Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 305 - The Buddha, invited by King Ajātaśatru, regrets for the sin commited by his royal guest

atha rājā māgadho'jātaśatrurvaidehīputro bhagavantamidamavocad: adhivāsayatu me bhagavān śvo'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena; adhivāsayati bhagavān rājño māgadhasyājataśatrorvaidehīputrasya tūṣṇīṃbhāvena; atha rājā māgadho'jātaśatrurvaidehīputraḥ bhagavatastūṣṇīṃbhāvenādhivāsanāṃ viditvā bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato'ntikātprakrāntaḥ; atha bhagavānaciraprakrāntaṃ rājānaṃ māgadhamajātaśatruṃ vaidehīputraṃ viditvā bhikṣūnāmantrayate sma: kṣato (msviv224) bhikṣavo rājā māgadho'jātaśatrurvaidehīputraḥ upahato yena pāpamitrasahāyena pāpamitravaśaṃgatena pāpamitropagūḍhakena pitā dhārmiko dharmarājo dharmasthito mahārājo jīvitādvyaparopitaḥ; sacedbhikṣavo rājāñā māgadhenājātaśatruṇā vaidehīputreṇa pitā dhārmiko dharmarājo dharmasthito mahārājo jīvitānna vyaparopito bhaviṣyatsthānametadvidyate yadasminnevāsane niṣaṇṇena catvāri āryasatyāni abhisamitānyabhaviṣyan; evaṃ kṣato bhikṣavo rājā māgadho'jātaśatrurvaidehīputraḥ evamupahataḥ; tasmāttarhi bhikṣava evaṃ śikṣitavyaṃ yaddagdhasthūṇāyāmapi cittaṃ na pradūṣayiṣyāmaḥ prāgeva savijñānake kāye; ityevaṃ vo bhikṣavaḥ śikṣitavyam
atha rājā māgadho'jātaśatrurvaidehīputrastāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāyāsanāni prajñapyodakamaṇiṃ pratiṣṭhāpya bhagavato dūtena kālamārocayati; (i 253) samayo bhadantaḥ sajjaṃ bhaktaṃ yasyaivedānīṃ bhagavān kālaṃ manyate; atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣsugaṇaparivṛto bhikṣusaṃghapuraskṛto yena rājñā māgadhenājātaśatruṇā vaidehīputreṇa bhaktābhisārastenopasaṃkrāntaḥ; upasamkramya purastādbhikṣusaṃghasya prajñapta evāsane nyaṣīdad; atha rājā māgadho'jātaśatrurvaidehīputraḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena (msviv225) khādanīyabhojanīyena svahastaṃ saṃtarpayati saṃpravārayati; anekaparyāyeṇa śucinā praṇītena khādanīyabhojanīyena (a 516 ) svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhitva bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya

Like what you read? Consider supporting this website: