Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 12 - Successors to Virūḍhaka

apareṇa samayena virūḍhaka ikṣvākurājaḥ kālagataḥ (a 359 ); rājyābhinandī rājye'bhiṣiktaḥ; so'pyaputraḥ kālagataḥ; ulkāmukho rājyaiśvaryādhipatye pratiṣṭhāpitaḥ; so'pyaputraḥ kālagataḥ; karakarṇī rājā saṃvṛttaḥ; so'pyaputraḥ kālagataḥ; hastiniyaṃso rājā saṃvṛttaḥ; so'pyaputraḥ kālagataḥ; nūpurako rājā samvṛttaḥ; tasya putra opurakaḥ; opurakasya gopurakaḥ gopurakasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kapilavastunagare paṃcapaṃcāśadrājasahasrāṇyabhūvan; teṣāmapścimako daśarathaḥ śataratho navatirathaḥ citraratho bijitaratho dṛḍharathaḥ daśadhanuḥ śatadhanuḥ navatidhanuḥ vijitadhanurcitradhanuḥ dṛḍhadhanur; dṛḍhadhanuṣo gautamā dvau putrau siṃhahanuḥ siṃhanādī ca; yāvantaḥ khalu gautamā jambūdvīpe dhanurdharāḥ siṃhahanusteṣāmagra akhyātaḥ; siṃhahanorgautamā catvāraḥ putrāḥ śuddhodanaḥ śuklodanaḥ droṇodanaḥ amṛtodanaḥ; śuddhā śuklā droṇā amṛtikā ceti duhitaraḥ; śuddhodanasya dvau putrau bhagavānāyuṣmāṃśca nandaḥ; śuklodanasya (32) dvau putrau; āyuṣmāṃśca tiṣyo bhadrakaśca śākyarājaḥ; droṇodanasya dvau putrau mahānāmā āyuṣmāṃścāniruddhaḥ; amṛtodanasya dvau putrau āyuṣmānānando devadattaśca; śuddhāyāḥ suprabuddhaḥ putraḥ; śuklāyāḥ putro mālī; droṇāyā bhāddālī; amṛtikāyāḥ śaivalaḥ bhagavato rāhulaḥ putra iti gautamā rāhule mahāsaṃmatavaṃśaḥ pratiṣṭhitaḥ; ucchinnā bhavanetrī vikṣīṇo jātisaṃsāro nāstīdānīṃ punarbhavaḥ

Like what you read? Consider supporting this website: