Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

rājavidyā rājaguhyaṃ pavitramidamuttamam |
pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartumavyayam ||2||

The Subodhinī commentary by Śrīdhara

kiṃ ca rājavidyeti | idaṃ jñānaṃ rājavidyā vidyānāṃ rājā | rājaguhyaṃ guhyānāṃ ca rājā | vidyāsu gopyeṣu ca atirahasyaṃ śreṣṭhamityarthaḥ | rājadantāditvādupasarjanasya paratvam | rājñāṃ vidyā rājñāṃ guhyamiti | uttamaṃ pavitramidamatyantapāvanam | jñānināṃ pratyakṣāvagamaṃ ca | pratyakṣaḥ spaṣṭo'vagamo'vabodho yasya tatpratyakṣāvagamam | dṛṣṭaphalamityarthaḥ | dharmyaṃ dharmādanapetam | vedoktasarvadharmaphalatvāt | kartuṃ ca susukhaṃ kartuṃ śakyamityarthaḥ
| avyayaṃ cākṣayaphalatvāt ||2||

The Gūḍhārthadīpikā commentary by Madhusūdana

punastadābhimukhyāya tajjñānaṃ stauti rājeti | rājavidyā sarvāsāṃ vidyānāṃ rājā sarvāvidyānāśakatvāt | vidyāntarasyāvidyaikadeśavirodhitvāt | tathā rājaguhyaṃ sarveṣāṃ guhyānāṃ rājā | anekajanmakṛtasukṛtasādhyatvena bahubhirajñātatvāt | rājadantāditvādupasarjanasya paranipātaḥ | pavitramidamuttamaṃ prāyaścittairhi kiṃcidekameva pāpaṃ nivartyate | nivṛttaṃ ca tatsvakāraṇe sūkṣmarūpeṇa tiṣṭhatyeva | yataḥ punastatpāpamupacinoti puruṣaḥ | idaṃ tvanekajanmasahasrasañcitānāṃ sarveṣāmapi pāpānāṃ sthūlasūkṣmāvasthānāṃ
tatkāraṇasya cājñānasya ca sadya evocchedakam | ataḥ sarvottamaṃ pāvanamidameva |

na cātīndriye dharma ivātra kasyacitsandehaḥ svarūpataḥ phalataśca pratyakṣatādityāha pratyakṣāvagamamavagamyate,nenetyavagamo mānamavagamyate prāpyata ityavagamaḥ phalaṃ pratyakṣāvagamo mānamasminniti svarūpataḥ sākṣipratyakṣatvam | pratyakṣo'vagamo'syeti phalataḥ sākṣipratyakṣatvam | mayedaṃ viditvamato naṣṭamidānīmatra mamājñānamiti hi sārvalaukikaḥ sākṣyanubhavaḥ |

evaṃ lokānubhavasiddhatve'pi tajjñānaṃ dharmyaṃ dharmādanapetamanekajanmasaṃcitaniṣkāmadharmaphalam | tarhi duḥsampādaṃ syānnetyāha | susukhaṃ kartuṃ gurūpadarśitavicārasahakṛtena vedāntavākyena sukhena kartuṃ śakyaṃ na deśakālādivyavadhānamapekṣate pramāṇavastuparatantratvājjñānasya | evamanāyāsasādhyatve svalpaphalatvaṃ syādatyāyāsasādhyānāmeva karmaṇāṃ mahāphalatvadarśanāditi netyāha avyayam | evamanāyāsasādhyasyāpyasya phalato vyahto nāstītyavyayamakṣayaphalamityarthaḥ | karmaṇā tvatimahatāmapi kṣayiphalatvameva yo etadakṣaraṃ gārgyaviditvāsmilloke juhoti
yajate tapastapyate bahūni varṣasahasrāṇyantavadevāsya tadbhavati iti [BAU 3.7.10] śruteḥ | tasmātsarvotkṛṣṭatvācchraddheyamevātmajñānam ||2||

The Sārārthavarṣiṇī commentary by Viśvanātha

kiṃ ca | idaṃ jñānaṃ rājavidyā vidyā upāsanā vividhā eva bhaktayaḥ tāsāṃ rājā | rājadantāditvādparanipātaḥ | guhyānāṃ rājeti bhaktimātramevātiguhyaṃ tasya bahuvidhasyāpi rājā iti atiguhyatamam | pavitramidamiti sarvapāpaprāyaścittatvāttvaṃ padārtahjñānācca sakāśādapi pāvitryakaram | anekajanmasahasrasañcitānāṃ sarveṣāmapi pāpānāṃ sthūlasūkṣmāvasthānāṃ tatkāraṇasya cājñānasya ca sadya evocchedakam | ataḥ sarvottamaṃ pāvanamidameva iti madhusūdana sarasvatīpādāḥ | pratyakṣa evāvagamo'nubhavo yasya tat |

bhaktiḥ pareśānubhavo viraktir
anyatra caiṣa trika ekakālaḥ |
prapadyamānasya yathāśnataḥ syus
tuṣṭiḥ puṣṭiḥ kṣudapāyo'nughāsam || [BhP 11.2.42]

ityekādaśoketḥ pratipadameva bhajanānurūpabhagavadanubhavalābhāt | dharmyaṃ dharmādanapetaṃ sarvadharmākaraṇe'pi sarvadharmasiddheḥ

yathā tarormūlaniṣecanena
tṛpyanti tatskandhabhujopaśākhāḥ |
prāṇopahārācca yathendriyāṇāṃ
tathaiva sarvārhaṇamacyutejyā || [BhP 4.31.14] iti nāradokteḥ |

kartuṃ susukhamiti karmajñānādāviva nātra ko'pi kāravāṅmānasakleśātiśayaḥ śravaṇakīrtanādibhakteḥ śrotrādīndriyavyāpāramātratvāt | avyayaṃ karmajñānādivanna naśvaraṃ nirguṇatvāt ||2||

The Gītābhūṣaṇa commentary by Baladeva

rājavidyeti | vidyānāṃ śāṇḍilyavaiśvānaradaharādiśabdapūrvāṇāṃ rājā rājavidyā | guhyānāṃ jīvātmayāthātmyādirahasyānāṃ rājā rājaguhyamidaṃ bhaktirūpaṃ jñānam | rājadantāditvādupasarjanasya paranipātaḥ | tathātve pratipādayituṃ viśinaṣṭi uttamaṃ pavitraṃ liṅgadehaparyantasarvapāpapraśamanāt | yaduktaṃ pādme

aprārabdhaphalaṃ pāpaṃ kūṭaṃ bījaṃ phalonmukham |
krameṇaiva pralīyante viṣṇubhaktiratātmanām || iti |

kramo'tra parṇaśatakavedhavadbodhyaḥ | pratyakṣāvagamamavagamyata ityavagamo viṣayaḥ | sa yasmin pratyakṣe'sti śravaṇādike'bhyastyamāne tasmiṃstadviṣayaḥ puruṣottamo'hamāvirbhavāmi | evamāha sūtrakāraḥ prakāśaśca karmaṇyabhyāsātiti | dharmyaṃ dharmādanapetaṃ guruśuśrūṣādidharmairnityaṃ puṣyamāṇam | śrutiśca ācāryavān puruṣo veda ityādyā |

kartuṃ susukhaṃ sukhasādhyam | śrotrādivyāpāramātratvāttulasīpātrāmbuculukamātropakaraṇatvācca | avyayamavināśimokṣe'pi tasyānuvṛtteḥ | evaṃ vakṣyati bhaktyā māmabhijānāti ityādinā | karmayogādikaṃ tu nedṛśamato'sya rājavidyātvam | tatrāhuḥ rājñāṃ vidyā, rājñāṃ guhyamiti rājñāmivodāracetasāṃ kāruṇikānāmiva divamapi tucchīkurvatāmiyaḥ vidyā na tu śīghraṃ putrādilipsayā devānabhyarcatāṃ dīnacetasāṃ karmiṇām | rājāno hi mahāratnādisampadapyanihnuvānāḥ svamantraṃ yathātiyatnānnihnūyate tathānyāṃ vidyāmanihnuvānā madbhaktā etāmatiyatnānnihnuvīranniti | samānamanyat ||2||

__________________________________________________________

Like what you read? Consider supporting this website: