Ratnamalavadana [sanskrit]

83,177 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Ratnamalavadana: a collection of Buddhist stories (avadana) belonging to the Mahayana tradition. Literally, “a garland of precious gems” or “a collection of edifying tales”, these 38 stories revolve around king Ashoka and the monk Upagupta. Original titles: Ratnamālāvadāna (रत्नमालावदान), Ratnamālā-āvadāna (रत्नमाला-आवदान, Ratnamala-avadana)

Chapter 1 - Kauśīdyavīryotsāhana-avadāna

oṃ namaḥ śrīsarvabuddhabodhisatvebhyaḥ |
yaḥ śrīmāñchrīghano loke saddharmaṃ samupādiśat |
śāsanāni trilokeṣu jayantu tasya sarvadā || 1 || {1}
[Analyze grammar]

bhadanta śrotumichāmi punaranyatsubhāṣitaṃ |
tad yathā guruṇādiṣṭaṃ tathā deṣṭuṃ ca me 'rhati || 3 || {3}
[Analyze grammar]

iti saṃprārthitaṃ rājñā śrutvā so 'rhanyatiḥ sudhīḥ |
upagupto narendraṃ taṃ samālokyaivamādiśat || 4 || {3A}
[Analyze grammar]

sādhu śṛṇu mahārāja yathā me guruṇoditaṃ |
tathāhaṃ te pravakṣyāmi śrutvā cāpyanumodaya || 5 || {4}
[Analyze grammar]

purāsau bhagavānbuddhaḥ śākyasiṃho dayānidhiḥ |
dharmarājo jagacchāstā sarvajñaḥ sugato jinaḥ || 6 || {5}
[Analyze grammar]

sarvavidyākalābhijñaḥ ṣaḍabhijño munīśvaraḥ |
mārajil lokavinnātho vināyakastathāgataḥ || 7 || {6}
[Analyze grammar]

śravastyāṃ jetakāraṇye mahodyāne manorame |
anāthapiṇḍadākhyasya gṛhasthasya mahātmanaḥ || 8 || {7}
[Analyze grammar]

nānāvṛkṣaiḥ samāpanne nānāpuṣpapraśobhitaiḥ |
nānāphalabharānamraiḥ kalpapādapasannibhaiḥ || 9 || {8}
[Analyze grammar]

aṣṭāṅgaguṇasaṃpannajalaiḥ padmotpalādibhiḥ |
puṣpaiśca paripūrṇābhiḥ puṣkariṇībhirāśrite || 10 || {9}
[Analyze grammar]

nānājantugaṇaiścāpi mithasnehanivandhitaiḥ |
nānāpakṣigaṇaiścāpi saṃrāvairupasevite || 11 || {10}
[Analyze grammar]

tasmindivyamanoramya ārāme pariśobhite |
puṇyakṣetre jināvāse vihāre maṇimaṇḍite || 12 || {11}
[Analyze grammar]

śrāvakairbhikṣubhiḥ sārddhaṃ bodhisatvagaṇairapi |
sarvasatvahitārthena tasthau dharmaṃ prakāśituṃ || 13 || {12}
[Analyze grammar]

evaṃ tatra samāsīnaṃ saṃbuddhaṃ dharmadeśinaṃ |
dṛṣṭvā dharmottamaṃ śrotuṃ sarve lokāḥ samāyayuḥ || 14 || {13}
[Analyze grammar]

devā daityāśca siddhāśca yakṣagaṃdharvakinnarāḥ |
grahā vidyādharāścāpi nāgāśca garuḍā api || 15 || {14}
[Analyze grammar]

sarve 'pi lokapālāśca munayaśca maharṣayaḥ |
brāhmaṇāḥ kṣatriyāścāpi vaiśyāśca maṃtriṇo janāḥ || 16 || {15}
[Analyze grammar]

amātyāḥ sādhavaḥ śūdrāḥ sārthavāhā mahājanāḥ |
dhanino vaṇijaścāpi gṛhasthāḥ paurikā api || 17 || {16}
[Analyze grammar]

tathā jānapadāścāpi grāmyāḥ kārpaṭikā api |
evamanye 'pi satvāśca saddharmaśravaṇārthinaḥ || 18 || {17}
[Analyze grammar]

pūjāpaṃcopahārāṇi gṛhītvā bhaktisaṃyutāḥ |
saddharmaṃ saugataṃ śrotumanumodya samāyayuḥ || 19 || {18}
[Analyze grammar]

sarve tatra praviṣṭāste dṛṣṭvā taṃ sugataṃ jinaṃ |
vismitānaṃditāḥ pūjāṃ kṛtvā natvā yathākramaṃ || 20 || {19}
[Analyze grammar]

sarve tatra samāsīnāḥ parivṛtāḥ puraskṛtāḥ |
taṃ dṛṣṭvā sadguruṃ dharmaṃ śrotuṃ tasthuḥ samāhitāḥ || 21 || {20}
[Analyze grammar]

athāsau bhagavāndṛṣṭvā lokān sarvān samāhitān |
ādimadhyāntakalyāṇaṃ dideśa dharmamuttamaṃ || 22 || {21}
[Analyze grammar]

evaṃ nityamasau nāthaḥ sarvasatvahitārthikaḥ |
dharmaṃ prakāśayan loke tasthau bhānurivoditaḥ || 23 || {22}
[Analyze grammar]

tasmiṃśca samaye tatra śrāvastyāṃ sanmahājanaḥ |
āḍhyaḥ śreṣṭhī mahābhogo vistīrṇasuparigrahaḥ || 24 || {23}
[Analyze grammar]

śrāddho bhadrāśayo dhīmān sarvabandhusuhṛtpriyaḥ |
tīrthikaśrāvako mānī babhūva dhanagarvitaḥ || 25 || {24}
[Analyze grammar]

tadāsau sundarīṃ bhāryāṃ kuladharmasamānikāṃ |
nītvā kāmaguṇāsakto reme nityaṃ tayā saha || 26 || {25}
[Analyze grammar]

tasyaivaṃ ramatastasyāṃ bhāryāyāṃ sucirādapi |
putro na duhitā vāpi nodbabhūva kathaṃ cana || 27 || {26}
[Analyze grammar]

tadaputro gṛhastho 'sau putrābhidarśanotsukaḥ |
kapolaṃ svakare dhṛtvā vyacintayad raho gataḥ || 28 || {27}
[Analyze grammar]

aho daivānna me putraḥ putrī vādyāpi nāsti yat |
tanme syuḥ saṃpado vyarthāyāsāṃ bhoktā na vidyate || 29 || {29!}
[Analyze grammar]

kiṃ mamaitairdhanai ratnaiḥ kevalaṃ duhkhasādhanaiḥ |
yeṣāṃ bhoktā na vidyeta vyarthaṃ mayā hyupārjitaṃ || 30 || {30}
[Analyze grammar]

hyaputrasya jagacchūnyaṃ saṃsāre niḥsukhaṃ mama |
yato na varddhate dharmastajjanmāpi ca nisphalaṃ || 31 || {31}
[Analyze grammar]

kimupāyaṃ kariṣyāmi yato bhāgyaṃ na vidyate |
daivo hi valavāṃl loke kimupāyairguṇairvalaiḥ || 32 || {32}
[Analyze grammar]

kutrātra śaraṇaṃ yāsye hyaputro 'haṃ kulāntakaḥ |
tanme syātko 'tra sanmitraṃ saṃkaṭe yaḥ samuddharet || 33 || {33}
[Analyze grammar]

nūnaṃ me pitaraḥ sarve piṇḍavichedadarśinaḥ |
matparaṃ durlabhaṃ matvā bhaviṣyanti nirāśitāḥ || 34 || {34}
[Analyze grammar]

sarvathāhaṃ vinaṣṭo 'smi kuladharmavināśakaḥ |
kiṃ paratra prabhokṣyāmi ko me piṇḍaṃ pradāsyati || 35 || {35}
[Analyze grammar]

iti cintāviṣaṇṇaṃ taṃ dṛṣṭvā sarve ca bāndhavāḥ |
samupetya samāmaṃtrya duhkhahetumapṛchan || 36 || {36}
[Analyze grammar]

kiṃ duḥsthito 'si sādho 'tra kiṃ cāpi duḥkhacintayā |
vaktavyaṃ cettadasmākaṃ sarvathā vaktumarhasi || 37 || {37}
[Analyze grammar]

iti pṛṣṭe gṛhastho 'sau dīrghaniśvāsamutsṛjan |
sarvāṃstānbāndhavāndṛṣṭvā duḥkhahetumudaharat || 38 || {38}
[Analyze grammar]

bhavantaḥ śrūyatāṃ sarvairmama duḥkhasya kāraṇaṃ |
yadadyāpi na me putraḥ putrī vāpi na vidyate || 39 || {39}
[Analyze grammar]

saṃpado me gṛhe santi sarvaratnasamanvitāḥ |
sarvadravyasamṛddhāśca tāsāṃ bhoktā na vidyate || 40 || {40}
[Analyze grammar]

tatsarvaṃ nakṣyate vyarthaṃ mayā yātnairupārjitaṃ |
aputrasya hi sarvasvaṃ nūnaṃ rājā grahīṣyti || 41 || {[41]}
[Analyze grammar]

aputro 'haṃ hyapuṇyātmā gantavyaṃ maraṇaṃ dhruvaṃ |
pretībhūtasya me ko 'nyaḥ piṇḍadānaṃ pradāsyati || 42 || {[42]}
[Analyze grammar]

mayā na prakṛtaṃ puṇyaṃ saṃpadarthaprasaṃginā |
tanme sarvaṃ nirarthaṃ syātko māṃ pāpātsamuddharet || 43 || {43}
[Analyze grammar]

iha bhogyaṃ prabhuktvāpi kiṃ me sāramavasthitaṃ |
kevalaṃ dhanasaktasya paratra sadgatiḥ kathaṃ || 44 || {44}
[Analyze grammar]

iti cintā hṛdi sthitvā cittaṃ me tudate 'niśaṃ |
evaṃ cittavyathākrāntaḥ śalyaviddha ivāsmyahaṃ || 45 || {45}
[Analyze grammar]

tadvyathāharaṇopāyaṃ dātavyaṃ mama taddhitaṃ |
anyathā cedihāmutra vinaṣṭaḥ syāṃ nirāśitaḥ || 46 || {46}
[Analyze grammar]

iti tenoditaṃ śrutvā sarve te bāndhavā janāḥ |
karuṇāviṣṭacittāstaṃ bodhayantaḥ samabruvan || 47 || {47}
[Analyze grammar]

mā mā bhaiṣṭhā mahābhāga tyaja cintāṃ vacaḥ śṛṇu |
tadupāyaṃ vayaṃ brūmastatkuruṣva samāhitaḥ || 48 || {48}
[Analyze grammar]

devatārādhanāṃ kṛtvā kuruṣva vaṃśayācanāṃ |
nūnaṃ vaṃśaṃ pradāsyanti devatāste prasāditāḥ || 49 || {49}
[Analyze grammar]

eṣa loke pravādo 'sti yadāyācanahetutaḥ |
putrā duhitaro vāpi jātā devaprasādataḥ || 50 || {50}
[Analyze grammar]

tathā naiva pramāṇaṃ syācchāstre karmapramāṇataḥ |
tattu devaprasādena karmaśśīghraṃ prasiddhyate || 51 || {51}
[Analyze grammar]

tadeva devavairuddhe karma vighnairnihanyate |
tasmāddaivaprasiddhyarthaṃ śraddhābhaktisamāhitaḥ || 52 || {52}
[Analyze grammar]

devatārādhanāṃ kṛtvā sarvakāryaṃ prasādhayet |
iti matvā bhavāṃścāpi satputrapratipattaye || 53 || {53}
[Analyze grammar]

bhāryayā saha bhaktyā ca devatāyācanāṃ kuru |
tato raktaiḥ priyāṃ bhāryāmṛtusnātāṃ prakāmataḥ || 54 || {54}
[Analyze grammar]

gāḍhamāliṃgya saṃrakto dharmavījaṃ praropaya |
tato devaprabhāvena suniṣpannaḥ prasiddhitaḥ || 55 || {55}
[Analyze grammar]

tvatputraḥ saṃprajāyeta satyamevaṃ pramāṇaya |
iti teṣāṃ vacaḥ śrutvā gṛhastho 'sau vinoditaḥ || 56 || {56}
[Analyze grammar]

tatheti ca pratiśrutya bhāryayā saha moditaḥ |
śivabrahmādideveśāniṃdrādidigadhīśvarān || 57 || {57}
[Analyze grammar]

jalāśrayavanārāmacatvaramaṇḍapālayān |
sūryādīṃśca grahān sarvā bhairavādyāśca mātṛkāḥ || 58 || {58}
[Analyze grammar]

svakulādhipatīṃ devānanyāṃśca tribhavasthitān |
sarvānevaṃ samārādhya pūjayitvā vidhānataḥ || 59 || {59}
[Analyze grammar]

saṃtānaṃ prārthayitvāsau patnyā saha tathāramat |
tadā kaścinmahāsatvaḥ svargāccyutvā bhuvaṃ gataḥ || 60 || {60}
[Analyze grammar]

tasya gṛhapateḥ patnyā garbhe sa samupāviśat |
tataḥ sā śreṣṭhino bhāryāpannasatvāśu gurviṇī || 61 || {61}
[Analyze grammar]

garbhe satvaṃ samutpannaṃ matvā bharttāramabravīt |
svāminprasīda mā bhūstvaṃ viṣaṇno 'tra sukhī bhava || 62 || {62}
[Analyze grammar]

tava bhāgyāddhi me garbhe nūnaṃ satvaḥ pravarttate |
yadgarbhe dakṣiṇe bhāge sthitaḥ saṃparivarttate || 63 || {63}
[Analyze grammar]

tannūnaṃ dārako 'yaṃ syātsatyameva na saṃśayaḥ |
iti bhāryāvacaḥ śrutvā gṛhastho 'sau pramoditaḥ || 64 || {64}
[Analyze grammar]

bhāryāyā garbhamālokya satyamityanvamanyata || 65 || {56!}
[Analyze grammar]

tato 'sau sahasā vandhusuhṛnmitrasahāyakān |
prāhūya puratasteṣāṃ mudaivaṃ samudānayat || 66 || {66}
[Analyze grammar]

aho bhāgyānmamotpannaṃ yadabhivāṃchitaṃ mayā |
dhanyo 'smi nāvagītaḥ syāddevatānuprasādataḥ || 67 || {67}
[Analyze grammar]

cirābhilaṣitaṃ putramukhaṃ paśyeya sāṃprataṃ |
kṛtyā me pratikurvīta bhṛtaśca prativibhṛyāt || 68 || {68}
[Analyze grammar]

dāyādyaṃ pratipadyeta vaṃśo me sthitiko bhavet |
suhṛdo me prasannāḥ syurdviṣantaśca viṣāditāḥ || 69 || {69}
[Analyze grammar]

mayā yāvanti dānāni puṇyāni prakṛtāni ca |
etatpuṇyaphalairnityaṃ maṃgalaṃ bhavatu dvayoḥ || 70 || {70}
[Analyze grammar]

etatpuṇyānubhāvena bhūyānmātā nirāturā |
sukhaṃ sunotu satputraṃ mā pāpaṃ samudāgamat || 71 || {71}
[Analyze grammar]

iti tenoditaṃ śrutvā sarve bandhusuhṛtsakhāḥ |
tathāstvityanumodantaḥ svasvālayaṃ samāyayuḥ || 72 || {72}
[Analyze grammar]

tato 'sau garbhiṇī kāntā kramādgarbhapravarddhitā |
vaidyopadiṣṭamāhāraṃ bhuktvācarad yathā sukhaṃ || 73 || {73}
[Analyze grammar]

tataśca samaye 'sūta putraṃ kāntaṃ manoharaṃ |
sarvalakṣaṇasaṃpannaṃ bhadrāṃśaṃ maṃgalānvitaṃ || 74 || {74}
[Analyze grammar]

tacchrutvaiva gṛhastho 'sau suprasannaḥ pramoditaḥ |
dṛṣṭvā taṃ dārakaṃ saumyaṃ naiva tṛptiṃ samāyayau || 75 || {75}
[Analyze grammar]

tato jñātīn samāhūya kṛtvā jātimahaṃ mudā |
putranāmābhisaṃskartuṃ bhūya etān samabravīt || 76 || {76}
[Analyze grammar]

bhavanto dṛśyatāṃ siddhaṃ mamabhilaṣitaṃ cirāt |
tannāmāsya yathāyogyaṃ prasiddhaṃ kriyatāṃ śubhaṃ || 77 || {76!}
[Analyze grammar]

iti tasya vacaḥ śrutvā sarve te jñātayo mudā |
dārakaṃ taṃ samālokya naṃditāḥ samabhāṣata || 78 || {78}
[Analyze grammar]

yasmindine hyayaṃ jātastadā sarve 'pi paurikāḥ |
nanditāstadbhavatvayaṃ nāmnā nanda iti śrutaḥ || 79 || {79}
[Analyze grammar]

athāsau dārako nandaḥ samyagdehopacāraṇe |
pitrāṣṭāsu ca dhātrīṣu paritoṣya samarpitaḥ || 80 || {80}
[Analyze grammar]

tato 'sau kramaśastāsāṃ dhātriṇāmupacārataḥ |
dine dine pravṛddho 'bhūddhradasthaṃ paṃkajaṃ yathā || 81 || {81}
[Analyze grammar]

evaṃ pravarddhamāno 'sau ṣaḍvarṣiko yadābhavat |
tadā kuśīdasaṃvṛtto babhūva viratotsavaḥ || 82 || {82}
[Analyze grammar]

sadā śayāsanasthastatsamutthātuṃ na caichata |
śayāsanasthitaścaiva bhuktvā naivācaratkvacit || 83 || {83}
[Analyze grammar]

sadā svāntargṛhastho 'pi sutīkṣṇabuddhimān sudhīḥ |
adhītya sarvaśāstrāṇi satyadharmarato 'bhavat || 84 || {84}
[Analyze grammar]

atha śreṣṭhī pitā dṛṣṭvā putramevaṃ kuśīditaṃ |
sarvavidyāguṇādhāraṃ dṛṣṭvā caivaṃ vyacintayat || 85 || {85}
[Analyze grammar]

kathaṃ cid yo mayā prāpto devatāsaṃprasādataḥ |
so 'pi putro mamābhāgyādbhavatyevaṃ kuśīditaḥ || 86 || {86}
[Analyze grammar]

sarvavidyāguṇādhāraṃ sarvaśāstravicakṣaṇaḥ |
kiṃ mamānena putreṇa dusthiteneva roginā |
yataḥ svasthaśarīro 'pi bhuktvaivaṃ paśuvatsthitaḥ || 87 || {87}
[Analyze grammar]

kimatrāhaṃ kariṣyāmi yatputro 'yaṃ ni rudyamaḥ |
kimīdrigjantunā kāryaṃ kuladharmopahāriṇā || 88 || {68!}
[Analyze grammar]

dhigme daivaṃ prayatnaṃ ca sarvaṃ tatsyānnirarthakaṃ |
kimupāyaṃ kariṣyāmi sarvathāhaṃ vibhagnitaḥ || 89 || {78}
[Analyze grammar]

evaṃ cintāparīto 'sau gṛhasthaśca vyacintayat |
pūraṇo me 'sti śāstā yaḥ pṛcheyaṃ tadupāyakaṃ || 90 || {79}
[Analyze grammar]

iti matvā gṛhastho 'sau tadāśramaṃ samāgataḥ |
pūraṇaṃ taṃ guruṃ natvā papraccha tadupāyatāṃ || 91 || {80}
[Analyze grammar]

bhagavanbho mahābhijña śāstāsi me prasīda tat |
yanmayā pṛchyate kāryaṃ tatsamādeṣṭumarhasi || 92 || {81}
[Analyze grammar]

iti tenārthitaṃ śrutvā tīrthiko mānagarvitaḥ |
āśu siddhaṃ kariṣyāmo yatkāryaṃ te 'tra tadvada || 93 || {82}
[Analyze grammar]

iti proktvaivamāśvāsya pūraṇo 'tyabhimānikaḥ |
pravadaṃstaṃ gṛhasthaṃ vai sarvathaivamabodhayat || 94 || {83}
[Analyze grammar]

iti tena samādiṣṭaṃ śrutvā gṛhapatirmudā |
kṛtāñjalipuṭo natvā taṃ guruṃ samabhāṣata || 95 || {84}
[Analyze grammar]

bhagavanbho vijānīyā yo me putraḥ prajāyate |
sa pravṛddho nirutsāhī kuśīdo varttate 'dhunā || 96 || {85}
[Analyze grammar]

sadā śayāsthito bhuṅkte bhuktvā śete nirudyamaḥ |
notsahati kvacidgaṃtuṃ paśuvattiṣṭhate gṛhe || 97 || {86}
[Analyze grammar]

na śayanātsamutthāya śrotuṃ draṣṭuṃ samicchati |
gṛhe śayāsanārūḍho rogīva vasate sadā || 98 || {87}
[Analyze grammar]

tadupāyaṃ kathaṃ kuryāṃ yenāyaṃ śayanotthitaḥ |
śrotuṃ draṣṭuṃ ca gaṃtuṃ ca karttuṃ kāryaṃ yathotsahet || 99 || {88}
[Analyze grammar]

tathā me bhagavanputraṃ kuladharme niyojaya |
bhavāneva hi me śāstā taddhitaṃ kartumarhasi || 100 || {89}
[Analyze grammar]

ityevaṃ prārthitaṃ tena śrutvāsau pūraṇo yatiḥ |
tasya gṛhapateścittaṃ praharṣayan samabravīt || 101 || {90}
[Analyze grammar]

are mā gā viṣādaṃ tvaṃ cintayā kiṃ pratapyase |
asmāsu vidyamāneṣu ṣaṭsu vijñeṣu śāstṛṣu || 102 || {91}
[Analyze grammar]

tadahaṃ te mahābhāga sārddhaṃ sarvaiśca tīrthikaiḥ |
ṛddhyā gatvā kariṣyāmi dārakaṃ vistayotthitaṃ || 103 || {92}
[Analyze grammar]

yadāsau dārako hyasmān sarvāndṛṣṭvā samutthitaḥ |
kṛtvā praṇāmamasmākaṃ dharmmaṃ śrotuṃ samutsahet || 104 || {93}
[Analyze grammar]

śrutvā dharmasamutsāhātkuśalāni samācaret |
tatkuśalaiḥ samāpanno vīryavān sa bhavetsudhīḥ || 105 || {94}
[Analyze grammar]

tataste sarvakāryāṇi sādhayetsa samudyataḥ |
svakuladharmakarmāṇi kuśalī saṃcariṣyate || 106 || {95}
[Analyze grammar]

evaṃ me vacanaṃ satyaṃ dṛṣṭvā samyakpramāṇaya |
tadviṣādaṃ parityajya karttavyaṃ hi tathā kuru || 107 || {96}
[Analyze grammar]

iti tena samādiṣṭaṃ śrutvā sa gṛhabhṛnmudā |
sahasā svagṛhaṃ gatvā tadbhojyaṃ samasādhayat || 108 || {97}
[Analyze grammar]

athāsau pūraṇo 'nyaiśca tīrthikaiḥ sārddhamāgataḥ |
gṛhe gatvā purastasya paryaṅke samupāśrayat || 109 || {98}
[Analyze grammar]

tathāsau tān samāgatvā kramaśa āsane sthitān |
dṛṣṭvā saṃharṣitaḥ śreṣṭhī sahasā putramabravīt || 110 || {99}
[Analyze grammar]

putra paśya gṛhe 'smākaṃ śāstāraḥ samupasthitāḥ |
tatsamutthāya natvaitāñchāstṝnbhojyaiḥ pravāraya || 111 || {100}
[Analyze grammar]

ityuktvā janakenāsau dārako na samutthitaḥ |
draṣṭumapi na cotsehe kiṃ namecca pravārayet || 112 || {1}
[Analyze grammar]

bahuśaḥ preryamāṇo 'pi pitrā sa bandhubhiḥ saha |
dārakastān samāsīnāndraṣṭumapi na caichata || 113 || {2}
[Analyze grammar]

kiṃ punarutthito natvā bhojaṇaiḥ saṃpravārayet |
tathā śayāsanārūḍha evaṃ tasthau nirutsavaḥ || 114 || {3}
[Analyze grammar]

tataste tīrthikāḥ sarve dṛṣṭvaivaṃ nirutsavaṃ |
nānāvidhiprayatnaistamutthāpayitumārabhan || 115 || {4}
[Analyze grammar]

tathāpi naiva śayāyā udatiṣṭhatsa dārakaḥ |
svadharmadeśakāṃścāpi tāndraṣṭumapi naihata || 116 || {5}
[Analyze grammar]

evaṃ cānutthitaṃ dṛṣṭvā taṃ te sarve ca tīrthikāḥ |
haṭhāccainaṃ samutthāpya vaśīkarttuṃ parākraman || 117 || {6}
[Analyze grammar]

tathaitāṃstīrthikān sarvāneva garvābhivāditān |
dṛṣṭvābhisaṃmukhāyātānbhīto 'rautsītsa dārakaḥ || 118 || {7}
[Analyze grammar]

tathā taṃ ruditaṃ dṛṣṭvā sarve te lajjayā bhiyā |
pratijagmurvibhinnāsyāḥ svasvālayāni bheditāḥ || 119 || {8}
[Analyze grammar]

tathā gṛhapatirdṛṣṭvā sarvānetānparāyitān |
pratibhinnaviṣaṇnātmā tasthau cintāvimohitaḥ || 120 || {9}
[Analyze grammar]

atha śrībhagavānbuddhaḥ sarvadarśī vināyakaḥ |
paśyan satvān samuddhartuṃ dadarśa taṃ kuśīditaṃ || 121 || {10}
[Analyze grammar]

dṛṣṭvā tasya kuśīdasya karmavṛttiparaṃparāṃ |
tatkuśīdaṃ samuddhartumaryānaṃdaṃ samabravīt || 122 || {11}
[Analyze grammar]

paśyānaṃda gṛhasthasya śrāvastīpuravāsinaḥ |
putro naṃda iti khyātaḥ sāmprataṃ saṃkuśīdikaḥ || 123 || {12}
[Analyze grammar]

asau me darśanādeva nūnaṃ vīryaṃ samārabhan |
sahasotthāya sa natvā dharmaṃ praśṛṇuyānmudā || 124 || {13}
[Analyze grammar]

tato me śāsane dharmaṃ pracaretsa sudhīḥ sadā |
kramādbodhicarīṃ pūrya saṃbodhiṃ cāpi lapsyati || 125 || {14}
[Analyze grammar]

tasmāttasya gṛhe gatvā tīrthikadarppachittaye |
saddharme saṃpratiṣṭhāpya sarvānbodhau niyojaye || 126 || {15}
[Analyze grammar]

ityādiṣṭaṃ munīndreṇa śrutvānandaḥ sa harṣitaḥ |
karttavyaṃ bhagavannevamityanumodito 'bhavat || 127 || {16}
[Analyze grammar]

tato bhagavatā tena suvarṇābhā marīcayaḥ |
utsṛṣṭāstaiśca tadgehamavabhāsya vyaśodhayat || 128 || {17}
[Analyze grammar]

yadā tairdārakaḥ spṛṣṭo buddhamaitrīmarīcibhiḥ |
tadā prahlāditaścāsāvityevaṃ samacintayat || 129 || {18}
[Analyze grammar]

aho kasya prabhāvo 'yaṃ yenaivamavabhāsitaṃ |
prahlāditaśca me kāyastanna jāne kutaḥ kathaṃ || 130 || {19}
[Analyze grammar]

iti cintāṃ samālambya kautukākrāntamānasaḥ |
samantato nirīkṣyaivaṃ tasthau gehe suvismitaḥ || 131 || {20}
[Analyze grammar]

tathā taṃ vismitaṃ dṛṣṭvā bhagavānbhikṣubhiḥ saha |
sahasā tadgṛhaṃ gatvā prādurāsītprabhāsayan || 132 || {21}
[Analyze grammar]

tatra sa dārako 'paśyadbhagavantaṃ tamāsthitaṃ |
kāntaṃ divyātiriktābhaṃ samantabhadrarūpiṇaṃ || 133 || {22}
[Analyze grammar]

dṛṣṭvaiva sahasotthāya natvā pādau pramoditaḥ |
svayamevāsanaṃ tasmai prajñapyaivamabhāṣata || 134 || {23}
[Analyze grammar]

svāgataṃ bhagavannātha vijayasva munīśvara |
prasīdānugrahārthena niṣīdātra śubhāsane || 135 || {24}
[Analyze grammar]

iti tenodite tatra bhagavānbhikṣubhiḥ saha |
tatprajñaptāsane sthitvā dharmaṃ deṣṭuṃ samārabhat || 136 || {25}
[Analyze grammar]

taddṛṣṭvā dārakasyaivaṃ dharmotsāhaṃ samutthitaṃ |
pitarau jñātivargāśca sarve 'pyāsan suvismitāḥ || 137 || {26}
[Analyze grammar]

tatrāsau dārako harṣādutphullanayano mudā |
natvā pādau muneścāgre dharmaṃ śrotumupāśrayat || 138 || {27}
[Analyze grammar]

athāsau bhagavāṃstasya jñātvāśayaviśuddhatāṃ |
ādimadhyāntakalyāṇaṃ dharmaṃ deṣṭuṃ tamabravīt || 139 || {27}
[Analyze grammar]

śṛṇu vatsa mahābhāga pāpapuṇyārthasādhane |
hetuṃ vakṣye śubhārthe te tadatra tvaṃ samācara || 140 || {29}
[Analyze grammar]

mānuṣyaṃ durlabhaṃ prāpya vidyuttaraṃgacaṃcalaṃ |
pāpakṣaye matiḥ kāryā puṇyārthasādhaneṣu ca || 141 || {30}
[Analyze grammar]

pāpena durgatiṃ yāyātpuṇyena sadgatiṃ vrajet |
pāpamitrānurāgeṇa matiḥ pāpe pravarttate || 142 || {31}
[Analyze grammar]

tataḥ pāparataḥ kuryātpāpāni dāruṇānyapi |
tato duṣṭaḥ supāpiṣṭhaḥ saddharmāṇi vinindayet || 143 || {32}
[Analyze grammar]

tato dharmaviruddhatvātkuśaktiḥ kutsito bhavet |
tataḥ sa kutsitātmā hi sarvasatvairvinindyate || 144 || {33}
[Analyze grammar]

paribhūto viṣādena bhavetmūḍho nirutsahaḥ |
utsāhavarjite citte ālasyaṃ samupāśrayet || 145 || {34}
[Analyze grammar]

ālasvī sādhayennaiva kiṃciddharmaṃ guṇāni vā |
dharmakarmaviraktātmā nirguṇī kiṃ kariṣyati |
bhogya eva sadāsaktaḥ paśorapyadhamo naraḥ |
kiṃ tena puruṣeṇāpi nirguṇena sukhāśinā |
yasya puṇye guṇe vāpi kadāpi notsahenmanaḥ |
puṇyotsāhavipannātmā duṣṭakleśairvihanyate |
kleśito mārasaṃghaiśca vaśīkṛtya nivaddhyate || 146 || {36}
[Analyze grammar]

mārasya vaśagaḥ strīṇāṃ dāsatvaṃ samupāśrayet |
sa dāsanirato bhuktvā paśuvattiṣṭhate gṛhe || 147 || {36}
[Analyze grammar]

naiva dharmaṃ kvacicchrotuṃ draṣṭuṃ vāpi na cotsahet |
dharmaṃ vinā vrajennaiva sadgatiṃ hi kadā cana || 148 || {37}
[Analyze grammar]

tasmāddharme samācartuṃ puṇyotsāhaṃ pravarddhayan |
trimaṇḍalaviśuddhena dānaṃ dadyācchubhāptaye || 149 || {39}
[Analyze grammar]

dānena siddhyate dharmaṃ dharmāccittaṃ viśuddhyate |
śuddhacittaścarecchīle śīlavān hi bhavetsudhīḥ || 150 || {40}
[Analyze grammar]

sudhīro bhāvayetkṣāṃtiṃ kṣāntimānduṣṭajitkṛtī |
kuśalī prārabhedvīryaṃ vīryavānpuruṣottamaḥ || 151 || {41}
[Analyze grammar]

mahāsatvo labheddhyānaṃ dhyātā brahmavihārikaḥ |
saṃsmṛtaḥ sādhayetprajñāṃ prajñāvān hi guṇālayaḥ || 152 || {42}
[Analyze grammar]

guṇajñaḥ samupāyaiśca satvāndharme niyojayet |
etatpuṇyānubhāvena bodhau praṇidhimācaret || 153 || {43}
[Analyze grammar]

bodhipraṇidhicittena balāni sādhayeddaśa |
tadbalaiśca mahāghorāṃ mārasaṃghānparājayet || 154 || {44}
[Analyze grammar]

jitvā māragaṇān sarvān saṃbodhijñānamāpnuyāt |
tataḥ sarvatra lokeṣu dharmacakraṃ pravarttayet || 155 || {45}
[Analyze grammar]

evaṃ pravarttayandharmaṃ śāstā lokādhipo bhavet |
sarvalokahitaṃ kurvanmahatpuṇyaiḥ samṛddhitaḥ || 156 || {46}
[Analyze grammar]

sadaivaṃ sadgatau sthitvā saṃbuddhapadamāpnuyāt |
evaṃ matvā tvayā vatsa caritavyaṃ tathā śubhe || 157 || {47}
[Analyze grammar]

ityādiṣṭaṃ jinendreṇa śrutvā sa dārako mudā |
kṛtāṃjaliḥ punarnatvā bhagavantamabhāṣata || 158 || {48}
[Analyze grammar]

adyārabhya sadā śāstarbhavataḥ śaraṇaṃ vraje |
tadyathā bhavatājñaptaṃ tathā satyaṃ carāmyahaṃ || 159 || {49}
[Analyze grammar]

kṛpādṛṣṭimupasthāpya samanvāhara māṃ sadā |
bhavāneva hi sarvajñastraidhātukavināyakaḥ || 160 || {50}
[Analyze grammar]

yadaivaṃ te dayā nāsti mayudyamavivarjite |
ka evaṃ samupāgatya proddharenmāṃ kuśīdikaṃ || 161 || {51}
[Analyze grammar]

pavitrībhūtamātmānaṃ manye 'haṃ te prasādataḥ |
dhanyo 'smi tanmahābhadro yacchāstraivaṃ pradarśitaḥ || 162 || {52}
[Analyze grammar]

iti tenodite bhūyaḥ sarvajñaḥ sa munīśvaraḥ |
sucaṃdanamayīṃ yaṣṭiṃ datvainaṃ samabhāṣata || 163 || {53}
[Analyze grammar]

vatsemāṃ yaṣṭimādhāya prakoṭaya samāhitaḥ |
tatastvaṃ sarvadāvaśyaṃ labheḥ puṇyamahotsavaṃ || 164 || {54}
[Analyze grammar]

iti śāstrā pradattāṃ tāṃ natvāsau dārako 'grahīt |
yathādiṣṭaṃ munīndreṇa tathā kartumudācarat || 165 || {55}
[Analyze grammar]

ityevaṃ taṃ samādiśya sa saṃbuddhaḥ sasāṃghikaḥ |
svaṃ vihāramupāśritya dharmaṃ diśan samāvasat || 166 || {56}
[Analyze grammar]

athāsau dārako harṣāttāṃ yaṣṭiṃ svayamādadhat |
yathādiṣṭaṃ munīndreṇa prākoṭayatsamāhitaḥ || 167 || {57}
[Analyze grammar]

tasyāmākoṭyamānāyāṃ puṇyaśabda udācarat |
gṛhe ratnanidhānāni prādurāsanbahūni ca || 168 || {57}
[Analyze grammar]

tacchabdaśravaṇaṃ kṛtvā dārako 'sau pramoditaḥ |
gṛhe ratnanidhānāni dṛṣṭvāścaryaṃ samāyayau || 169 || {59}
[Analyze grammar]

tataśca vismito harṣātpunarevaṃ vyacintayat |
batedaṃ sumahāśauryaṃ vīryaṃ prārambhaye tataḥ || 170 || {60}
[Analyze grammar]

tathā ratnākaraṃ gatvā ratnāni samupārjayan |
sasaṃghaṃ sugataṃ nityaṃ upatiṣṭheya saṃbhajan || 171 || {61}
[Analyze grammar]

iti dhyātvā samutsāhaṃ saṃnibadhya sa dārakaḥ |
ratnākaraṃ samāgantuṃ prārebhe saha vāṇijaiḥ || 172 || {62}
[Analyze grammar]

tato 'sau dārako vīrastasyāṃ pūryāṃ samantataḥ |
sārthavāhaṃ svamātmānaṃ kṛtvā ghoṣamakārayat || 173 || {63}
[Analyze grammar]

tathā tadghoṣaṇāṃ śrutvā ye vīrāste vaṇigjanāḥ |
tena sārddhaṃ mahotsāhairmahābdhiṃ gantumaichan || 174 || {64}
[Analyze grammar]

tato 'sau puruṣo vīraḥ sarvaistaiśca vaṇigjanaiḥ |
saha ratnākaraṃ gatvā bahuratnānyasādhayat || 175 || {65}
[Analyze grammar]

tataḥ sārthapatiḥ sarvaiḥ sārthaiḥ sārddhaṃ mahodadheḥ |
kṣemena sahasottīrya svadeśaṃ samupāyayau || 176 || {66}
[Analyze grammar]

atha sārthapatistatra yātrāsiddhipramoditaḥ |
sarvān sārthān samāmaṃtrya dṛṣṭvaivaṃ samabhāṣata || 177 || {67}
[Analyze grammar]

bhavantaḥ śrūyatāṃ sarvairyatsvasti prāgatā vayaṃ |
tatprabhāvaṃ vijānīdhvaṃ jinendrasya prasādatāḥ || 178 || {68}
[Analyze grammar]

tasmādasya munīndrasya kṛtvā darśanamādarāt |
pūjayitvā praṇatvā ca paścādgehaṃ vrajema hi |
iti tasya vacaḥ śrutvā sarve 'pi te vaṇigjanāḥ |
dṛṣṭasatyānumodantaḥ tatheti pratimenire |
iti saṃbhāṣaṇāṃ kṛtvā sarvasārthasamanvitaḥ |
tataḥ sārthapatiḥ śīghraṃ vihāraṃ samupāyayau |
tatra dṛṣṭvā jinendraṃ taṃ sarve te saṃpraharṣitāḥ |
pādau natvā munestasya parivṛtyopatasthire || 179 || {69}
[Analyze grammar]

athāsau bhagavāndṛṣṭvā sarvān sārthagaṇānapi |
dharmotsāhaprāvṛddhyarthaiḥ samāmaṃtrya samabravīt || 180 || {70}
[Analyze grammar]

āgatāḥ stha samāyāta mā stha śrāntāśca kheditāḥ |
yātrāsāphalyasiddhiśca kaccidvaḥ kuśalāni ca || 181 || {71}
[Analyze grammar]

evaṃ pṛṣṭe jinendreṇa sarve te saṃpramoditāḥ |
kṛtāñjalipuṭo natvā saṃbuddhaṃ procurādarāt || 182 || {72}
[Analyze grammar]

bhagavanbhavatāmevaṃ kṛpādṛṣṭiprasādataḥ |
yātrāsiddhiḥ kathaṃ na syātsarvatra kuśalaṃ hi naḥ || 183 || {73}
[Analyze grammar]

yadvayaṃ śāstarāyātāḥ śubharatnasamanvitāḥ |
tatsarvaṃ tvatprabhāvena satyametatpramāṇyate || 184 || {74}
[Analyze grammar]

tadbhavantaṃ suśāstāraṃ draṣṭuṃ sarve samāgatāḥ |
pūjayituṃ samichāmastatprasīda jagadguro || 185 || {75}
[Analyze grammar]

iti vijñāpanāṃ kṛtvā saha sārthaiḥ sa sārthabhṛt |
sasaṃghaṃ pūjayitvā ca ratnāni samaḍhaukata || 186 || {76}
[Analyze grammar]

namaste bhagavannātha vrajāmaḥ śaraṇaṃ tava |
pāhi naḥ sarvadāpyevaṃ tvameva jagadīśvaraḥ || 187 || {77}
[Analyze grammar]

evaṃ stutvā munīndraṃ taṃ sarve te saṃprasāditāḥ |
kṛtāñjalipuṭā natvā svagṛhaṃ gantumīhire || 188 || {78}
[Analyze grammar]

tataśca bhagavāndṛṣṭvā tān sarvān svagṛhotsukān |
datvāśīrvacanaṃ spṛṣṭvā vrajateti vyasarjayat || 189 || {79}
[Analyze grammar]

tataḥ sarve 'pi te sārthāḥ kṛtvā pradakṣiṇatrayaṃ |
śāstāraṃ sugataṃ natvā svaṃ svaṃ gehaṃ samāyayuḥ || 190 || {80}
[Analyze grammar]

tato bhūyastathānyaiśca prārthyamānaḥ sa vīryavān |
ṣaḍḍhā ratnākaraṃ gatvā bahuratnānyasādhayat || 191 || {81}
[Analyze grammar]

tataśca gṛhapatiḥ śreṣṭhī sārthavāhaḥ suvīryavān |
sasaṅghaṃ sugataṃ gehe praṇītvārcitumārabhat || 192 || {[82]}
[Analyze grammar]

tato bhojanasāmagrīṃ sādhayitvā niveśane |
sasaṃghaiḥ buddhamāmaṃtrya nyaveśayacchubhāsane || 193 || {[83]}
[Analyze grammar]

tataḥ pūjopahāraiśca pūjayitvā vidhānataḥ |
pratyekaṃ cīvaraṃ datvā bhojanaiḥ samatoṣayat || 194 || {84!}
[Analyze grammar]

tataśca bhojanānte 'sau sārthavāhaḥ kṛtāñjaliḥ |
sasaṃghaṃ sugataṃ natvā praṇidhānaṃ tathākarot || 195 || {85}
[Analyze grammar]

yatkiñcitprakṛtaṃ dānaṃ saṃbuddhaśāsane mayā |
etatpuṇyaphalena syāṃ saṃbuddho 'yaṃ jino yathā || 196 || {86}
[Analyze grammar]

iti tasya gṛhasthasya cittaṃ saṃbodhivāṃchitaṃ |
jñātvāsau bhagavānbuddhaḥ smitaṃ kṛtvābhyanaṃdata || 197 || {87}
[Analyze grammar]

tadā bhagavato vaktrānniśceruḥ paṃcavarṇikāḥ |
raśmayastāḥ samantācca trailokyaṃ śāmabhāsayan || 198 || {88}
[Analyze grammar]

yāḥ kāścid raśmayo yātā adhastānnarakeṣvapi |
tāśca niścaritāstāvatsaṃjīvaṃ kālasūtrakaṃ || 199 || {[89]}
[Analyze grammar]

saṃghātaṃ rauravaṃ cāpi mahārauravaviśrutaṃ |
tapanākhyaṃ tathā caivaṃ pratāpanāhvayaṃ tataḥ || 200 || {90}
[Analyze grammar]

avīcimarbudaṃ caivaṃ nirarbudaṃ tathāṭaṭaṃ |
hahavaṃ huhuvaṃ caivamutpalaṃ padmakaṃ tataḥ || 201 || {91}
[Analyze grammar]

mahāpadmākhyametāni ṣoḍaśa nilayāni hi |
tatroṣṇanarakā ye tu teṣu sarveṣu niḥsṛtāḥ || 202 || {92}
[Analyze grammar]

śītībhūtā viniḥpatya prabhāsayan samaṃtataḥ |
ye śītanarakāsteṣu tūṣṇībhūtāpyabhāsayan || 203 || {93}
[Analyze grammar]

teṣu ye nārakāḥ satvā nānāduḥkhābhivedinaḥ |
te tābhī raśmibhiḥ spṛṣṭā mahatsaukhyaṃ prarebhire || 204 || {94}
[Analyze grammar]

atha sarve 'pi te satvā mahatsaukhyasamanvitāḥ |
vismitāstatra saṃmīlya mithaścaivaṃ vabhāṣire || 205 || {95}
[Analyze grammar]

aho bhavanta āścaryaṃ kiṃ cāsmākaṃ bhavetkhalu |
yadvayaṃ sarvadāpītthaṃ nānāduḥkhaiḥ prapīḍitāḥ |
tanmuktāḥ sāṃprataṃ sarve vayaṃ saukhyasamanvitāḥ || 206 || {96}
[Analyze grammar]

kiṃ tato hi vayaṃ muktā anyatra caritā nanu |
iti vismitacittānāṃ sarveṣāṃ cittabodhane || 207 || {97}
[Analyze grammar]

bhagavānnirmitaṃ teṣāṃ purastātsamadarśayat || 208 || {98}
[Analyze grammar]

tatra taṃ nirmitaṃ dṛṣṭvā sarve 'pi te 'tivismitāḥ |
parasparaṃ mukhaṃ dṛṣṭvā tathaivaṃ saṃvabhāṣire || 209 || {99}
[Analyze grammar]

bho bhavanta itaścyutvā nānyatra gamitā vayaṃ |
kiṃ tvayaṃ sugatākāra āyāto 'pūrvadarśanaḥ || 210 || {100}
[Analyze grammar]

nūnamasyānubhāvena vayamitthaṃ sukhānvitāḥ || 211 || {1}
[Analyze grammar]

iti saṃbhāṣya te sarve tasmiṃ saugatanirmite |
cittaṃ prasādya buddhāya nama iti praṇemire || 212 || {2}
[Analyze grammar]

tataste nirmitaṃ dṛṣṭvā natva cittaprasāditaḥ |
sarvapāpavinirmuktāḥ sarve 'pi sugatiṃ yayuḥ || 213 || {3}
[Analyze grammar]

yāśca kāścidgatā ūrddhvaṃ tā mahārājikān gatāḥ |
trayastriṃśāṃśca yāmāṃśca tuṣitāṃśca gatāstataḥ || 214 || {4}
[Analyze grammar]

nirmāṇaratimābhāsya nirmitavaśavarttikān |
brahmakāyikalokāṃśca gatā brahmapurohitān || 215 || {5}
[Analyze grammar]

mahābrahmālayaṃ cāpi parītābhāṃstathā gatāḥ |
apramāṇābhalokāṃśca tata ābhāsvarān gatāḥ || 216 || {6}
[Analyze grammar]

parīttaśubhalokāṃstadāpramāṇaśubhān gatāḥ |
śubhakṛtsnānanabhrāṃśca puṇyaprasavakāṃstataḥ || 217 || {7}
[Analyze grammar]

bṛhatphalāṃstataścaivamavṛhānatapān gatāḥ |
ḥsudṛśāṃśca tato yātā tathā caivaṃ sudarśanān || 218 || {8}
[Analyze grammar]

akaniṣṭhaṃ tathā gatvā sarvānetān vyabhāsayan |
teṣu ye saṃsthitā lokāḥ sarve tābhiśca raśmibhiḥ || 219 || {9}
[Analyze grammar]

parispṛṣṭāḥ sukhaprāptā dṛṣṭvā tāṃ caivamūcire |
aho citraṃ śubhā kāmyā kasya puṇyaprabhā imāḥ || 220 || {10}
[Analyze grammar]

yābhirvayaṃ parispṛṣṭā mahatsaukhyaṃ labhāmahe |
iti vismitacittānāṃ teṣāṃ cittavinodane || 221 || {11}
[Analyze grammar]

tathā tā raśmayaścaināṃ gāthābhiḥ samacodayan |
anityaṃ khalu saṃsāraṃ duḥkhaṃ śūnyaṃ hyanātmakaṃ || 222 || {12}
[Analyze grammar]

ataḥ kleśagaṇāṃstyaktvā bhajadhvaṃ sugataṃ sadā |
niṣkrāmatārabhadhvaṃ kaṃ yujyadhvaṃ buddhaśāsane || 223 || {13}
[Analyze grammar]

dhunīta mārasainyāṃśca naḍāgāramiva dvipaḥ |
yo hyasmiṃ dharmavaineye 'tyapramattaścaretsudhīḥ || 224 || {14}
[Analyze grammar]

prahāya sa bhave kleśānduḥkhasyāntaṃ kariṣyati |
iti tā raśmayaḥ sarvā avabhāsya samantataḥ || 225 || {15}
[Analyze grammar]

prerayitvā śubhe satvānpunarmuneḥ purogatāḥ |
tato bhagavatastasya kṛtvā trayapradakṣiṇāṃ || 226 || {16}
[Analyze grammar]

tathā tā raśmayaḥ sarvā uṣṇīṣe 'ntarhitaṃ yayuḥ |
athānandaḥ samutthāya kṛtāñjalipuṭo mudā || 227 || {17}
[Analyze grammar]

bhagavantaṃ praṇamyaivaṃ papraccha smitakāraṇaṃ |
bhagavaṃstava śubhā raśmiḥ smitodbhavā vinirgatā || 228 || {18}
[Analyze grammar]

yayāvabhāsitā lokāḥ sūryeṇodayatā yathā |
nākasmāddarśayantyevaṃ smitaṃ buddhā jināḥ kvacit || 229 || {19}
[Analyze grammar]

tatkasmādbhagavān smitaṃ saṃdarśayati sāṃprataṃ |
yasyārthe bhavatāpyevaṃ smitaṃ saṃdarśitaṃ tathā || 230 || {20}
[Analyze grammar]

taṃ dṛṣṭvā vismitāḥ sarve śrotumichanti sajjanāḥ |
tadatra bhagavāñchāstā hyesāṃ dharmābhikāṃkṣiṇāṃ || 231 || {21}
[Analyze grammar]

sarveṣāṃ tatsamādiśya saṃdehaṃ chettumarhati |
ityānaṃdoditaṃ śrutvā bhagavāṃśca tamabravīt || 232 || {22}
[Analyze grammar]

evametattathānaṃda yathā tvaṃ bhāṣase kila |
nākāraṇe jinaṃ sarvaṃ smitaṃ saṃdarśitaṃ kvacit || 233 || {23}
[Analyze grammar]

tadarthaṃ śṛṇu vakṣye 'haṃ yadarthaṃ saṃsmitaṃ mama |
paśyānanda gṛhastho 'yaṃ dārako yaḥ kuśīditaḥ || 234 || {24}
[Analyze grammar]

mama saṃdarśanādevaṃ viryotsāhaṃ samāpnuvan |
itthaṃ ratnāni saṃsādhya buddhimāṃśca samṛddhitaḥ || 235 || {25}
[Analyze grammar]

evaṃ śrāddhaḥ prasannātmā śāsane me 'numoditaḥ |
satkṛtya śaraṇaṃ kṛtvā bhajati māṃ sasāṃghikaṃ || 236 || {26}
[Analyze grammar]

yadayaṃ sārthabhṛnnando mama dharmābhisaṃrataḥ |
asya puṇyavipākena bodhicittaṃ samāpnuyāt || 237 || {27}
[Analyze grammar]

tataḥ cikṣāḥ samāsādya pūrya pāramitā daśa |
kramānmāragaṇāñjitvā saṃbodhiṃ samavāpnuyāt || 238 || {28}
[Analyze grammar]

tato 'rhannabhivandyo 'tibalavīryaparākramaḥ |
iti nāmnā prasiddho 'yaṃ saṃbuddhaḥ sugato jinaḥ || 239 || {29}
[Analyze grammar]

sarvadharmādhipaḥ śāstā sarvavidyāguṇākaraḥ |
sarvajñastrijagadbharttā tathāgato bhaviṣyati || 240 || {30}
[Analyze grammar]

tasmādevaṃ sadānaṃda karttavyaṃ buddhadarśanaṃ |
buddhadarśanapuṇyena dharmotsāhaṃ samāpuṇyāt || 241 || {31}
[Analyze grammar]

tato vīryasamārūḍhaḥ saddharmaṃ sādhayenmudā |
tato dharmabalairmārāñjitvā saṃbodhimāpnuyāt || 242 || {32}
[Analyze grammar]

ityādiṣṭaṃ munīndreṇa śrutvānaṃdaḥ sasāṃghikaḥ |
anumodya guruṃ natvā tatheti prābhyanaṃdata || 243 || {33}
[Analyze grammar]

evaṃ me guruṇādiṣṭaṃ dharmotsāhapravṛddhaye |
tathā tava mayā khyātaṃ satyametatpradhāryatāṃ || 244 || {34}
[Analyze grammar]

evaṃ rājaṃstvayāpyevaṃ kṛtvānumodanāṃ tathā |
dharmaprotsāhanāṃ kṛtvā karttavyaṃ buddhadarśanaṃ || 245 || {35}
[Analyze grammar]

saddharmacaraṇotsāhe cāraṇīyāḥ prajāḥ sadā |
ityetadguruṇādiṣṭaṃ śrutvāśokaḥ sa bhūmipaḥ || 246 || {36}
[Analyze grammar]

satyamevaṃ pratiśrutya prābhyanandatsapārṣadaḥ || 247 || {37!}
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ratnamalavadana Kauśīdyavīryotsāhana-avadāna

Cover of edition (2005)

Ratnamalavadana
by Prof. Ramesh Kumar Dwivedi (2005)

Avadana in Sanskrit Literature

Buy now!
Like what you read? Consider supporting this website: