāsurāśca |
anādyo hyamadhyastathā cāpyanantaḥ pragīto'hamīśo vibhurlokasākṣī || 25 ||
[Analyze grammar]

śucīni śravaṇīyāni śṛṇomīha dhanaṃjaya |
na ca pāpāni gṛhṇāmi tato'haṃ vai śuciśravāḥ || 26 ||
[Analyze grammar]

ekaśṛṅgaḥ purā bhūtvā varāho divyadarśanaḥ |
imāmuddhṛtavānbhūmimekaśṛṅgastato hyaham || 27 ||
[Analyze grammar]

tathaivāsaṃ trikakudo vārāhaṃ rūpamāsthitaḥ |
trikakuttena vikhyātaḥ śarīrasya tu māpanāt || 28 ||
[Analyze grammar]

viriñca iti yaḥ proktaḥ kapilajñānacintakaiḥ |
sa prajāpatirevāhaṃ cetanātsarvalokakṛt || 29 ||
[Analyze grammar]

vidyāsahāyavantaṃ māmādityasthaṃ sanātanam |
kapilaṃ prāhurācāryāḥ sāṃkhyā niścitaniścayāḥ || 30 ||
[Analyze grammar]

hiraṇyagarbho dyutimāneṣa yaśchandasi stutaḥ |
yogaiḥ saṃpūjyate nityaṃ sa evāhaṃ vibhuḥ smṛtaḥ || 31 ||
[Analyze grammar]

ekaviṃśatiśākhaṃ ca ṛgvedaṃ māṃ pracakṣate |
sahasraśākhaṃ yatsāma ye vai vedavido janāḥ |
gāyantyāraṇyake viprā madbhaktāste'pi durlabhāḥ || 32 ||
[Analyze grammar]

ṣaṭpañcāśatamaṣṭau ca saptatriṃśatamityuta |
yasmiñśākhā yajurvede so'hamādhvaryave smṛtaḥ || 33 ||
[Analyze grammar]

pañcakalpamatharvāṇaṃ kṛtyābhiḥ paribṛṃhitam |
kalpayanti hi māṃ viprā atharvāṇavidastathā || 34 ||
[Analyze grammar]

śākhābhedāśca ye kecidyāśca śākhāsu gītayaḥ |
svaravarṇasamuccārāḥ sarvāṃstānviddhi matkṛtān || 35 ||
[Analyze grammar]

yattaddhayaśiraḥ pārtha samudeti varapradam |
so'hamevottare bhāge kramākṣaravibhāgavit || 36 ||
[Analyze grammar]

rāmādeśitamārgeṇa matprasādānmahātmanā |
pāñcālena kramaḥ prāptastasmādbhūtātsanātanāt |
bābhravyagotraḥ sa babhau prathamaḥ kramapāragaḥ || 37 ||
[Analyze grammar]

nārāyaṇādvaraṃ labdhvā prāpya yogamanuttamam |
kramaṃ praṇīya śikṣāṃ ca praṇayitvā sa gālavaḥ || 38 ||
[Analyze grammar]

kaṇḍarīko'tha rājā ca brahmadattaḥ pratāpavān |
jātīmaraṇajaṃ duḥkhaṃ smṛtvā smṛtvā punaḥ punaḥ |
saptajātiṣu mukhyatvādyogānāṃ saṃpadaṃ gataḥ || 39 ||
[Analyze grammar]

purāhamātmajaḥ pārtha prathitaḥ kāraṇāntare |
dharmasya kuruśārdūla tato'haṃ dharmajaḥ smṛtaḥ || 40 ||
[Analyze grammar]

naranārāyaṇau pūrvaṃ tapastepaturavyayam |
dharmayānaṃ samārūḍhau parvate gandhamādane || 41 ||
[Analyze grammar]

tatkālasamayaṃ caiva dakṣayajño babhūva ha |
na caivākalpayadbhāgaṃ dakṣo rudrasya bhārata || 42 ||
[Analyze grammar]

tato dadhīcivacanāddakṣayajñamapāharat |
sasarja śūlaṃ krodhena prajvalantaṃ muhurmuhuḥ || 43 ||
[Analyze grammar]

tacchūlaṃ bhasmasātkṛtvā dakṣayajñaṃ savistaram |
āvayoḥ sahasāgacchadbadaryāśramamantikāt |
vegena mahatā pārtha patannārāyaṇorasi || 44 ||
[Analyze grammar]

tataḥ svatejasāviṣṭāḥ keśā nārāyaṇasya ha |
babhūvurmuñjavarṇāstu tato'haṃ muñjakeśavān || 45 ||
[Analyze grammar]

tacca śūlaṃ vinirdhūtaṃ huṃkāreṇa mahātmanā |
jagāma śaṃkarakaraṃ nārāyaṇasamāhatam || 46 ||
[Analyze grammar]

atha rudra upādhāvattāvṛṣī tapasānvitau |
tata enaṃ samuddhūtaṃ kaṇṭhe jagrāha pāṇinā |
nārāyaṇaḥ sa viśvātmā tenāsya śitikaṇṭhatā || 47 ||
[Analyze grammar]

atha rudravighātārthamiṣīkāṃ jagṛhe naraḥ |
mantraiśca saṃyuyojāśu so'bhavatparaśurmahān || 48 ||
[Analyze grammar]

kṣiptaśca sahasā rudre khaṇḍanaṃ prāptavāṃstadā |
tato'haṃ khaṇḍaparaśuḥ smṛtaḥ paraśukhaṇḍanāt || 49 ||
[Analyze grammar]

arjuna uvāca |
asminyuddhe tu vārṣṇeya trailokyamathane tadā |
jayaṃ kaḥ prāptavāṃstatra śaṃsaitanme janārdana || 50 ||
[Analyze grammar]

śrībhagavānuvāca |
tayoḥ saṃlagnayoryuddhe rudranārāyaṇātmanoḥ |
udvignāḥ sahasā kṛtsnā lokāḥ sarve'bhavaṃstadā || 51 ||
[Analyze grammar]

nāgṛhṇātpāvakaḥ śubhraṃ makheṣu suhutaṃ haviḥ |
vedā na pratibhānti sma ṛṣīṇāṃ bhāvitātmanām || 52 ||
[Analyze grammar]

devānrajastamaścaiva samāviviśatustadā |
vasudhā saṃcakampe'tha nabhaśca vipaphāla ha || 53 ||
[Analyze grammar]

niṣprabhāṇi ca tejāṃsi brahmā caivāsanāccyutaḥ |
agācchoṣaṃ samudraśca himavāṃśca vyaśīryata || 54 ||
[Analyze grammar]

tasminnevaṃ samutpanne nimitte pāṇḍunandana |
brahmā vṛto devagaṇairṛṣibhiśca mahātmabhiḥ |
ājagāmāśu taṃ deśaṃ yatra yuddhamavartata || 55 ||
[Analyze grammar]

sāñjalipragraho bhūtvā caturvaktro niruktagaḥ |
uvāca vacanaṃ rudraṃ lokānāmastu vai śivam |
nyasyāyudhāni viśveśa jagato hitakāmyayā || 56 ||
[Analyze grammar]

yadakṣaramathāvyaktamīśaṃ lokasya bhāvanam |
kūṭasthaṃ kartṛnirdvaṃdvamakarteti ca yaṃ viduḥ || 57 ||
[Analyze grammar]

vyaktibhāvagatasyāsya ekā mūrtiriyaṃ śivā |
naro nārāyaṇaścaiva jātau dharmakulodvahau || 58 ||
[Analyze grammar]

tapasā mahatā yuktau devaśreṣṭhau mahāvratau |
ahaṃ prasādajastasya kasmiṃścitkāraṇāntare |
tvaṃ caiva krodhajastāta pūrvasarge sanātanaḥ || 59 ||
[Analyze grammar]

mayā ca sārdhaṃ varadaṃ vibudhaiśca maharṣibhiḥ |
prasādayāśu lokānāṃ śāntirbhavatu māciram || 60 ||
[Analyze grammar]

brahmaṇā tvevamuktastu rudraḥ krodhāgnimutsṛjan |
prasādayāmāsa tato devaṃ nārāyaṇaṃ prabhum |
śaraṇaṃ ca jagāmādyaṃ vareṇyaṃ varadaṃ harim || 61 ||
[Analyze grammar]

tato'tha varado devo jitakrodho jitendriyaḥ |
prītimānabhavattatra rudreṇa saha saṃgataḥ || 62 ||
[Analyze grammar]

ṛṣibhirbrahmaṇā caiva vibudhaiśca supūjitaḥ |
uvāca devamīśānamīśaḥ sa jagato hariḥ || 63 ||
[Analyze grammar]

yastvāṃ vetti sa māṃ vetti yastvāmanu sa māmanu |
nāvayorantaraṃ kiṃcinmā te bhūdbuddhiranyathā || 64 ||
[Analyze grammar]

adya prabhṛti śrīvatsaḥ śūlāṅko'yaṃ bhavatvayam |
mama pāṇyaṅkitaścāpi śrīkaṇṭhastvaṃ bhaviṣyasi || 65 ||
[Analyze grammar]

evaṃ lakṣaṇamutpādya parasparakṛtaṃ tadā |
sakhyaṃ caivātulaṃ kṛtvā rudreṇa sahitāvṛṣī |
tapastepaturavyagrau visṛjya tridivaukasaḥ || 66 ||
[Analyze grammar]

eṣa te kathitaḥ pārtha nārāyaṇajayo mṛdhe |
nāmāni caiva guhyāni niruktāni ca bhārata |
ṛṣibhiḥ kathitānīha yāni saṃkīrtitāni te || 67 ||
[Analyze grammar]

evaṃ bahuvidhai rūpaiścarāmīha vasuṃdharām |
brahmalokaṃ ca kaunteya golokaṃ ca sanātanam |
mayā tvaṃ rakṣito yuddhe mahāntaṃ prāptavāñjayam || 68 ||
[Analyze grammar]

yastu te so'grato yāti yuddhe saṃpratyupasthite |
taṃ viddhi rudraṃ kaunteya devadevaṃ kapardinam || 69 ||
[Analyze grammar]

kālaḥ sa eva kathitaḥ krodhajeti mayā tava |
nihatāṃstena vai pūrvaṃ hatavānasi vai ripūn || 70 ||
[Analyze grammar]

aprameyaprabhāvaṃ taṃ devadevamumāpatim |
namasva devaṃ prayato viśveśaṃ haramavyayam || 71 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 330

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: