Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.490

hastināgam abhiruhitvā mahatā janakāyena sārdhaṃ nagaradvāram avadvārāpayitvā nirdhāvito / tena rājñā kuśena siṃhanādo mukto / tena siṃhanādaṃ nadantena sarve sapta rājāno sabalā savāhanā bhagnā / jīvagrāhaṃ gṛhṇītvā paścādbāhugāḍhabandhanaṃ bandhitvā śvasurasya mahendrakasya madrakarājño upanāmitā // ime te mahārājāno te sarve sapta rājāno mahendrakasya madrakarājño praṇipatitā // jayatu mahārājā śaraṇagatā sma mahārājasya vayante ājñāmātravacanapratikarā bhaviṣyāmaḥ // so dāni mahendrako madrakarājā jāmātaraṃ kuśaṃ pṛcchati / putra tava eteṣāṃ saptānāṃ rājānāṃ ruccati kiṃ kariṣyāmo / yathā tvaṃ āṇapesi tathā kariṣyāmaḥ // rājā kuśo āha // mahārāja asti te antaḥpure prabhūtā dhītaro tāvad avaśyaṃ sarve svāmikānāṃ dātavyā ime ca sapta rājānaḥ sarve kṣatriyā mahābalā mahāvāhanā mahābhāgā vistīrṇarājyā / tataḥ mahārāja eteṣāṃ kṣatriyāṇāṃ sapta dhītaro suvarṇasahasramaṇḍitāṃ kṛtvā ekamekasya rājño ekamekāṃ dhītāṃ dehi / ete ca te sapta rājāno jāmātaro bhaviṣyanti pakṣo ca te balavanto bhaviṣyanti / sarve ca te prātisāmantikā rājāno mahābalo mahāvāhano mahāparivāro ti kṛtvā onamiṣyanti anuvartiṣyanti na ca te kocit pratirājā viruddhiṣyati / mahendrako madrakarājā āha // putra suṣṭhu evaṃ kariṣyati yathā tvaṃ āṇapesi // so dāni mahendrako madrakarājā tān sapta dhītaro ekamekāṃ suvarṇapratimaṇḍitāṃ kṛtvā ekamekāṃ suvarṇasahasrapratimaṇḍitāṃ kṛtvā ekamekā ekamekasya rājño dhītā dinnā mahatā rājānubhāvena mahatā rāja-ṛddhiye sandhī ca kṛtā putrapautrikā // te dāni sapta rājāno mahendrakena madrakarājñā mahatā satkāreṇa sanmānena svakaṃ svakaṃ rājyaṃ preṣitā // gacchantu bhavanto svakaṃ svakaṃ rājyaṃ kārāpetha //

Like what you read? Consider supporting this website: