Ratnamalavadana [sanskrit]

83,177 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Ratnamalavadana: a collection of Buddhist stories (avadana) belonging to the Mahayana tradition. Literally, “a garland of precious gems” or “a collection of edifying tales”, these 38 stories revolve around king Ashoka and the monk Upagupta. Original titles: Ratnamālāvadāna (रत्नमालावदान), Ratnamālā-āvadāna (रत्नमाला-आवदान, Ratnamala-avadana)

Chapter 2 - Snāta-avadāna

tatkauśīdyāvadānaṃ munivarakathitaṃ śraddhayā yaḥ śṛṇoti |
śrutvā yaḥ śrāvayed yaḥ pratidinamaniśaṃ buddhasevānuraktaḥ |
hitvā kleśānpraduṣṭān sakalakalivalānmārapakṣāṃśca jitvā |
pāraṃ gatvā guṇābdhervrajati sa subhagaṃ śrīghanasya caritraṃ |
athāśoko nṛpendro 'sau saddharmacaraṇotsavaḥ |
upaguptaṃ guruṃ natvā kṛtāñjalipuṭo 'vadat || 1 || {1}
[Analyze grammar]

bhadanta śrotumichāmi punaranyatsubhāṣitaṃ |
yathā te guruṇā khyātaṃ tathā me khyātumarhasi || 2 || {2}
[Analyze grammar]

iti tena nṛpeśena prārthyamāno jināṃśajaḥ |
upaguptaḥ samāmaṃtrya taṃ kṣitīśaṃ samabravīt || 3 || {3}
[Analyze grammar]

sādhu suṣṭhu mahāraja śṛṇu dharmaṃ samāhitaḥ |
yathā me guruṇādiṣṭaṃ tathātra te pracakṣyate || 4 || {5!}
[Analyze grammar]

puraikasamaye yo 'bhūcchākyasiṃho dayākaraḥ |
dharmarājo jagacchāstā sarvajñaḥ sugato jinaḥ || 5 || {6}
[Analyze grammar]

sarvavidyākalāvijñaḥ ṣaḍabhijño munīśvaraḥ |
samantabhadrakṛnnātho vināyakastathāgataḥ || 6 || {7}
[Analyze grammar]

sa śrāvastyāṃ mahodyāne jetārāme manohare |
anāthapiṇḍadasyaiva vihāre maṇimaṇḍite || 7 || {8}
[Analyze grammar]

śrāvakairbhikṣubhiḥ sārddhaṃ bodhisatvairupāsakaiḥ |
devāsuramahārājairmanujendraṃ sapārṣadaiḥ || 8 || {9}
[Analyze grammar]

sarvalokādhipaiścāpi traidhātukanivāsitaiḥ |
caturvarṇaiśca pauraiśca tathānyaiśca śubhārthibhiḥ || 9 || {10}
[Analyze grammar]

satkṛto mānitaścābhivanditaḥ saṃstuto 'rcitaḥ |
gurukṛtaḥ puraskṛtya parivṛto 'valokitaḥ || 10 || {11}
[Analyze grammar]

ādimadhyāntakalyāṇaṃ dharmaṃ loke prakāśayan |
sarvasatvahitārthena vijahāra samāhitaḥ || 11 || {12}
[Analyze grammar]

tasmiṃśca samaye tatra śrāvastyāṃ ye vaṇigjanāḥ |
te paṃcaśatamātrāṇi ratnākaraṃ samāgatāḥ || 12 || {13}
[Analyze grammar]

tataḥ pratyāgatāḥ sarve kāntāraṃ samupāviśan |
tatra te bhramitā mārgātparibhraṣṭā vicerire || 13 || {14}
[Analyze grammar]

vimārgeṇa carantaste vālukāsthalamupāviśan |
tatra praptāśca te sarve madhyāhne dyotitātape || 14 || {15}
[Analyze grammar]

bhānostīkṣṇakaraistaptā gharmatāpābhikheditāḥ |
kṣīṇapathyādanāścāpi kṣuttṛṣṇā paripīḍitāḥ || 15 || {16}
[Analyze grammar]

tīvraduḥkhābhisaṃtaptāḥ paryāvarttanta tatra ca |
sthalaprāptā yathā mīnā mṛtyubhayavikaṃpitāḥ || 16 || {17}
[Analyze grammar]

tadā sarve 'pi te sārthāḥ śraddhayā śaraṇaṃ gatāḥ |
svasvakuleśasvasveṣṭadevatāḥ saṃyayācire || 17 || {18}
[Analyze grammar]

kecitsvayaṃbhuvaṃ smṛtvā kecinnārāyaṇaṃ tathā |
kecicchivaṃ mahāraudraṃ kecitsūryagrahādhipaṃ || 18 || {19}
[Analyze grammar]

keciccaṃdraṃ ca tāreśaṃ kecidiṃdraṃ surādhipaṃ |
kecidagniṃ yamaṃ caiva naiṛtyaṃ ca tathāpare || 19 || {20}
[Analyze grammar]

vāruṇaṃ ca tathā vāyukuveraṃ ca maheśvaraiḥ |
bhairavaṃ mātṛkāścaivaṃ kecitskandhaṃ vināyakaṃ || 20 || {21}
[Analyze grammar]

mahākālaṃ tathā caivaṃ kecidṛṣīnyatīśvarān |
keciddaityādhipān vīrān kecinnāgādhipāṃstathā || 21 || {22}
[Analyze grammar]

keciccāturmahārājān kecid yakṣādhipāntathā |
evamanyāṃstridhātusthāṃssarvān smṛtvā yayācire || 22 || {23}
[Analyze grammar]

tairevaṃ yācyamānānāṃ devatānaṃ na kaścana |
eko 'pyāsīttadā trātā vāṇijāṃ duḥkhabhāgināṃ || 23 || {24}
[Analyze grammar]

tataste vaṇijaḥ sarve mṛtyubhayavikaṃpitāḥ |
nirāśayā viṣīdantastasthurniśceṣṭamānasāḥ || 24 || {25}
[Analyze grammar]

tatra yaḥ sugatopāsī dṛṣṭasatyaḥ sa dhīravān |
tān sārthān vipannāśāṃ dṛṣṭvāmaṃtryaivamabravīt || 25 || {26}
[Analyze grammar]

bhavanto mā viṣīdadhvaṃ kiṃ viṣādena setsyate |
tasmāttyaktvā viṣādatvaṃ dhīryamālambya tiṣṭhata || 26 || {27}
[Analyze grammar]

dhairyeṇa tārayedduḥkhaṃ mahākṛcchraṃ vipatsvapi |
tasmāddhairyaṃ samādhāya smaradhvaṃ ca jinaṃ drutaṃ || 27 || {28}
[Analyze grammar]

jina eva jagannāthastrātā sarvānukaṃpakaḥ |
tadasmadvacanaṃ śrutvā saṃbuddhaṃ smaratādarāt || 28 || {29}
[Analyze grammar]

tatrāpyevaṃ bhaye 'smākaṃ trātā ko 'nyo bhaviṣyati |
buddha eva jagadbaṃdhustadvrajadhvaṃ jinaṃ drutaṃ || 29 || {30}
[Analyze grammar]

sarvathā no jinendro 'sau sarvasatvānukanipakaḥ |
ḍṛṣṭvāsmān karuṇādṛṣṭyā saṃrakṣetsahasā khalu || 30 || {31}
[Analyze grammar]

iti tenoditaṃ śrutva sarve te vaṇijastathā |
saṃbuddhaṃ śaraṇaṃ kṛtvā smṛtvābhayaṃ yayācire || 31 || {32}
[Analyze grammar]

namaste bhagavannātha sarvajño 'si jagatprabhuḥ |
bhavataiva jagatsarvaṃ pālitaṃ putravatsadā || 32 || {33}
[Analyze grammar]

adyāgreṇa vayaṃ sarve yāvajjīvaṃ sadāpi hi |
bhavatāṃ śaraṇaṃ yāmastad rakṣāsmāñjagadguro || 33 || {34}
[Analyze grammar]

bhavāneva jagaddharmaṃ saṃsāre pālitaṃ sadā |
bhagavan sarvavinnātha trātumarhasi sarvathā || 34 || {35}
[Analyze grammar]

paṃcaśatasarvāṇi vāṇijāśca samāgatāḥ |
vimārgeṇa carantaste madhyāhne dyotitātape || 35 || {36}
[Analyze grammar]

tatra prāptāśca te sarve vālukāsthale saṃsthitāḥ |
bhāno tīkṣṇakare taptā kṣuttṛṣārttā paripīḍitāḥ || 36 || {37}
[Analyze grammar]

tīvrātivedanākrāntā mṛtyubhayaṃ samāgatāḥ |
namo buddhāya dharmāya saṃghāyeti namo namaḥ || 37 || {38}
[Analyze grammar]

dṛṣṭvāsmān karuṇā sarvānpaṃcaśatāni vāṇijān |
bhavāneva jagatsvāmiṃ tathā buddhānubhāvatāṃ || 38 || {39}
[Analyze grammar]

tadā sa bhagavāntebhya māhendravṛṣṭimācaran |
śītalā vāyavo yāti tena śītatvamāgatāḥ || 39 || {40}
[Analyze grammar]

taddṛṣṭvā sārthapatinā sarvān sārthān samabravīt |
bhavantaḥ śrūyatāṃ sarve yanmayā procyate hitaṃ || 40 || {41}
[Analyze grammar]

tadbhavadbhiḥ samādhṛtvā karttavyaṃ kṛtavedibhiḥ |
yadvayaṃ mṛtyusaṃprāptā paralokādivāgatāḥ || 41 || {42}
[Analyze grammar]

tadjñeyaṃ jinendrasya kṛpādṛṣṭiprasādataḥ |
tasmātsarve vayaṃ tasya buddhasya śaraṇaṃ gatāḥ || 42 || {43}
[Analyze grammar]

saddharmmaṃ samupāśritya caremahi sadāpi hi |
anityaṃ khalu saṃsāramanityaṃ jīvitaṃ sukhaṃ || 43 || {44}
[Analyze grammar]

kṣaṇadhvaṃsi śarīraṃ ca bhave nityaṃ na kiṃ cana |
dharma eva mahāsāraṃ yenaivaṃ rakṣyate jagat || 44 || {45}
[Analyze grammar]

tasmāddharmaṃ samādhartuṃ gantavyaṃ śaraṇaṃ muneḥ |
iti tenoditaṃ śrutvā sarve te vaṇijo mudā || 45 || {46}
[Analyze grammar]

tathetyabhyanumodantastato gaṃtumupākramat |
atha sārthapatiścaivaṃ kṛtvā taṃ saha saṃmataṃ || 46 || {47}
[Analyze grammar]

vihāre sugataṃ draṣṭuṃ dharmaṃ cāptumagānmudā |
tatropetya praviṣṭo 'sau sarvasārthagaṇānvitaḥ || 47 || {48}
[Analyze grammar]

dṛṣṭvā taṃ sugataṃ natvā viṣasāda puro muneḥ |
athāsau bhagavāṃsteṣāṃ dṛṣṭvāśayaviśuddhatāṃ |
āryasatyāryamārgāṅgaṃ dideśa dharmamuttamaṃ || 48 || {49}
[Analyze grammar]

tadā sarve 'pi te satvāḥ śrutvā taṃ dharmamādarāt |
satkāyadṛṣṭinirmuktā bodhicittaṃ pralebhire || 49 || {50}
[Analyze grammar]

tatra kecinmahāśrāddhā dharmānusāriṇo 'bhavan |
śrotāpannāstathā kecitsakṛdāgāmino pare || 50 || {51}
[Analyze grammar]

tathānāgāminaḥ kecitkecidbhavaparāṅmukhāḥ |
saṃsārakleśasaṃghāṃśca hitvā suvimalāśayāḥ || 51 || {52}
[Analyze grammar]

sākṣātsaddharmmamāsādya babhūvurdharmacāriṇaḥ |
kecicchrāvakabodhau ca pratyekāyāṃ tathāpare || 52 || {53}
[Analyze grammar]

kecidanuttarāyāṃ ca saṃbodhau praṇidhiṃ dadhuḥ |
evaṃ tāḥ parṣadaḥ sarvāḥ saṃbuddhaśaraṇe sthitāḥ || 53 || {54}
[Analyze grammar]

saddharmmācaraṇe raktāḥ saṃghabhaktā babhūvire |
atha te bhikṣavo dṛṣṭvā tān sarvānbodhicāriṇaḥ || 54 || {55}
[Analyze grammar]

saṃbuddhaṃ prayatā natvā paprachurvismayānvitāḥ |
āścaryaṃ bhagavanyāvad yadime vaṇijastathā || 55 || {56}
[Analyze grammar]

kāṃtārapatitāḥ sarve bhavatā paripālitāḥ |
bhavaccintitamātre 'pi māhendravṛṣṭimācaran || 56 || {57}
[Analyze grammar]

śītalā vāyavo vātāstatkathaṃ vaktumarhasi |
iti tairbhikṣubhiḥ pṛṣṭo bhagavāṃstānabhāṣata || 57 || {58}
[Analyze grammar]

śṛṇudhvaṃ bhikṣavaḥ karmma yanmayā kṛta kṛtaṃ kathyate |
yanmayā prakṛtaṃ karma ko 'nyo bhuṃjyāddhi tatphalaṃ || 58 || {59}
[Analyze grammar]

yena yatprakṛtaṃ karma sa evādyāddhi tatphalaṃ |
abhuktaṃ kṣīyate karma naiva kvāpi kathaṃ cana || 59 || {60}
[Analyze grammar]

agnibhirdahyate naiva vāyubhirnāpi śuṣyate |
udakaiḥ klidyate nāpi bhūmiṣu || 60 || {61}
[Analyze grammar]

api tu pacyate skandhaṣaḍdhātvāyataneṣu hi |
anyathā cāpi karmāṇi na dadanti phalāni ca || 61 || {62}
[Analyze grammar]

yathaiva yatkṛtaṃ karma tathaiva tatphalaṃ mataṃ |
śubhakarma śubhaṃ dadyātpāpakarmāśubhaṃ khalu || 62 || {63}
[Analyze grammar]

miśritamubhayaṃ dadyāditi matvā śubhe caret |
na praṇaśyaṃti karmāṇi kalpakoṭiśatairapi || 63 || {64}
[Analyze grammar]

sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehināṃ |
yanmayā prakṛtaṃ pūrvaṃ tatphalaṃ prāpyate 'dhunā || 64 || {65}
[Analyze grammar]

kathyate tatpurāvṛttaṃ sādhu śṛṇuta sādaraṃ |
puraikasamaye buddhaścaṃdano nāma dharmarāṭ || 65 || {66}
[Analyze grammar]

sarvajño 'rhañjagannāthaḥ śāstā lokādhipeśvaraḥ |
vidyācaraṇasaṃpannaḥ sugato lokavijjinaḥ || 66 || {67}
[Analyze grammar]

tathāgato mahābhijñaḥ saṃbuddho 'bhūdvināyakaḥ |
tadaikasamaye tatra caṃdanaḥ sa munīśvaraḥ || 67 || {38!}
[Analyze grammar]

bhikṣubhiḥ saha saddharmmaṃ prakāśayan samaṃtataḥ |
hitāya sarvasatvānāṃ jānapadeṣu saṃcaran || 68 || {69}
[Analyze grammar]

anyatamāṃ purīṃ ramyāṃ rājadhānīmupāśrayat |
tatra satvahitārthena bodhicaryāṃ prakāśayan || 69 || {70}
[Analyze grammar]

śrāvakairbhikṣubhiḥ sārddhaṃ vijahāra jināśrame |
atha tadādhipo rājā śrutvā taṃ buddhamāgataṃ || 70 || {71}
[Analyze grammar]

sa maṃtrijanapauraiśca saha pratyudyayau mudā |
tatrāsau sahasopetya dṛṣṭvā taṃ sugataṃ muniṃ || 71 || {72}
[Analyze grammar]

kṛtāṃjalipuṭo natvā tasthāvekāṃtike mudā |
athāsau bhagavāndṛṣṭvā taṃ nṛpaṃ samupasthitaṃ || 72 || {73}
[Analyze grammar]

ādimadhyāntakalyāṇaṃ dideśa dharmamuttamaṃ |
śṛṇu rājanbhave sāraṃ dharmaṃ nityamataṃdritaṃ || 73 || {74}
[Analyze grammar]

dharmeṇa jāyate loko dharmeṇa svargamāruhet |
tasmāddharmaṃ puraskṛtya saṃpālayanprajā sadā || 74 || {75}
[Analyze grammar]

prajārakṣāvrataṃ dharmaṃ mūlaṃ rājñāṃ vidurbudhāḥ |
prajārakṣāvrataṃ tyaktvā kimanyairbahubhirvrataiḥ || 75 || {76}
[Analyze grammar]

tena rājantvayā dharme pālanīyāḥ prajāḥ śubhe |
taddaśākuśalebhyaśca vinivārya tvayā sadā || 76 || {77}
[Analyze grammar]

yojanīyāḥ prajā dharme tatpuṇyaistvaṃ pramokṣyase |
ādau dāne prajānyojyāḥ saṃbodhipadakāraṇe || 77 || {78}
[Analyze grammar]

tatpuṇyaiḥ pracariṣyanti prajāḥ saṃvarddhitāḥ śubhe |
śubhakarmarate loke tatpuṇyaiḥ varddhyate nṛpaḥ || 78 || {79}
[Analyze grammar]

tasmāddānaṃ svayaṃ datvā prajā śīle niyojaya |
śīlena śuddhyate kāyaḥ śuddhakāyo bhavetsudhīḥ || 79 || {80}
[Analyze grammar]

subuddhiḥ kṣamayā sarvācchatrūṃ jitvā virājate |
tato vīryabalaiḥ sarvān satvān saukhye niyojayet || 80 || {81}
[Analyze grammar]

tataḥ kleśān vinirjitya dhyātvā bodhiṃ prasādhayet |
bodhipraṇidhicittena kṛtī prajñāṃ prasādhayet || 81 || {82}
[Analyze grammar]

tataḥ prājña upāyaiśca jagadbodhau niyojayet |
tato mārān vinirjitya saṃbodhijñānamāpnuyāt || 82 || {83}
[Analyze grammar]

tatra prāpya rasābhijñā daśabhūmīśvaro bhavet |
tataḥ kṛtvā vaśe sarvāṃstraidhātukanivāśinaḥ || 83 || {84}
[Analyze grammar]

saṃsthāpya saugate dharme svayaṃ nirvṛtimācaret || 84 || {85}
[Analyze grammar]

evaṃ jñātvā mahārāja nirvāṇagatisādhanaṃ |
yadi te nirvṛtau vāṃchā tadaitāsu samācara || 85 || {86}
[Analyze grammar]

tataste maṃgalaṃ nityaṃ saṃvṛttisukhamāpnuyāḥ |
kramātpāramitāḥ pūrya nirvṛtiṃ samavāpnuyāḥ || 86 || {87}
[Analyze grammar]

nirvāṇaṃ paramaṃ jñānaṃ nirvāṇaṃ paramaṃ sukhaṃ |
nirvāṇaṃ paramaṃ puṇyaṃ nirvāṇaṃ paramāṃ gatiṃ || 87 || {88}
[Analyze grammar]

evaṃ hi sukṛtaṃ sarvaṃ jñātvā nirvāṇakāraṇaṃ |
tathā dharme svayaṃ sthitvā preraṇīyāḥ prajā api || 88 || {89}
[Analyze grammar]

evaṃ sa caṃdano buddho bodhayitvā ca taṃ nṛpaṃ |
bodhimārge pratisthāpya virarāma kṣaṇaṃ tataḥ || 89 || {90}
[Analyze grammar]

atha sa nṛpatī rājā śrutvā taddharmamādarāt |
pramoditaḥ samutthāya uttarāsaṃgamudvahan || 90 || {91}
[Analyze grammar]

jānubhyāṃ bhuvi saṃsthitvā kṛtāṃjalipuṭo nataḥ |
suprasannamukhaḥ pādau natvā taṃ prārthayanmuniṃ || 91 || {92}
[Analyze grammar]

namaste bhagavannātha bhavatāṃ śaraṇaṃ vraje |
saddharmamādiśannatra vijayasva gaṇaiḥ saha || 92 || {93}
[Analyze grammar]

iti tena nṛpendreṇa prārthite sa munīśvaraḥ |
tatheti pratisaṃśrutya traimāsyamadhyavāsayat || 93 || {94}
[Analyze grammar]

tataḥ sāntaḥpurā rājā taṃ munīndraṃ sasāṃghikaṃ |
sadā satkārapūjāṅgairbhojyaiḥ prārāgayanmudā || 94 || {95}
[Analyze grammar]

tasmiṃśca samaye tatra lokānācarakopitāḥ |
varṣādhidevatā meghāvṛṣṭiṃ na mumucurbhuvi || 95 || {96}
[Analyze grammar]

tatastasyāmanāvṛṣṭyāṃ taḍāgādi jalāśrayāḥ |
dine dine prahīnāṃbhaḥ paṃkaśeṣaviśoṣitāḥ || 96 || {97}
[Analyze grammar]

niḥpuṣpā niṣphalā vṛkṣāḥ śākhāpattraviśīrṇṇitāḥ || 97 || {97!}
[Analyze grammar]

sthāṇukalpā nirābhogyāḥ pakṣisaṃpātavarjitāḥ |
mahīśasyavipannāśca bījāṃkulaviśoṣitāḥ || 98 || {98}
[Analyze grammar]

nistṛṇā prakhalībhūtā marukalpābhavattadā |
annapānaviyogena mṛtā anekajantavaḥ || 99 || {99}
[Analyze grammar]

kṣutpipāsahatāḥ kecinnyaṣīdanta mṛtā iva |
kecidgehe viṣaṇṇāsyā mṛtyuśaṃkāviṣāditāḥ || 100 || {100}
[Analyze grammar]

parasparaṃ mukhaṃ dṛṣṭvā niḥśvasanto niṣedire |
kecinmeghaṃ ca khe dṛṣṭvā prāyācanta divāniśaṃ || 101 || {1}
[Analyze grammar]

hā hatāsma iti proktvā kecittasthurnirāśitāḥ |
evaṃ nānāprakāreṇa vilapanto vikheditāḥ || 102 || {2}
[Analyze grammar]

sarve 'pi paurikāstatra cikhedurmṛtyuśaṃkitāḥ |
taddṛṣṭvā nṛpatiścāpi mṛtyutrastānukaṃpitaḥ || 103 || {3}
[Analyze grammar]

maṃtriṇaḥ sacivān sarvān samāmaṃtryābravīditi |
hā kaṣṭaṃ kathamatraivaṃ durbhikṣaṃ varttate 'dhunā |
kiṃ karomi na manye 'haṃ vadadhvaṃ tatpratikriyāṃ || 104 || {4}
[Analyze grammar]

yena tadā mahāpāpadurbhikṣaṃ śāmyate drutaṃ |
tadupāyaṃ prakuryāma tatkurudhvaṃ yathāvidhiṃ || 105 || {5}
[Analyze grammar]

iti śrutvā nṛpājñāṃ te samaṃtrijanapaurikāḥ |
devatā vidhinārādhya tacchāntiṃ saṃyayācire || 106 || {6}
[Analyze grammar]

bho devatāḥ prasīdadhvaṃ namo vaḥ praṇatā vayaṃ |
aparādhaṃ yadasmāsu kṣantavyaṃ sarvathāpi tat || 107 || {7}
[Analyze grammar]

imaṃ durbhikṣanirvṛṣṭiṃ prāptaṃ śamayata drutaṃ |
suvṛṣṭiṃ kārayitvātra subhikṣaṃ kuruta dhruvaṃ || 108 || {8}
[Analyze grammar]

evaṃ kecidvidhātāraṃ kecidviṣṇuṃ janārdanaṃ |
kecicchivaṃ maheśānaṃ iṃdraṃ kecitsurādhipaṃ || 109 || {9}
[Analyze grammar]

kecidgrahādhipaṃ kecil lokapālānmaharddhikān |
kecicca mātṛkādevīṃ skaṃdavighneśabhairavān || 110 || {10}
[Analyze grammar]

mahākālagaṇāṃścāpi kecinnāgāñjalādhipān |
kecinmeghān samālokya natvā vṛṣṭiṃ yayācire || 111 || {11}
[Analyze grammar]

evaṃ sarve 'pi lokāśca svasveṣṭakuladevatāḥ |
vidhinārādhya saṃprārthya suvṛṣṭiṃ prayayācire || 112 || {12}
[Analyze grammar]

evaṃ taiḥ prārthyamānāstāḥ sarvāśca devatā api |
tatra vṛṣṭiṃ samutsraṣṭuṃ naiva śekurvighātitāḥ || 113 || {13}
[Analyze grammar]

tataḥ sarve ca te lokā dṛṣṭvā tadvṛṣṭighātitāṃ |
hāhākāravirāvanto vicikhedurnirāśitāḥ || 114 || {14}
[Analyze grammar]

atha rājā sa tāndṛṣṭvā durbhikṣākṣobhitāśāyān |
tathā ca grahāmālokya visaṇṇāsyo vyacintayat || 115 || {15}
[Analyze grammar]

aho kaṣṭaṃ mahotpātaṃ mama rājye bhaviṣyati |
kathamatra pratīkāraṃ tatpraśāntyai kariṣyate || 116 || {16}
[Analyze grammar]

kiṃ mayā nṛpabhūtena yaśodharmavighātinā |
na śakyaṃte prajā yena rakṣitumītipīḍite |
dhigmāṃ nṛpādhamībhūtaṃ kiṃ pāpaṃ prakṛtaṃ mayā |
yena yasya prajā eva kṣutpipāsahatā mṛtāḥ |
kimeva mama rājye na bhogyaiścāpi dhanairapi |
kiṃ tena jīvitenāpi yaśodharmavināśinā || 117 || {18}
[Analyze grammar]

yena rājñā na rakṣyante prajāḥ svaviṣayāśritāḥ |
sa kiṃ rājā baliṣṭho 'pi kṛtānta iva manyate || 118 || {19}
[Analyze grammar]

yaśca rājā svabhogyārthaṃ kevalaṃ daṇḍamāharan |
na vipatsu prajāḥ pāti sa kiṃ rājāpi cauravat || 119 || {20}
[Analyze grammar]

yeṣāmeva hitārthāya yaśca rājābhiṣicyate |
sa teṣāṃ na hitaṃ kuryātsa kiṃ rājā kṛtārthahā || 120 || {21}
[Analyze grammar]

dhikpravādahataḥ so 'tra yaśodharmasukhārthahā |
svayaṃ naṣṭaḥ parān hatvā narakeṣu vrajeddhruvaṃ || 121 || {21!}
[Analyze grammar]

kiṃ cāhamapi mānuṣyaḥ samāna iṃdriyairapi |
yato me kriyate sarvaiḥ sevo nityaṃ samāhitaiḥ || 122 || {22}
[Analyze grammar]

yadi na kriyate rakṣā mayāpyeṣāṃ vipatsvapi |
kathametadṛśairmuktaḥ kadā yāsyāmi sadgatiṃ || 123 || {23}
[Analyze grammar]

sarvadaitadṛṇairbaddhaḥ sarvathā pratibaṃdhitaḥ |
karmabhiḥ preryamāṇo 'haṃ yāsyāmi narakāndhruvaṃ || 124 || {24}
[Analyze grammar]

tadāhaṃ kiṃ kariṣyāmi yamadūtairadhiṣṭhite |
dṛṣṭvā tāṃ bhīṣaṇāṃ krūrānpatiṣyāmi vimohitaḥ || 125 || {25}
[Analyze grammar]

tadā tatra na vidyeta kaścittrātā dayānvitaḥ |
dharma eva tadā rakṣettaddharmaṃ sādhayecchubhaṃ || 126 || {26}
[Analyze grammar]

dharmāśca bahudhā proktāsteṣāṃ prāhurmunīśvarāḥ |
ādimadhyāntakalyāṇaṃ saugataṃ dharmamuttamaṃ || 127 || {27}
[Analyze grammar]

yenaiva śubhatāṃ kṛtvā sarvatra bhuvaneṣvapi |
sarvasatvāśca pālyante sarvadeha paratra ca || 128 || {28}
[Analyze grammar]

tathātrāpi śubhaṃ kartuṃ saṃbuddhaṃ śaraṇaṃ vrajan |
saddharmaṃ samavāptuṃ ca sevitavyaṃ sasāṃghike || 129 || {29}
[Analyze grammar]

tenātra sahasā kṛtvā puṣkaraṇīmanoramāṃ |
saṃbuddhasugataṃ tatra snāpayitvā sasāṃghikaṃ || 130 || {30}
[Analyze grammar]

mahatsatkārapūjābhirbhojanaiśca pratoṣayan |
tatastaṃ sugataṃ natvā taddurbhikṣaṃ praśāṃtaye || 131 || {31}
[Analyze grammar]

suvṛṣṭicāraṇe loke prārthayiṣyāmi sādaraṃ |
tadā sa bhagavānatra suvṛṣṭiṃ cārayeddhruvaṃ || 132 || {32}
[Analyze grammar]

sarvatra śubhatāṃ kṛtvā subhikṣaṃ kārayetsadā |
tato 'tra sarvadāpyevaṃ durbhikṣaṃ na kadā cana || 133 || {33}
[Analyze grammar]

subhikṣaṃ sarvato bhadraṃ bhavennūnaṃ samaṃtataḥ |
iti dhyātvā viniścitya manasā sa narādhipaḥ || 134 || {34}
[Analyze grammar]

sahasā sacivān sarvān samāmaṃtryābravīttathā |
śṛṇudhvaṃ maṃtriṇo yanme manasā saṃviciṃtitaṃ || 135 || {35}
[Analyze grammar]

tadanumodya yuṣmābhiḥ prakarttavyaṃ samāhitaiḥ |
yadadya jāyate 'vṛṣṭiṃ durbhikṣaṃ copavarttate || 136 || {36}
[Analyze grammar]

tadasmatpāpato nūnaṃ tatpāpaparihāṇaye |
saṃbuddhaśaraṇaṃ kṛtvā saddharmasamavāptaye || 137 || {37}
[Analyze grammar]

sasaṃghaṃ sevituṃ nityamiche tadanumodyatāṃ |
sa eva bhagavānnāthaḥ kṛtvātra śubhatāṃ sadā || 138 || {38}
[Analyze grammar]

suvṛṣṭiṃ cārayitvā ca subhikṣaṃ kārayeddhruvaṃ |
tato 'smākaṃ tadāpyatra maṃgalaṃ syātsamaṃtataḥ || 139 || {39}
[Analyze grammar]

sadā saddharmamādhāya saukhyaṃ bhuktvā bhajemahi |
dharmeṇa śubhatā nityaṃ dharmeṇa jīyate vipat || 140 || {40}
[Analyze grammar]

dharmeṇa pālyate sarvaṃ dharmeṇa sadgatiṃ vrajet |
dharmaṃ tu saugataṃ bhadraṃ sarve prāhurmunīśvarāḥ || 141 || {41}
[Analyze grammar]

saddharmaṃ samavāptuṃ taṃ saṃbuddhaṃ bhajatādarāt |
buddha eva jagadbaṃdhuḥ sarvasatvahitaṃkaraḥ || 142 || {42}
[Analyze grammar]

buddha eva jaganmitraṃ sarvasatvasukhapradaḥ |
buddha eva jagattrātā sarvasatvānukaṃpakaḥ || 143 || {43}
[Analyze grammar]

buddha eva jagadbhartā dharmārthasukhasaṃpradaḥ |
buddha eva jagacchāstā sarvasattvānubodhakaḥ |
buddha eva jagannātho bodhisaṃbhārapūrakaḥ |
buddha eva jagatsvāmī saṃbodhimārgadeśakaḥ |
buddha eva mahāvīraḥ sarvamāraprabhaṃjakaḥ || 144 || {44}
[Analyze grammar]

buddha eva mahāsatvaḥ ṣaḍabhijño jagatprabhuḥ |
buddha eva trilokeṣu dharmarūjā munīśvaraḥ |
yenaiva trijagallokaṃ pālitaṃ putravatsadā || 145 || {47!}
[Analyze grammar]

sa eva bhagavānbuddhaḥ sevanīyaḥ śubhārthibhiḥ |
yenaivaṃ triṣu lokeṣu sarvalokādhipeśvaraḥ || 146 || {48}
[Analyze grammar]

rājate jayate tena siddho 'yaṃ dharmmarājjinaḥ |
yathā ca triṣu lokeṣu bodhicaryāḥ prakāśayan |
karoti bhadratāṃ nityaṃ tathātrāpi kariṣyati || 147 || {19}
[Analyze grammar]

saṃsthāpayati saddharme yathā traidhātuvāsinaḥ |
satvānprabodhayannasmānniveśayettathā khalu || 148 || {20}
[Analyze grammar]

tataḥ sarve vayaṃ dhṛtvā saddharmaṃ śubhadaṃ śivaṃ |
yaśopuṇyasukhaṃ bhuktvā yāsyāmo 'nte sukhāvatīṃ || 149 || {21}
[Analyze grammar]

iti matvā tathāsmābhiścandano 'yaṃ jineśvaraḥ |
mahatsatkārapūjābhiḥ sevitavyo mudā sadā || 150 || {22}
[Analyze grammar]

iti saṃbhāṣya taiḥ sarvaistathetyabhyanumoditaiḥ |
maṃtribhiḥ saha rājā sa prayayau tajjināśramaṃ || 151 || {23}
[Analyze grammar]

tatra prāptaḥ praviṣṭaśca dṛṣṭvā taṃ caṃdanaṃ muniṃ |
kṛtāṃjalipuṭo natvā cakāra prārthanāmiti || 152 || {24}
[Analyze grammar]

namaste bhagavacchāstaḥ vayaṃ te śaraṇaṃ gatāḥ |
tatprasanno bhavāsmākaṃ kṣantavyā cāparādhatā || 153 || {24}
[Analyze grammar]

yadavṛṣṭiḥ pravṛttātra tadasmatpāpataḥ khalu |
tatpāpaparihāṇāya saddharmaṃ deṣṭumarhasi || 154 || {26}
[Analyze grammar]

tadbhavantaṃ vayaṃ sarve snāpayitvā sasāṃghikān |
yathāśaktyupacāraiśca samichāmo 'rcituṃ pure || 155 || {27}
[Analyze grammar]

tatprasīda munīndro 'si yathāsmākaṃ hitaṃ bhavet |
tathāsmatpuramāgatvā śubhaṃ kartuṃ samarhasi || 156 || {28}
[Analyze grammar]

iti tenārthitaṃ rājñā śrutvā sa caṃdano muniḥ |
tūṣṇībhūtvā tathetyevaṃ adhyuvāsa sa sāṃghikaḥ || 157 || {29}
[Analyze grammar]

tataḥ sa nṛpatirjñātvā tadadhivāsitaṃ muneḥ |
pādau natvā punardṛṣṭvā sahasā svaṃ puraṃ yayau || 158 || {60!}
[Analyze grammar]

tataḥ pure ca mārgeṣu śodhayitvā samaṃtataḥ |
sugaṃdhijalasaṃsiktamakārayanmahītalaṃ || 159 || {61}
[Analyze grammar]

tataḥ puṣpāvakīrṇṇaṃ ca kārayitvā samaṃtataḥ |
dhvajacchatravitānaiśca tatpuraṃ paryabhūṣayat || 160 || {62}
[Analyze grammar]

tatastannagare madhye kārayitvā saro varaṃ |
tadgaṃdhodakasaṃpūrṇamakārayatpraśobhitaṃ || 161 || {63}
[Analyze grammar]

tatra puṣpābhiḥ saṃyuktaṃ kṛtvā tīre samaṃtataḥ |
chatradhvajapatākāni vitatya paryamaṇḍayat || 162 || {64}
[Analyze grammar]

āsanāni ca prajñapya sasaṃghasya kramānmuneḥ |
svarṇakuṃbhāṃśca saṃsthāpya śucigaṃdhāmbupūritān || 163 || {65}
[Analyze grammar]

tato pūjopacārāṃ bhojyopakaraṇāni ca |
sādhayitvopasaṃsthāpya saṃgītisahitāni ca || 164 || {66}
[Analyze grammar]

tato rājā sa sāmātyaiḥ paurikaiśca samanvitaḥ |
taṃ buddhaṃ puramānetuṃ jināśramamagānmudā || 165 || {67}
[Analyze grammar]

tatra sa sahasā prāpto dṛṣṭvā taṃ candanaṃ muniṃ |
kṛtāṃjalipuṭo natvā gamanaṃ prārthayaditi || 166 || {68}
[Analyze grammar]

sarvajña bhagavaṃ gantuṃ samayo varttate 'dhunā |
sarvaṃ ca sādhitaṃ siddhaṃ tadāśvāgantumarhasi || 167 || {69}
[Analyze grammar]

evaṃ tenārthite rājñā sa saṃbuddhaḥ sasāṃghikaḥ |
pātracīvaramādāya prāgāttatpurasaṃmukhaḥ || 168 || {70}
[Analyze grammar]

yadāsau bhagavānbuddhāḥ prātihāryaṃ pradarśayan |
lokānbhāsāvasaṃbhāsya prācaranprāptagopuraṃ || 169 || {71}
[Analyze grammar]

tadākampad rasā sābdhirvavau vāyuḥ sumaṃgalaṃ |
kṣutpipāsā hatā ye ca te sarve paritṛptitāḥ || 170 || {72}
[Analyze grammar]

ye ca hīnendriyāḥ satvāste ca pūrṇendriyā babhuḥ |
nirdhanā dhanināścāsan rogino nirujo 'bhavan || 171 || {73}
[Analyze grammar]

baṃdhanasthā vimuktāśca duḥkhitāḥ sukhino 'bhavan |
unmattāḥ susmṛtiṃ prāptā nagnā āsan suvastrikāḥ || 172 || {74}
[Analyze grammar]

gurviṇyā yāśca tāḥ sarvāḥ pramadāḥ sukhasūtikāḥ |
ciravairānusaṃbaddhā maitrībhūtāḥ samācaran || 173 || {75}
[Analyze grammar]

ye ca pāparatāḥ satvā daśākuśalacārikāḥ |
te sarve parisaṃtṛptāḥ puṇyakāmāḥ pracerire || 174 || {76}
[Analyze grammar]

evamanye ca ye tatra pāpakā upasargikāḥ |
te sarve vilayaṃ yātāḥ te sarve saṃśubhāṅkitāḥ || 175 || {77}
[Analyze grammar]

evaṃ sarvaprakāreṇa hatvā sarvamamaṅgalaṃ |
kṛtvā bhadraṃ ca sarvatra sasaṃghaḥ sa pure 'viśat || 176 || {78}
[Analyze grammar]

kramātpradakṣiṇenaivaṃ pracaritvā mahotsavaiḥ || 177 || {79}
[Analyze grammar]

vaṃdyamānastu taiḥ sarvaiḥ sadevāsuramānavaiḥ || 178 || {80}
[Analyze grammar]

taṃ nṛpaṃ purataḥ kṛtvā rājamārgamupāsaran |
tatsarovarasaṃprāpto dṛṣṭvā tīre samāśrayat || 179 || {81}
[Analyze grammar]

tataḥ sa bhagavānbuddho yathā prajñapta āsane |
ekacīvarakastasthau snātuṃ tatra sarovare || 180 || {82}
[Analyze grammar]

tato nṛpādayaḥ sarve lokāstaṃ caṃdanaṃ muniṃ |
sasaṃghaṃ snāpayāmāsuḥ svarṇakumbhāmbubhiḥ kramāt || 181 || {83}
[Analyze grammar]

kṛtvā snānaṃ tato 'nyatra yathāprajñapta āsane |
sasaṃgho bhagavāntasthau svaprabhāvaṃ pradarśayan || 182 || {84}
[Analyze grammar]

atha rājā sa taṃ buddhaṃ samāsīnaṃ sasāṃghikaṃ |
cīvaraprāvṛtaṃ kṛtvā pūjāṅgaiḥ samapūjayat || 183 || {85}
[Analyze grammar]

tataśca bhojanaiḥ śuddhaiḥ praṇītairvyañjanairapi |
paṃcāmṛtaiśca pānaiśca sutṛptiṃ samatoṣayat || 184 || {86}
[Analyze grammar]

tataśca bhojanāṃte saṃśodhayitvā mukhādikaṃ |
nīcāsane samāsīnaḥ kṛtāṃjalipuṭo nṛpaḥ || 185 || {87}
[Analyze grammar]

suprasannamukhāmbhojaḥ sa maṃtrījanapaurikaiḥ |
natvā kṣamāpayitvā taṃ sasaṃghaṃ prārthayattathā || 186 || {88}
[Analyze grammar]

sarvajña bhagavannātha kṣamasva no 'parādhatāṃ |
prasīda sarvathā rakṣa dṛṣṭvāsmānpāpacāriṇaḥ || 187 || {89}
[Analyze grammar]

taddurbhikṣavināśāya suvṛṣṭiṃ cāraya drutaṃ |
sarvasatvahitārthāya saddharmaṃ ca samādiśa || 188 || {90}
[Analyze grammar]

ityevaṃ prārthite tena rājñā lokahitārthinā |
saṃbuddho bhagavāṃścaivaṃ svāśīrvacanamabravīt || 189 || {91}
[Analyze grammar]

ārogyamastu te rājan sarvatrāpi ca maṃgalaṃ |
subhikṣaṃ sarvadāpyatra nirvighnaṃ bodhimāpnuhi || 190 || {92}
[Analyze grammar]

iti svāśīrvaco datvā saṃbuddhaḥ sa sasāṃghikaḥ |
tataśca svāśramaṃ prāgātsa nṛpajanamanvitaḥ || 191 || {93}
[Analyze grammar]

evamasya munīndrasya traimāsyaṃ ca niraṃtaraṃ |
tenākāri nṛpendreṇa sevā satkārapūjanaiḥ || 192 || {94}
[Analyze grammar]

tataḥ śakro mahendro 'sau dṛṣṭvā tatsugatārcitāṃ |
taddurbhikṣapraśāṃtyarthaṃ suvṛṣṭiṃ samacārayat || 193 || {95}
[Analyze grammar]

tato jalāśrayānyambupūritāni samaṃtataḥ |
padmotpalādipuṣpaiśca channāni rurucustadā || 194 || {96}
[Analyze grammar]

tṛṇairnavāṅkurodbhūtaṃ sādvalaiśca prarūḍhitaiḥ |
pratichannā haridvastraiḥ prāvṛtaiva rarāja bhūḥ || 195 || {97}
[Analyze grammar]

vṛkṣāścāpi haritpatraiḥ samāchannāḥ praśobhitāḥ |
puṣpaiḥ prasphullitairamyaiḥ phalaiśca saṃcakāsire || 196 || {98}
[Analyze grammar]

kramāccaivaṃ prarūḍhāni śasyāni varddhitāni ca |
pariniṣpannasiddhāni pravipecuḥ samaṃtataḥ |
tataḥ sarve janāścaivaṃ saṃprayātāṃ subhikṣatāṃ |
dṛṣṭvānaṃdaṃ samuccārya pracerire praharṣitāḥ || 197 || {99}
[Analyze grammar]

atha rājā sa tān sarvānmahāharṣapramoditān |
dṛṣṭvā bhūyaḥ samāmaṃtrya vabhāṣa saṃprabodhayan || 198 || {100}
[Analyze grammar]

bhavanto dṛśyatāmasya saṃbuddhasyānubhāvatā |
yasya puṇyānubhāvena prajātaiva subhikṣatā || 199 || {1}
[Analyze grammar]

tasmānnityaṃ tathaivāsya saṃbuddhasya jagatprabhoḥ |
mahatsatkārapūjābhiḥ karttavyaṃ bhajanaṃ sadā || 200 || {2}
[Analyze grammar]

evaṃ yadi sadā cāsya saṃbuddhasya jagatprabhoḥ |
pūjābhiḥ satkariṣyanti sadātra maṃgalaṃ bhavet || 201 || {3}
[Analyze grammar]

tasmādasya munīndrasya nakhakeśavidarbhitaḥ |
gandhastūpaḥ pratisthāpya sevitavyaḥ sadārcanaiḥ || 202 || {4}
[Analyze grammar]

iti saṃbhāṣya rājāsau taistathetyanumoditaiḥ |
saha bauddhāśramaṃ gatvā natvā taṃ prārthayanmuniṃ || 203 || {5}
[Analyze grammar]

namaste bhagavaṃ chāstarvayaṃ te śaraṇasthitāḥ |
sadā caivaṃ kariṣyāmo bhavatsevāmupāsthitāḥ || 204 || {6}
[Analyze grammar]

tatprasīda sadā pātra vihṛtya dharmamādiśan |
vijayasva na cānyatra mā vraja no 'nukaṃpayā || 205 || {7}
[Analyze grammar]

tenaivaṃ prārthite rājñā bhagavāṃśca sa caṃdanaḥ |
taṃ nṛpaṃ sajanaṃ dṛṣṭvā prasannāsyo 'bravīttathā || 206 || {8}
[Analyze grammar]

naiva rājanmayā bodhirekasyārthe prasādhitā |
api ca sarvasatvānāṃ hitārthe hyanukaṃpinā || 207 || {9}
[Analyze grammar]

tasmādatra sadā naiva sthāsyāmyahaṃ sasāṃghikaḥ |
sarvatrāpi careyāhaṃ saddharmaṃ saṃprakāśituṃ || 208 || {10}
[Analyze grammar]

yadi me śraddhayā nityaṃ sevāṃ kartuṃ samichatha |
keśastūpaṃ pratisthāpya sevyata sarvadārcanaiḥ || 209 || {11}
[Analyze grammar]

tataste 'tra sadā rājye subhikṣaṃ maṃgalaṃ bhavet |
durbhikṣatā ca kutrāpi nākramiṣyati kadā cana || 210 || {12}
[Analyze grammar]

iti matvā tvayā gatvā triratnaśaraṇaṃ svayaṃ |
sarvasatvāśca saddharme preraṇīyāḥ prayatnataḥ || 211 || {13}
[Analyze grammar]

ityādiśya munīṃdro 'sau chitvā svānnakharāṃstathā |
keśāṃścāpyavatāryaivaṃ tasmai rājñe svayaṃ dadau || 212 || {14}
[Analyze grammar]

tato rājā sa taṃ buddhaṃ natvā keśāṃ nakhāṃśca tān |
samādāya praharṣeṇa pratyāyayau svamālayaṃ || 213 || {15}
[Analyze grammar]

tatra prāptaḥ pure madhye puṣkariṇyāstaṭāntike |
tatkeśanakharān ropya gaṃdhastūpamakārayat || 214 || {16}
[Analyze grammar]

tasmiṃ siddhe pratisthāpya vidhinā ca mahotsavaiḥ |
nityaṃ satkārapūjābhiḥ sevāṃ cakre prasannadhīḥ || 215 || {17}
[Analyze grammar]

etatpuṇyānubhāvena loke 'ṃdhe 'pariṇāyake |
jagalloke hitaṃ kartuṃ bhaveyaṃ sugatastathā || 216 || {18}
[Analyze grammar]

iti dhṛtvā pracitte 'sau praṇidhānaṃ narādhipaḥ |
gaṃdhajalaiśca taṃ stūpaṃ snāpayitvā sadārcayat || 217 || {19}
[Analyze grammar]

pratisthāpya mahaṃ cāpi gatvā ca śaraṇe mudā |
aṣṭāṃgaiśca praṇatvaivaṃ mahotsāhairasevayat || 218 || {20}
[Analyze grammar]

tathā sarve janāścāpi śraddhayā taṃ prabhejire |
ye gatāḥ śaraṇaṃ tatra te sarve nirvṛtiṃ yayuḥ || 219 || {21}
[Analyze grammar]

ahamevāvasiṣṭaḥ sa teṣāṃ yo 'bhūnnarādhipaḥ |
saṃbodhipraṇidhiṃ dhṛtvā naivaṃ nirvāṇamāyayau || 220 || {22}
[Analyze grammar]

etatpuṇyānubhāvaiśca suvṛṣṭiḥ saṃpracāritā |
sarvadāpyabhavattatra subhikṣaṃ nirupadravaṃ || 221 || {23}
[Analyze grammar]

etaddharmānubhāvaiśca sarvatra sāṃprataṃ labhe |
pūjāsatkāramānyāni yaśodharmasukhāni ca || 222 || {24}
[Analyze grammar]

yatra yatra pragachāmi tatra tatra samaṃtataḥ |
itthaṃ satkārapūjābhirmānito 'haṃ sasāṃghikaḥ || 223 || {25}
[Analyze grammar]

tacchāstāraṃ samārādhya yaśodharmasukhepsubhiḥ |
śubheṣu sarvadā nityaṃ caritavyaṃ prayatnataḥ || 224 || {26}
[Analyze grammar]

śubhena sukhatā nityaṃ bhavel loke samaṃtataḥ |
pāpena duḥkhatā caivaṃ miśritenāpi miśritā || 225 || {27}
[Analyze grammar]

tasmātpāpaṃ viramyaivaṃ miśritāni vihāya ca |
śubheṣveva prayatnena caritavyaṃ sukhārthibhiḥ || 226 || {28}
[Analyze grammar]

ityādiṣṭaṃ munīndreṇa sarve te sāṃghikāstathā |
śrutvā pramenire satyaṃ karmabhāvaṃ bhavālaye || 227 || {29}
[Analyze grammar]

pāpebhyo viratā nityaṃ miśritebhyo 'pi te sadā |
sadā śubheṣu niratāḥ sarve saṃcerire samāhitāḥ || 228 || {30}
[Analyze grammar]

evaṃ rājaṃstvayā nityaṃ pāpācca miśritādapi |
viramya sarvathā dharme caritavyaṃ sukhāptaye || 229 || {31}
[Analyze grammar]

prajāścāpi vinirvārya sarvathā pāpacāraṇāt |
śrāvayitvā ca saddharmaṃ yojanīyāḥ śubhe sadā || 230 || {32}
[Analyze grammar]

tathā te sarvadā nityaṃ sarvatra viṣayeṣvapi |
suvṛṣṭiḥ pracareccaivaṃ maṃgalaṃ nirupadravaṃ || 231 || {23!}
[Analyze grammar]

iti tena samādiṣṭaṃ upaguptena śāsinā |
śrutvāśoko nṛpo 'stvevamityanandatsapārṣadaḥ || 232 || {24}
[Analyze grammar]

snātāvadānaṃ tadidaṃ niśamya ye śrāvayanti pratibodhya lokān |
te pāpanirmuktaviśuddhadehāḥ prayānti nūnaṃ sugatālayeṣu || 233 || {25}
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ratnamalavadana Snāta-avadāna

Cover of edition (2005)

Ratnamalavadana
by Prof. Ramesh Kumar Dwivedi (2005)

Avadana in Sanskrit Literature

Buy now!
Like what you read? Consider supporting this website: