Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 254 - Devadatta calls a skilled master-mechanic and makes him construct a catapult

buddho bhagavān rājagṛhe viharati gṛdhrakūṭe parvate kumbhīrayakṣasya bhavane; bhūyo devadattaḥ ajātaśatroḥ kathayati: mayā tvaṃ rājye pratiṣṭhāpitaḥ; tvayāhaṃ na śakto buddhatve pratiṣṭhāpayitum? idānīmahaṃ śramaṇaṃ gautamaṃ jīvitādvyaparopayāmi; na tvayā samanveṣṭavyaṃ kena praghātitaḥ kutra praghātitaḥ iti; sa kathayati: evamastu iti; yāvaddakṣiṇāpathādyantrakalācāryaḥ abhyāgataḥ; sa devadattena (a 484 ) āhūyoktaḥ: bhoḥ ācārya śakṣyasi tvamīdṛśaṃ yantraṃ kartuṃ yaḥ paṃcabhiḥ puruṣaśataiḥ āmreḍyate? iti; sa kathayati: ārya śakṣyāmi iti; tena tasya śatasahasro muktāhāro dattaḥ; manuṣyasahasraṃ ca dattam; uktaśca; yatra sthāne bhagavāṃstiṣṭhati, tanmukhaṃ gṛdhrakūṭasyopari yantraṃ sajjīkuru iti; tatra paṃca manuṣyaśatāni sthāpitāni, ye tadyantramāmreḍayanti; aparasmin sthāne ardhatṛtīyāni śatāni sthāpitāni, uktāni ca; yadi śramaṇo gautamo yantreṇa na praghātyate, yuṣmābhiḥ praghātayitavyaḥ iti; aparasminnapi sthāne tadarthena ardhatṛtīyāni manuṣyaśatāni; sarve ca samādiṣṭāḥ: yeṣāṃ yuṣmākaṃ śramaṇo gautamo bhāgaprāpto bhavati, taiḥ praghātayitavyaḥ iti; ātmanā cāparasmin pradeśe sthitaḥ; eṣāṃ paribhraṣṭo mayā praghātayitavyaḥ iti; yāvattāni paṃca puruṣaśatāni yantramāmreḍayitumārabdhāni; saṃjalpaṃ kurvanti: kasyārthe yantramāmreḍyate iti

Like what you read? Consider supporting this website: