Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 129 - The pride of Śuddhodana

atha rājñaḥ śuddhodanasya etadabhavat; pūrvaṃ bhagavān sasurāsurasya jagataḥ pūjyaścābhūnmānyaścābhūdabhivādyaśca; idānīṃ manuṣyapūjito na devapūjita iti; athānyatamaḥ śākyakumāro gāthāṃ bhāṣate:
santarpiteyaṃ janatā maharṣe
saddharmavṛṣṭyā vadatāṃ vareṇa |
uddhṛtya ghorādvinipātamārgāt
loko'hyayaṃ mokṣapathe niyuktaḥ || iti;
rājā śuddhodanaḥ atiharṣātsatyāni na paśyati, mamaiva ekasya putra evaṃmahardhiko mahānubhāva iti; bhagavān saṃlakṣayati: kiṃ kāraṇaṃ rājā śuddhodanaḥ satyāni na paśyati; tasyaitadabhavat; atiharṣeṇa mamaivaikasya putra evaṃmahardhika evaṃmahānubhāva iti; sarvathā madāpanayo'sya kartavya iti; dvābhyāṃ kāraṇābhyāṃ satyāni na dṛśyante atilīnatayā audbilyena ca; tadasya līnaṃ cittamaudbilyaṃ ca; yanvahamasya līnāṃ santatimapanayeyamaudbilyaṃ ceti; tatra bhagavānāyuṣmantaṃ mahāmaudgalyāyanamāmantrayate: samanvāhara maudgalyāyana rājānaṃ śuddhodanam; evaṃ bhadantetyāyuṣmānmahāmaudgalyāyano bhagavataḥ pratiśrutya yena rājā śuddhodanastenopasaṅkrāntaḥ; adrākṣīdrājā śuddhodanaḥ āyuṣmantaṃ mahāmaudgalyāyanaṃ dūrādeva; dṛṣṭvā ca punarāyuṣmantaṃ mahāmaudgalyāyanamidamavocat: etu bhadanta mahāmaudgalyāyana, svāgataṃ bhavate mahāmaudgalyāyanāya; niṣīdatu bhadanta mahāmaudgalyāyanaḥ prajñapta evāsane; niṣaṇṇaḥ āyuṣmānmahāmaudgalyāyanaḥ prajñapta evāsane
athāyuṣmānmahāmaudgalyāyanastadrūpaṃ samādhiṃ samāpanno yathā samāhite citte sve āsane'ntarhitaḥ pūrvasyāṃ diśyupari vihāyasamabhyudgamya caturvidhamīryāpathaṃ kalpayati; tadyathā cāṅkramyate, tiṣṭhati, niṣīdati, śayyāṃ kalpayati; tejodhātumapi samāpadyate; (196) tejodhātusamāpannasya āyuṣmato mahāmaudgalyāyanasya vividhānyarcīṃṣi kāyānniścaranti; tadyathā nīlāni pītāni lohitānyavadātāni māñjiṣṭhāni sphaṭikavarṇāni; yamakānyapi prātihāryāṇi vidarśayati; adhaḥ kāyaḥ prajvalati; uparimātkāyācchītalā vāridhārā syandante; uparimaḥ kāyaḥ prajvalati; adhaḥkāyācchītalā vāridhārā syandante; yathā pūrvasyāṃ diśyevaṃ dakṣiṇasyāṃ paścimāyāmuttarasyāṃ diśīti caturdiśaṃ caturvidhamṛddhiprātihāryaṃ vidarśya tānṛddhyabhisaṃskārān pratiprasrabhya prajñapta evāsane niṣaṇṇaḥ
atha rājā śuddhodanaḥ āyuṣmantaṃ mahāmaudgalyāyanamidamavocat: santi mahāmaudgalyāyana anye'pi bhagavataḥ śrāvakā evaṃmahardhikā evaṃmahānubhāvā iti; santi mahārāja; gāthāṃ ca bhāṣate:
mahānubhāvāstraividyāścetaḥparyākakovidāḥ |
kṣīṇāsravāstathārhanto bahavaḥ śrāvakā muneḥ ||
atha rājñaḥ śuddhodanasya etadabhavat: na khalu mamaiva ekasya putra evaṃmahardhika evaṃmahānubhāvaḥ; api tu santyanye'pi pravrajitā evaṃmahardhikā (a 420 ) evaṃmahānubhāvā iti; tasya yadaudbilyamabhūttatprativigatam; atrāntare bhagavatā laukikaṃ cittamutpāditam: aho bata śakrabrahmādayo devā āgaccheyuḥ; śuddhāyāṃ devaparṣadi dharmaṃ deśayeyamiti; dharmatā khalu yasmin samaye buddhā bhagavanto laukikaṃ cittamutpādayanti tadā kuntapipīlakā api prāṇinastasmin samaye bhagavataścetasā cittamājānanti; prāgeva śakrabrahmādayo devāḥ; yasmiṃstu samaye lokottaraṃ cittamutpādayanti tasmin samaye mahāśrāvakā api bhagavataścetasā cittaṃ nājānanti; kaḥ punarvādaḥ śakrabrahmādayo devāḥ; kuta eva kuntapipīlikā api prāṇinaḥ

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: