Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.491

so dāni rājā kuśo tehi rājehi visarjitehi katyahakālaṃ vasitvā śvaśurakaṃ mahendrakaṃ madrakarājānam āmantrayati / mahārāja āmantremi ahaṃ pi svaviṣayaṃ gacchāmi // mahendro madrakarājā āha // putra gacchāhi mama te jīvitaṃ dattaṃ sarvaṃ me rājyaṃ saṃśayāto mocitaṃ / ahaṃ jīrṇo vṛddho mahallako gatayauvano / ahaṃ pitā tvaṃ putro tvaṃ rājyaṃ karohi gacchāhi // rājā kuśo āha // mahārāja ciraṃ me āgatasya rājyaṃ me asaṃsthitako mātā me utkaṇṭhiṣyati āmantremi gacchāmi // mahendrako madrakarāja āha // atyavaśyaṃ gacchasi // rājā kuśo āha // mahārāja atyavaśyaṃ gacchāmi // so dāni mahendrako madrakarājā dhītāṃ sudarśanāṃ śabdāvitvā saṃdiśati // putri parākramayukto tava bhartā rājā kuśo evaṃ mahābalo mahānubhāvo yena tvaṃ ca ahaṃ ca sarvarājyaṃ saṃśayāto mocitaṃ yasya sarve rājāno praṇamanti / arahasi putri sudarśane rājaṃ kuśaṃ bhartāraṃ premnena ca gauraveṇa ca upasthihesi // dāni sudarśanā taṃ pitur vacanaṃ prāñjaliṃ kṛtvā sādhū ti pratiśrutvā so dāni rājā mahendrako madrakarājā tāṃ dhītāṃ sudarśanāṃ rājño kuśasya dattvā mahatā satkāreṇa mahatā samudayena caturaṃgena balakāyena hastikāyena aśvakāyena rathakāyena pattikāyena svakaṃ rājyaṃ visarjito / gaccha putra svakaṃ rājyaṃ //
___so dāni rājā kuśo svakaṃ rājyaṃ gacchanto sodyānasya adhiṣṭhānasya upavane āvāsito tatra mahāpadumasaro / rājñā kuśena tatra padumasame snāyantena udakasmiṃ ātmano pratibimbaṃ dṛṣṭaṃ yādṛśo durvarṇo durdṛśo apaśyanīyo / dṛṣṭvā ca punaḥ svakaṃ śarīraṃ apriyaṃ saṃvṛttaṃ etad uvāca // sthānaṃ va yaṃ mahendrakasya madrakarājño dhītā sudarśanā paribhavati me virūpeṇa durvarṇena durdṛśena samucchrayeṇa yan nūnaṃ aham ātmānaṃ

Like what you read? Consider supporting this website: