Lakshmi-tantra [sanskrit]

44,377 words | ISBN-10: 8120817354 | ISBN-13: 9788120817357

The Sanskrit text of the Lakshmi Tantra, an ancient text belonging to the Pancaratra tradition possibly dating to the 9th century A.D. The Lakshmitantra is devoted to the worship of Goddess Lakshmi (the Shakti of Vishnu-Narayana) although it also glorifies all women in general. Alternative titles: Lakṣmītantra (लक्ष्मीतन्त्र), Lakṣmī-tantra (लक्ष्मी-तन्त्र), Laksmitantra.

dvāviṃśo'dhyāyaḥ - 22
śakraḥ---
anādinidhane devi sarvajñe harivallabhe|
kathaṃ vai jñāpayenmantrāṃsteṣāṃ rūpaṃ ca kīdṛśam || 1 ||
1. - - - - - - - - - - - - -
samapradhānatā vaiṣāmuta jyeṣṭhakaniṣṭhatā|
etat pṛṣṭhā mayā brūhi namaste sarasīruhe || 2 ||
2. - - - - - - - - - - - - -
śrīḥ---
śṛṇu sarvamaśeṣeṇa mattastvaṃ pākaśāsana|
yathāsmi mantrarūpāhaṃ yathā ca jñāpayāmi tān || 3 ||
3. jñāpayāmīti| ācāryarūpeṇa bodhayāmītyarthaḥ|
paraṃ brahma paraṃ dhāma ṣāḍguṇyamamalojjvalam|
deśakālānavacchinnamanākāramanūpamam || 4 ||
4. anūpamamiti| anupamamityarthaḥ|
ahamityeva tadbrahma svātmasaṃbodhi nirguṇam|
anādinidhanaṃ divyaṃ lakṣmīnārāyaṇaṃ mahat || 5 ||
5. nirguṇam; sattvādiprākṛtaguṇahīnam|
cidānandarasaṃ divyamakhaṇḍamajarāmaram|
anunmiṣadbhavadbhāvaṃ grāhyagrāhakavarjitam{1} || 6 ||
6. anunmiṣadityādi| śāntaparāvasthāyāṃ bhavadbhāvarūponmeṣarahitamityarthaḥ| tathā grāhyetyādikamapi bhāvyam|
{1. grāhakatojjhitam I. }
stimitaṃ tat paraṃ brahma tasya stimitatāsmyaham|
tat kadācitparaṃ brahma bhavadbhāvavyavasthayā || 7 ||
7. - - - - - - - - - - - - -
unmiṣatyajahadrūpaṃ svecchayaiva kadācana|
{2}sāhaṃ bhāvātmikāhaṃtā {3}saṃpūjyā paramātmanaḥ || 8 ||
8. unmiṣati; prakāśata ityarthaḥ| ajahadityādi| svābhāvikaṃ nirvikāratvamajahadityarthaḥ|
{2. ahaṃ D. }
{3. saṃpūrṇā B.; pūjitā F. }
udemi bhavato devādicchayaiva vivasvataḥ{4}|
saṃbhṛtyākhilasaṃbhāramicchayaiva svanirmitam || 9 ||
9. vivasvataḥ; tejomayādbhagavata ityarthaḥ|
{4. vyavasthitā C. }
svabhittau likhitaṃ nītvā{5} prabhavāmi ṣaḍadhvanā|
vārṇaḥ kalāmayaścaiva tāttviko māntrikastathā || 10 ||
10. - - - - - - - - - - - - -
{5. nītaṃ A.; vilikhantīdaṃ I. }
pādiko bhauvanaścaiva ṣaḍadhvānaḥ prakīrtitāḥ|
paramaṃ yadahaṃtākhyaṃ {6}saṃvidrūpamanāmayam || 11 ||
11. - - - - - - - - - - - -
{6. saccidrūpam B. }
unmeṣaḥ prathamastasya varṇādhvā parikīrtitaḥ|
vyākṛtirdaśitā tasya pūrvaṃ te pākaśāsana || 12 ||
12. - - - - - - - - - - - -
tadeva paramaṃ rūpaṃ mama saṃvinmayaṃ mahat|
vivartate'dhvabhāvena jñānādyena kalātmanā || 13 ||
13. - - - - - - - - - - -
jñānādīnāṃ kalānāṃ tu guṇānāṃ paramātmanaḥ|
purvaṃ te kathitā sūktiryāvanto yādṛśāśca te || 14 ||
14. - - - - - - - - - - - - -
adhvadvayamupādāya tadrūpaṃ mama cinmayam|
vāsudevādirūpeṇa vartate tattvavartmanā || 15 ||
15. adhvadvayam; varṇādhvānaṃ kalādhvānaṃ cetyarthaḥ|
 vyūhāśca vibhavāścaiva yaccānyadbhagavanmayam|
tattvādhvano vivṛttiḥ kīrtitā paramātmanaḥ || 16 ||
16. anyat; vyūhāntarāṇi vibhavāntarāṇi cetyarthaḥ|
pūrvādhvadvayamādāya tadeva mama cinmayam|
rūpaṃ vivartate śaśvanmāntreṇa paramādhvanā || 17 ||
17. - - - - - - - - - - -
uttāraṇāya jīvānāṃ magnānāṃ bhavasāgare|
bhogāya bhavasaṃsthānāṃ vairāgyajananāya ca || 18 ||
18. mantrādhvaprayojanamāha---uttāraṇāyetyādinā|
{7}ārādhanasya siddhyarthaṃ mānasālambanāya ca|
mantrādvā paramodāro mama cidrūpalakṣaṇaḥ || 19 ||
19. mānasālambanāyeti| śubhāśrayarūpapradarśanena yogināṃ mānasasya dhyānālambanapradānāyetyarthaḥ| etacca śrīviṣṇupurāṇe prapañcitam|
vāsudevādidevānāṃ mūrtibhāvaṃ vrajatyasau|
mantrāḥ sarve cidātmānaḥ sarvagāḥ sarvasādhakāḥ || 20 ||
20. atha prakṛtaṃ mantramahimānamāha---mantrā ityādinā|
trāyamāṇāśca mantāraṃ guptarūpāśca śāstrataḥ|
bhogāpavargadā hyete devadevasya śārṅgiṇaḥ || 21 ||
21. mahimavarṇanamukhena mantraśabdayaugikārthamāha---trāyamāṇāśceti| mandhātoḥ traidhātośca vyutpanna iti bhāvaḥ| vyutpattyantaramāha---gupteti| "matri guptabhāṣaṇe" iti dhātuḥ|
rūpaṃ me {8}bhagavanmantrā vijñeyā mūrtayo'malāḥ|
jāgratsvapnau{9} suṣuptiśca turyaṃ ceti catuṣṭayam || 22 ||
22. - - - - - - - - - - - - - - -
{8. maghavan B. }
{9. svapnaḥ D. }
jñeyaṃ padādhvano rūpaṃ jāgradbāhyendriyakramaḥ{10}|
bāhyendriyāṇāṃ tamasābhibhūte vibhave sati || 23 ||
23. svapnāvasthāṃ nirūpayati---bāhyetyādinā|
{10. kramāt D. }
antaḥkaraṇavṛttiryā saṃskārapariśeṣiṇī|
svapna iti vijñeyā tadabhāve suṣuptikā || 24 ||
24. tadabhāve; saṃskārābhāve|
tamasānabhibhūtasya sattvasthasya vipaścitaḥ|
bāhyāntaḥkaraṇasthāyā vṛtteruparame sati || 25 ||
25. - - - - - - - - - - -
śuddhasattvaprasādasya saṃtatisturyasaṃjñitā|
evaṃ caturvidhe mārge nirdiṣṭe'smin padābhidhe || 26 ||
26. - - - - - - - - - - - -
turyavarjaṃ suṣuptyādiraśuddhāṃ bhajate gatim|
māyādikṣitiparyantā yoktā bhuvanapaddhatiḥ || 27 ||
27. bhuvanādvānaṃ nirūpayati---māyādīti|
bhuvanādhvā sa vijñeyo hyaśuddho malapaṅkilaḥ|
prakrīḍayanti mantrāste śaśvadrāgaparaṃ naram || 28 ||
28. - - - - - - - - - - - -
tattadbhogendrajālāni darśayanto vimohitam|
guruṇā sadayaṃ samyagvīkṣitaṃ karuṇādṛśā || 29 ||
29. - - - - - - - - - - -
uttārayanti vairāgyaṃ janayantaḥ pade pade|
tataḥ śuddhamayān mārgān prāpayantaḥ śanaiḥ śanaiḥ || 30 ||
30. pade pade; jāgradādika ityarthaḥ|
śabdabrahmaṇi niṣṇātaṃ prāpayeyuḥ parāṃ śriyam|
evaṃvidhā mahātmāno mantrāḥ paramapāvanāḥ || 31 ||
31. śabdabrahmaṇi; mantreṣvityarthaḥ|
trividhāste tu vijñeyā adhamā madhyamāḥ pare|
bhavopakaraṇānāṃ ye devānāṃ mūrtitāṃ gatāḥ || 32 ||
32. pare iti| uttamā ityarthaḥ| bhavopakaraṇāni; sargopakaraṇabhūtāni|
antavatphaladā mantrāste jñeyā adhamā budhaiḥ|
mantrāvibhavadevānāṃ saśaktīnāṃ tu mūrtayaḥ || 33 ||
33. - - - - - - - - - - -
te jñeyā madhyamā mantrā uttamā vyūhamūrtayaḥ|
ye tu brahmāvagāhante lakṣmīnārāyaṇātmakam || 34 ||
34. - - - - - - - - - - - - -
bhavadbhāvavyavasthānāste mantrā uttamottamāḥ|
evaṃ ca jyaiṣṭhyakāniṣṭhyaṃ vijñeyaṃ mantrakovidaiḥ || 35 ||
35. - - - - - - - - - - - - - -
uttamāḥ pañcarātrasthā madhyamāstu trayīmayāḥ|
tantrāntarasthā vijñeyā adhamāḥ śāsracakṣuṣā || 36 ||
36. pañcarātrasthā iti| ananyaparasāttvikatamabhāgavatoddeśapravṛttatvāt teṣāmuttamatvam| trayīmayā iti| traiguṇyaviṣayatvātteṣāṃ madhyamatvam|
kalāṅgā uttamā jñeyā anyāṅgā madhyamāḥ smṛtāḥ|
anaṅgā adhamā mantrā bhūyaḥ śṛṇu sureśvara || 37 ||
37. kalāḥ ; jñānādayaḥ|
bījapiṇḍādisaṃyuktā uttamāḥ parikīrtitāḥ|
bījādyanyatamāntaḥsthā mantrā madhyamasaṃjñitāḥ || 38 ||
38. - - - - - - - - - - - - -
abījādiyutā jñeyā mantrā adhamasaṃjñitāḥ|
evaṃ mantravidhā jñātvā hyācāryaḥ śāsralocanaḥ|
{11}yathāsvarūpataḥ śiṣyān jñāpayedarthito manūn || 39 ||
39. - - - - - - - - - - - - - - -
{11. yathānurūpataḥ D. F. }
iti {12}śrīpāñcarātrasāre lakṣmītantre {13}ṣaḍadhvamantrasvarūpakathanaṃ nāma dvāviṃśo'dhyāyaḥ
{12. śrīpañcarātra A.; śrīpāñcarātre B. }
{13. I. omits the title. }
********iti dvāviṃśo'dhyāyaḥ********

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshmi-tantra Chapter 22

Cover of edition (2016)

Lakshmi Tantra (Hindi translation)
by Shri Kapildev Narayan (2016)

728 pages; [Publisher: Chaukhamba Surbharati Prakashan]

Buy now!
Like what you read? Consider supporting this website: