Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

śrībhagavānuvāca
idaṃ tu te guhyatamaṃ pravakṣyāmyanasūyave |
jñānaṃ vijñānasahitaṃ yajjñātvā mokṣyase'śubhāt ||1||

The Subodhinī commentary by Śrīdhara

pareśaḥ prāpyate śuddhabhaktyeti sthitamaṣṭame |
navame tu tadaiśvaryamatyāścaryaṃ prapañcyate ||

evaṃ tāvatsaptamāṣṭamayoḥ svīyaṃ pārameśvaraṃ tattvaṃ bhaktyaiva sulabhaṃ nānyathā ityuktvā idānīmacintyaṃ svakīyamaiśvaryaṃ bhakteścāsādhāraṇaṃ prabhāvaprapañcayiṣyan bhagavānuvāca idamiti | viśeṣeṇa jñāyate'neneti vijñānamupāsanam | tatsahitaṃ jñānamīśvaraviṣayam | idaṃ tvanusūyave punaḥ punaḥ svamāhātmyamevopadiśatītyevaṃ paramakāruṇike mayi doṣadṛṣṭirahitāya | tubhyaṃ vakṣyāmi | tuśabdo vaiśiṣṭye ||1||

The Gūḍhārthadīpikā commentary by Madhusūdana

pūrvādhyāye mūrdhanyanāḍīdvārakeṇa hṛdayakaṇṭhabhrūmadhyādidhāraṇāsahitena sarvendriyadvārasaṃyamaguṇakena yogena svecchayotkrāntaprāṇasyārcirādimārgeṇa brahmalokaṃ prayātasya tatra samyagjñānodayena kalpānte parabrahmaprāptilakṣaṇā kramamuktirvyākhyātā | tatra cānenaiva prakāreṇa muktirlabhyate nānayathetyāśaṅkya ananyacetāḥ satataṃ yo māṃ smarati nityaśaḥ | tasyāhaṃ sulabhaḥ ityādinā bhagavattattvavijñānātsākṣānmokṣaprāptirabhihitā | tatra cānanyā bhaktirasādhāraṇo heturityuktaṃ puruṣaḥ sa paraḥ pārtha bhaktyā labhyastvananyayā iti | tatra pūrvoktayogadhāraṇāpūrvaprāṇotkramaṇārcirādimārgagamanakālavilambādikleśam
antareṇaiva sākṣānmokṣaprāptaye bhagavattattvasya tadbhakteśca vistareṇa jñāpanāya navamo'dhyāya ārabhyate | aṣṭame dhyeyabrahmanirūpaṇena taddhyānaniṣṭhasya gatiruktā | navame tu jñeyabrahmanirūpaṇena jñānaniṣṭhasya gatirucyata iti saṅkṣepaḥ | tatra vakṣyamāṇajñānastutyarthāstrīn ślokān |

idaṃ prāgbahudhoktamagre ca vakṣyamāṇamadhunocyamānaṃ jñānaṃ śabdapramāṇakaṃ brahmatattvaviṣayakaṃ te tubhyaṃ pravakṣyāmi | tuśabdaḥ pūrvādhyāyoktāddhyānājjñānasya vailakṣaṇyamāha | idameva samyagjñānaṃ sākṣānmokṣaprāptisādhanaṃ na tu dhyānaṃ tasyājñānānivartakatvāt | tattvantaḥkaraṇaśuddhidvāredameva jñānaṃ sampādya krameṇa mokṣaṃ janayatītyuktam |

kīdṛśaṃ jñānaṃ guhyatamaṃ gopanīyatamamatirahasyatvāt | yato vijñānasahitaṃ brahmānubhavaparyantam | īdṛśamatirahasyamapyahaṃ śiṣyaguṇādhikyādvakṣyāmi tubhyamanasūyave | asūyā guṇeṣu doṣadṛṣṭistadāviṣkaraṇādiphalā | sarvadāyamātmaiśvaryakhyāpanenātmānaṃ praśaṃsati matpurastādityevaṃ rūpā tadrahitāya | anenārjuavasaṃyamāvapi śiṣyaguṇau vyākhyātau | punaḥ kīdṛśaṃ jñānaṃ yajjñātvā prāpya mokṣyase sadya eva saṃsārabandhanādaśubhātsarvaduḥkhahetoḥ ||1||

The Sārārthavarṣiṇī commentary by Viśvanātha

ārādhyatve prabhordāsairaiśvaryaṃ yadapekṣitam |
tatśuddhabhakterutkarṣaścocyate navame sphuṭam ||

karmajñānayogādibhyaḥ sakāśātbhaktereve utkarṣaḥ | ca bhaktiḥ pradhānībhūtā kevalā ceti saptamāṣṭamayoruktam | tatrāpi kevalāyā atiprabalāyā jñānavadantaḥkaraṇaśuddhyādyanapekṣinyā bhakteḥ spaṣṭatayā eva sarvotkarṣaḥ | tasyāmapekṣitamaiśvaryaṃ ca vaktuṃ navamo'dhyāya ārabhyate | sarvaśāstrasārabhūtasya gītāśāstrasyāpi madhyamadhyāyaṣaṭkameva sāram | tasyāpi madhyamau navamadaśamāveva sārāvityato'tra nirūpayiṣyamāṇamarthaṃ stauti idaṃ tviti tribhiḥ |

dvitīyatṛtīyādhyāyādiṣu yaduktaṃ mokṣopayogijñānaṃ guhyam | saptamāṣṭamayormatprāptyupayogijñānaṃ jñāyate'nena bhagavattattvamiti jñānaṃ bhaktitattvaṃ guhyataram | atra tu kevalaśuddhabhaktilakṣaṇaṃ jñānaṃ guhyatamaṃ prakarṣeṇaiva tubhyaṃ vakṣyāmi | atra tu jñānaśabdena bhaktiravaśyaṃ vyākhyeyā, na tu prathamaṣaṭkoktaṃ prasiddhaṃ jñānam | paraśloke'vyayamanaśvaramiti viśeṣaṇadānādguṇātītatvalābhādguṇātītā bhaktireva | na tu jñānam, tasya sāttvikatvāt | aśraddadhānāḥ puruṣā dharmasyāsya ityagrimaśloke dharmaśabdenāpi bhaktirevocyate | anasūyave
'matsarāyetyanyo'pīdamamatsarāyaivopadiśediti vidhirvyañjitaḥ | vijñānasahitaṃ madaparokṣānubhavaparyantamityarthaḥ | aśubhātsaṃsārādbhaktipratibandhakādantarāyādvā ||1||

The Gītābhūṣaṇa commentary by Baladeva

bhaktyuddīptikaraṃ svasya pāramaiśvaryamadbhutam |
svabhakteśca mahotkarṣaṃ navame harirūcivān ||

vijñānānandaghano'saṅkhyeyakalyāṇaguṇaratnālayaḥ sarveśvaro'haṃ śuddhabhaktisulabha iti saptamādibhyāmabhidhāyedānīṃ bhakteruddīpakaṃ nijaiśvaryaṃ tasyāḥ prabhāvacābhidhāsyannādau tāṃ stauti idamiti tribhiḥ | idaṃ jñānaṃ matkīrtanādilakṣaṇabhaktirūpam | paratra dharmasyāsya ityukteḥ | kīrtanādeścicchaktivṛttitvāt | jñāyate'nena iti nirukteśca | tatkila guhyatamam | dvitīyādāvupadiṣṭaṃ madaiśvaryajñānaṃ guhyataramityarthaḥ | navamādāvupadeśyaṃ tu kevalabhaktilakṣaṇamidaṃ jñānaṃ guhyatamamityarthaḥ | tacca vijñānasahitaṃ madanubhavāvasānaṃ
te vakṣyāmi | kīdṛśāyetyāha anasūyava iti | madguṇeṣu doṣāroparahitāya durgamasya svarahasyasyānukampayopadeṣṭari mayi nijaiśvaryaprakhyāpanenātmānaṃ praśaṃsasīti doṣadṛṣṭiśūnyāyetyarthaḥ | tenānyo'pyetadanasūyaṃ prati brūyāditi darśitam | yajjñātvā tvamaśubhātsaṃsārānmokṣyase ||1||

__________________________________________________________

Like what you read? Consider supporting this website: