Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 11 - The cities of Kapilavastu and Devadṛśa

kapilariṣiḥ śabdakaṇṭakatvāddhyānānāṃ cittaikāgratāṃ nārāgayati; sa kathayati: bhavantaḥ avalokitā bhavata; ahamanyatra gamiṣyāmi; maharṣe kimarthaṃ; cittaikāgratāṃ nārāgayāmi, śabdakaṇṭakāni dhyānāni; maharṣe tvamihaiva tiṣṭha; vayamanyatra gacchāmaḥ; kiṃ tu bhūbhāgamasmākamanuprayaccha; bhavantaḥ śobhanaṃ; ṛṣayaste mahātmānaḥ īpsitamanorathasādhakāḥ; tena sauvarṇaṃ bhṛṃgāramādāya nagarākāreṇa udakadhārāpātairnagaraṃ māpitaṃ; kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktamiti kapilavastu kapilavastviti saṃjñā saṃvṛttā; te tatra vṛddhiṃ gatāḥ; mahājanakāyaḥ saṃvṛttaḥ; saṃbādhādvṛddhiṃ na labhante; teṣāṃ cetasā cittamājñāya devatābhiranyapradeśa upadarśitaḥ; taistatra gatvā dvitīyaṃ nagaraṃ māpitaṃ; devadriśaṃ devadriśamiti saṃjñā saṃvṛttā; tataste saṃgamya samāgamya saṃjalpaṃ kartumārabdhāḥ: bhavanto yadvayaṃ nirvāsitāḥ tatsadṛśabhāryopādānāt; tadasmākaṃ na kenaciddvitīyā sadṛśī bhāryā upādātavyā; ekayaiva santoṣaḥ karaṇīya iti; te ekāmeva sadṛśīṃ bhāryāṃ pariṇamayanti; na dvitīyām; athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaranamātyānāmantrayate: hambhoḥ grāmaṇyaste kumārāḥ kva sāṃprataṃ; tairvistareṇārocitaṃ; deva kenacidadhikaraṇena nirvāsitāḥ; te svakasvakā bhaginīrādāya itaḥ prakrāntāḥ; anuhimavatpārśve nadyā bhagīrathyāstīre kapilasya riṣerāśramapadasya nātidūre vāsaṃ kalayanti; svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhirbhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti; teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā (31) duhitaraśca jātāḥ; śakyaṃ grāmaṇyaḥ kumārairevaṃ kartuṃ; deva śakyam; atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyamabhyunnamayya dakṣiṇabāhumabhiprasāryodānamudānayati; śakyā bata kumārāḥ, paramaśakyā bata kumārā iti; maheśākhyena satvena vāṅniścāritā śākyā bata kumārāḥ; paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā

Like what you read? Consider supporting this website: