Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 162 - The Buddha in Magadha. The invitation of Bimbisāra

(cps27 .1) aśrauṣū rajño māgadhasya śraiṇyasya bimbisārasya pauruṣeyā janapadānanvāhiṇḍantaḥ: śākyānāṃ kumāra utpanno'nuhimavatpārśve nadyā bhāgirathyāstīre kapilasyarṣerāśramapadasya nātidūre; sa brāhmaṇairnimittikairvipaṃcanakairvyākṛtaḥ pūrvavadyāvadvighuṣṭaśabdo loke; sa keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayāgārādanagārikāṃ pravrajitaḥ; so'nuttarāṃ samyaksaṃbodhimabhisaṃbuddho gayāyāṃ viharati gayāśīrṣe caitye sārdhaṃ bhikṣusahasreṇa sarvaiḥ purāṇajaṭilaiḥ sarvaiścārhadbhiḥ (233) kṣīṇāsravaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairavahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñayā suvimuktacittaiḥ; śrutvā ca punaryena rājā māgadhaḥ śraiṇyo bimbisārastenopajagmuḥ; upetya rājānaṃ māgadhaṃ śraiṇyaṃ bimbisāramidamavocan: yatkhalu jānīyāḥ; iha vayamaśrauṣma devasya janapadānanvāhiṇḍantaḥ: yaḥ śākyānāṃ kumāra utpannaḥ pūrvavadyāvadvighuṣṭaśabdo loke; sa keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayāgārādanagārikāṃ pravrajitaḥ; so'nuttarāṃ samyaksaṃbodhimabhisaṃbuddho gayāyāṃ gayāśīrṣe caitye eva viharati sārdhaṃ bhikṣusahasreṇa sarvaiḥ purāṇajaṭilaiḥ sarvaiścārhadbhiḥ kṣīṇāsravaiḥ kṛtakṛtyaiḥ pūrvavadyāvadsamyagājñayā suvimuktacittaiḥ; tan devaḥ paryupāsīta; evaṃ devaḥ ॰॰॰ bhaviṣyati; atha rājā māgadhaḥ śraiṇyo biṃbisāro'nyatamaṃ puruṣamāmantrayate: ehi bhoḥ puruṣa yena bhagavāṃstenopasaṃkrama; upetyāsmākaṃ vacanena bhagavataḥ pādau śirasā vandasva; alpābādhatāṃ ca pṛcchālpātaṅkatāṃ ca laghūtthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ cānavadyatāṃ ca sparśavihāratāṃ ca; evaṃ ca vada; āgacchatu bhagavān rājagṛham; ahaṃ bhagavantaṃ yāvajjīvamupasthāsyāmi cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃghena; evaṃ deveti sa puruṣo rājño māgadhasya śraiṇyasya biṃbisārasya pratiśrutya yena bhagavāṃstenopajagāma; upetya bhagavatpādau śirasā vanditvaikānte nyaṣīdat; ekāntaniṣaṇṇaḥ sa puruṣo bhagavantamidamavocat: rājā bhadanta māgadhaḥ śraiṇyo biṃbisāro bhagavatpādau śirasā vandatyalpābādhatāṃ ca pṛcchatyalpātaṅkatāṃ ca pūrvavadyāvatsparśavihāratāṃ ca; sukhī bhavatu puruṣa rājā māgadhaḥ śraiṇyo biṃbisārastvaṃ ca

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: