Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.492

upasaṃkrameyaṃ // so dāni ātmānaṃ ca upakrameṇa māritukāmaḥ // śakreṇa devānām indreṇa trāyastriṃśe bhavate samanvāhṛto yathā rājā kuśo ātmānaṃ upasaṃkrameṇa māritukāmo // tasya śakrasya evaṃ bhavati / eṣo rājā kuśo bodhisatvo sarvasatvānāṃ hitasukhāye pratipanno / so durvarṇo durdṛśo ti kṛtvā ātmānam upasaṃkramitukāmaḥ māreṣyati sarvaloke anartho bhaviṣyati // so dāni śakro devānām indro divyasya lohitamuktikasya ekāvalikāya madhye jyotirasaṃ nāma divyaṃ maṇiratnaṃ taṃ gṛhṇīyāna vaihāyasamantarīkṣe sthito rājaṃ kuśam āmantrayati // mahārāja ātmānam upakramāhi api tu imām ekāvalikāṃ jyotīrasaratnaṃ śīrṣe ābaddhāhi / tataḥ etena ābaddhena sarve jambudvīpe na koci puruṣo varṇarūpeṇa samasamo bhaviṣyati / api tu yathā icchasi paurāṇakaṃ varṇarūpaṃ tato tām ekāvalikāṃ jyotīrasaratnaṃ vastreṇa pidhehi tataḥ te paurāṇaṃ varṇarūpaṃ bhaviṣyati // so dāni rājā kuśo tatra padumasare snāyitvā vilepanehi vilepitvā rājārhāṇi vastrāṇi prāvaritvā ekāvalikā śīrṣe ābaddhā // tato tatra padumasare svakaṃ mukhaṃ nidhyāyati yāva jānāti asti kiṃcid veśeṣo / so dāni pratyavekṣanto ātmānaṃ paśyati prāsādikaṃ darśanīyaṃ yathā na kocij jambūdvīpe puruṣo tena varṇarūpeṇa dṛṣṭapūrvo / dṛṣṭvā ca punaḥ rājā kuśo ātmānaṃ tādṛśaṃ udāravarṇanibhaṃ tuṣṭo āttamano saṃvṛtto / na me bhūyo mahendrakasya madrakarājño dhītā sudarśanā paribhaviṣyati anyo kocid durvarṇo ti kṛtvā //
___so dāni rājā kuśo svake dvāramūle sthitvā praviśyāmīti / tato dauvārikehi

Like what you read? Consider supporting this website: