Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 255 - The workmen refuse to kill the Buddha, go away, sit down at his feet, and are convertef by him

yāvatpaśyanti adhastādbuddhaṃ bhagavantaṃ; te kathayanti: bhavanto varaṃ (i 167) svajīvitaparityāgaḥ, na tu devamanuṣyapūjitasya buddhasya bhagavataḥ prāṇaghātaḥ; parityajata yantramiti; te yantraṃ parityajya gṛdhrakūṭe itaścāmutaśca paribhramanti, katareṇa sthānena yantramavatārayāmaḥ, yatra devadatto na paśyediti; teṣāṃ cetasā cittamājñāya bhagavatā sopānaṃ nirmitaṃ; teṣāṃ sopānaṃ dṛṣṭvā etadabhavat: bhavantaḥ kuto'tra sopānaḥ? bhagavata eṣo'nubhāvaḥ iti; bhūyasyā mātrayā cittamabhiprasādya sopānena avatīrya, yena bhagavāṃstenopasaṃkrāntāḥ; bhagavānapi tadvinayanāpekṣayaiva gṛdhrakūṭe parvate caṅkramyamāṇo'vasthitaḥ; tataste bhagavataḥ pādau śirasā vanditvā purastānniṣaṇṇā dharmaśravaṇāya: bhagavatā teṣāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñatvā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā, yāṃ śrutvā tairviṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotaāpattiphalaṃ sākṣātkṛtaṃ; te dṛṣṭasatyāstrirudānamudānayanti: idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā; na rājñā neṣṭena svakanabandhuvargeṇa na pūrvapretair, na śramaṇabrāhmaṇaiḥ, yatbhagavatā asmākaṃ kṛtaṃ; uddhṛto narakatiryakpretebhyaḥ pādaḥ; pratiṣṭhāpito devamanuṣyeṣu; paryantīkṛtaḥ saṃsāraḥ; ucchoṣitā rudhirāśrusamudrāḥ; laṅghitā asthiparvatāḥ; pihitānyapāyadvārāṇi; vivṛtāni svargadvārāṇi; anādikālopacitaṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotaāpattiphalaṃ sākṣātkṛtaṃ; abhikrāntā vayaṃ bhadanta, abhikrāntāḥ; ete vayaṃ bhagavantaṃ śraṇaṃ gacchāmaḥ, dharmaṃ ca bhikṣusaṃghaṃ ca; upāsakāṃ ca asmān bhagavān dhārayatu adyāgreṇa yāvajjīvaṃ prāṇopetān, śaraṇāgatān, abhiprasannān; ityuktvā bhagavato'ntikātpaṃca śikṣāpadāni grahitumārabdhāḥ

Like what you read? Consider supporting this website: