Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 162 - The Buddha in Magadha. The invitation of Bimbisāra

(cps27 .1) aśrauṣū rajño māgadhasya śraiṇyasya bimbisārasya pauruṣeyā janapadānanvāhiṇḍantaḥ: śākyānāṃ kumāra utpanno'nuhimavatpārśve nadyā bhāgirathyāstīre kapilasyarṣerāśramapadasya nātidūre; sa brāhmaṇairnimittikairvipaṃcanakairvyākṛtaḥ pūrvavadyāvadvighuṣṭaśabdo loke; sa keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayāgārādanagārikāṃ pravrajitaḥ; so'nuttarāṃ samyaksaṃbodhimabhisaṃbuddho gayāyāṃ viharati gayāśīrṣe caitye sārdhaṃ bhikṣusahasreṇa sarvaiḥ purāṇajaṭilaiḥ sarvaiścārhadbhiḥ (233) kṣīṇāsravaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairavahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñayā suvimuktacittaiḥ; śrutvā ca punaryena rājā māgadhaḥ śraiṇyo bimbisārastenopajagmuḥ; upetya rājānaṃ māgadhaṃ śraiṇyaṃ bimbisāramidamavocan: yatkhalu jānīyāḥ; iha vayamaśrauṣma devasya janapadānanvāhiṇḍantaḥ: yaḥ śākyānāṃ kumāra utpannaḥ pūrvavadyāvadvighuṣṭaśabdo loke; sa keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayāgārādanagārikāṃ pravrajitaḥ; so'nuttarāṃ samyaksaṃbodhimabhisaṃbuddho gayāyāṃ gayāśīrṣe caitye eva viharati sārdhaṃ bhikṣusahasreṇa sarvaiḥ purāṇajaṭilaiḥ sarvaiścārhadbhiḥ kṣīṇāsravaiḥ kṛtakṛtyaiḥ pūrvavadyāvadsamyagājñayā suvimuktacittaiḥ; tan devaḥ paryupāsīta; evaṃ devaḥ ॰॰॰ bhaviṣyati; atha rājā māgadhaḥ śraiṇyo biṃbisāro'nyatamaṃ puruṣamāmantrayate: ehi bhoḥ puruṣa yena bhagavāṃstenopasaṃkrama; upetyāsmākaṃ vacanena bhagavataḥ pādau śirasā vandasva; alpābādhatāṃ ca pṛcchālpātaṅkatāṃ ca laghūtthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ cānavadyatāṃ ca sparśavihāratāṃ ca; evaṃ ca vada; āgacchatu bhagavān rājagṛham; ahaṃ bhagavantaṃ yāvajjīvamupasthāsyāmi cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃghena; evaṃ deveti sa puruṣo rājño māgadhasya śraiṇyasya biṃbisārasya pratiśrutya yena bhagavāṃstenopajagāma; upetya bhagavatpādau śirasā vanditvaikānte nyaṣīdat; ekāntaniṣaṇṇaḥ sa puruṣo bhagavantamidamavocat: rājā bhadanta māgadhaḥ śraiṇyo biṃbisāro bhagavatpādau śirasā vandatyalpābādhatāṃ ca pṛcchatyalpātaṅkatāṃ ca pūrvavadyāvatsparśavihāratāṃ ca; sukhī bhavatu puruṣa rājā māgadhaḥ śraiṇyo biṃbisārastvaṃ ca

Like what you read? Consider supporting this website: