Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

eṣā te'bhihitā sāṃkhye buddhiryoge tvimāṃ śṛṇu |
buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi ||39||

The Subodhinī commentary by Śrīdhara

upadiṣṭaṃ jñānayogamupasaṃharaṃstatsādhanaṃ karmayogaṃ prastauti eṣetyādi | samyakkhyāyate prakāśyate vastutattvamanayeti saṅkhyā samyakjñānam | tasyāṃ prakāśamānamātmatattvaṃ sāṅkhyam | tasmin karaṇīyā buddhireṣā tavābhihitā | evamabhihitāyāmapi tava cedātmatattvamaparokṣaṃ na bhavati tarhyantaḥkaraṇaśuddhidvārā ātmatattvāparokṣārthaṃ karmayoga tvimāṃ buddhiṃ śṛṇu | yayā buddhyā yuktaḥ parameśvarārpitakarmayogena śuddhāntaḥkaraṇaḥ san tatprasādalabdhāparokṣajñānena karmātmakaṃ bandhaṃ prakarṣeṇa
hāsyasi tyakṣyasi ||39||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu bhavatu svadharmabuddhyā yudhyamānasya pāpābhāvaḥ, tathāpi na māṃ prati yuddhakartavyatopadeśastavocitaḥ | ya enaṃ vetti hantāraṃ [Gītā 2.19] ityādinā kathaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam [Gītā 2.21] ityantena viduṣaḥ sarvakarmapratikṣepāt | na hyakartrbhoktṛśuddhasvarūpo'hamasmi yuddhaṃ kṛtvā tatphalaṃ bhokṣya iti ca jñānaṃ sambhavati virodhāt | jñānakarmaṇoḥ samuccayāsambhavātprakāśatamasoriva | ayaṃ cārjunābhiprāyo jyāyasī cedityatra vyakto bhaviṣyati | tasmādekameva māṃ prati jñānasya karmaṇaścopadeśo nopapadyata iti cet, na | vidvadavidvadavasthābhedena
jñānakarmopadeśopapatterityāha bhagavāneṣeti |

eṣā na tvevāhamityādyekaviṃśatiślokaiste tubhyamabhihitā sāṅkhye samyakkhyāyate sarvopādhiśūnyatayā pratipādyate paramātmatattvamanayeti saṅkhyopaniṣattayaiva tāparyaparisamāptyā pratipādyate yaḥ sa sāṅkhya aupaniṣadaḥ puruṣa ityarthaḥ | tasmin buddhistanmātraviṣayaṃ jñānaṃ sarvānarthanivṛttikāraṇaṃ tvāṃ prati mayoktaṃ naitādṛśajñānavataḥ kvacidapi karmocyate | tasya kāryaṃ na vidyata iti vakṣyamāṇatvāt |

yadi punarevaṃ mayokte'pi tavaiṣā buddhirnodeti cittadoṣāt, tadā tadapanayenātmatattvasākṣātkārāya karmayoga eva tvayānuṣṭheyaḥ | tasmin yoge karmayoge tu karaṇīyāmimāṃ sukhaduḥkhe same kṛtvā ityatroktāṃ phalābhisandhityāgalakṣaṇāṃ buddhiṃ vistareṇa mayā vakṣyamāṇāṃ śṛṇu | tuśabdaḥ pūrvabuddheryogaviṣayatvavyatirekasūcanārthaḥ | tathā ca śuddhāntaḥkaraṇaṃ prati jñānopadeśo'śuddhāntaḥkaraṇaṃ prati karmopadeśa iti kutaḥ samuccayaśaṅkayā virodhāvakāśa ityabhiprāyaḥ |

yogaviṣayāṃ buddhiṃ phalakathanena stauti yathā vyavasāyātmikayā buddhyā karmasu yuktastvaṃ karmanimittaṃ bandhanāśāyāśuddhilakṣaṇaṃ jñānapratibandhaṃ prakarṣeṇa punaḥ pratibandhānutpattirūpeṇa hāsyasi tyakṣyasi | ayaṃ bhāvaḥ karmanimitto jñānapratibandhaḥ karmaṇaiva dharmākhyenāpanetuṃ śakyate dharmeṇa pāpamapanudati [Mahānā 13.6] iti śruteḥ | śravaṇādilakṣaṇo vicārastu karmātmakapratibandharahitasyāsambhāvanādipratibandhaṃ dṛṣṭadvāreṇāpanayatīti na karmabandhanirākaraṇāyopadeṣṭuṃ śakyate | ato'tyantamalināntaḥkaraṇatvādbahiraṅgasādhanaṃ
karmaiva tvayānuṣṭheyaṃ, nādhunā śravaṇādiyogyatāpi tava jātā | dūre tu jñānayogyateti | tathā ca vakṣyati karmaṇyevādhikāraste [Gītā 2.47] iti | etena sāṅkhyabuddherantaraṅgasādhanaṃ śravaṇādi vihāya bahiraṅgasādhanaṃ karmaiva bhagavatā kimityarjunāyopadiśyata iti nirastam | karmabandhaṃ saṃsāramīśvaraprasādanimittajñānaprāptyā prahāsyasīti prācāṃ vyākhyāne tvadhyāhāradoṣaḥ karmapadavaiyarthyaṃ ca parihartavyam ||39||

The Sārārthavarṣiṇī commentary by Viśvanātha

upadiṣṭaṃ jñānayogamupasaṃharati eṣeti | samyakkhyāyate prakāśyate vastutattvamaneneti sāṅkhyaṃ samyakjñānam | tasmin karaṇīyā buddhireṣa kathitā | adhunā yoge bhaktiyoge imāṃ vakṣyamāṇāṃ buddhiṃ karaṇīyāṃ śṛṇu, yayā bhaktiviṣayiṇyā buddhyā yuktaḥ sahitaḥ | karmabandhaṃ saṃsāram ||39||

The Gītābhūṣaṇa commentary by Baladeva

uktaṃ jñānayogamupasaṃharan tadupāyaṃ niṣkāmakarmayogaṃ vaktumārabhate eṣeti | saṅkhyopaniṣatsamyakkhyāyate nirūpyate tattvamanayā iti nirukteḥ | tayā pratipādyamātmayāthātmyaṃ sāṅkhyam | śaiṣikān tasmin kartavyaiṣā buddhistavābhihitā | ne tvevāhaṃ ityādinā tasmātsarvāṇi bhūtāni ityantena | cettava cittataddoṣānnābhyudeti tarhi yoge tametaṃ vedānuvacanena brāhmaṇā vividiṣanti yajñena dānena tapasā nāśakena ityādi śrutyuktāntargatajñāne niṣkāmakarmayoge kartavyāmimāṃ vakṣyamāṇāṃ buddhiṃ śṛṇu | phaloktyā tāṃ stauti yayeti | karmāṇi
kurvāṇastvaṃ bhagavadājñayā mahāprayāsāni karmāṇi kurvaṃstattaduddeśamahimnā tvadantarabhyuditayātmajñānaniṣṭhayā saṃsāraṃ tariṣyasīti | paśuputrarājyādiphalakaṃ karma sakāmaṃ jñānaphalakaṃ tu tanniṣkāmamiti śāstre'smin paribhāṣyate ||39||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: