Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 304 - King Ajātaśatru, repented of the murdering of his father is finally gained over to the Buddha creed

evamukte rājā māgadho'jātaśatrurvaidehīputraḥ prārodīdaśrūṇi varṣayan; atha rājā māgadho'jātaśatrurvaidehīputraḥ cīvarakarṇikenāśrūṇyutsṛjya bhagavataḥ pādayornipatya bhagavantamidamavocad: atyayo bhagavannatyayaḥ sugata yathā bho yathā mūḍho yathā avyakto yathā akuśalaḥ yena mayā pāpamitrasahāyena pāpamitravaśaṃgatena (msviv223) pāpamitropagūḍhakena pitā dhārmiko dharmarājo jīvitādvyaparopitaḥ; tasya mama bhadanta atyayaṃ jānato'tyayaṃ paśyato'tyayamatyayaḥ pratigṛhṇīṣvānukampānupādāya; tathyaṃ tvaṃ mahārāja atyayamatyayataḥ adhigataḥ tadyathā bālo yathā mūḍho yathā avyakto yathā akuśalo yena tvayā pāpamitrasahāyena pāpamitravaśaṃgatena (a 515 ) pāpamitropagūḍhakena pitā dhārmiko dharmarājo jīvitādvyaparopitaḥ; yataśca tvaṃ mahārāja atyayaṃ jānāsi (i 252) atyayaṃ paśyasi ca dṛṣṭvādeśayasi āyatyāṃ saṃvaramāpadyase; vṛddhireva te pratikāṅkṣitavyā kuśalānāṃ dharmāṇāṃ na hāniḥ; tatkasya hetoḥ yaḥ kaścinmahārāja atyayaṃ jānāti atyayaṃ paśyati taṃ dṛṣṭvādeśayati āyatyāṃ ca saṃvaramāpadyate vṛddhirevāsya pratikāṅkṣitavyā kuśalānāṃ dharmāṇāṃ na hāniḥ; evameva tvaṃ mahārāja yataścātyayaṃ jānāsi atyayaṃ ca paśyasi dṛṣṭvādeśayasi āyatyāṃ ca saṃvaramāpadyase vṛddhireva te pratikāṅkṣitavyā kuśalānāṃ dharmāṇāṃ na hāniḥ

Like what you read? Consider supporting this website: