Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.332

jyotipālo bhikṣuḥ suvarṇapīṭhakaṃ duṣyayugaṃ buddhapramukhe bhikṣusaṃghe // atha khalv ānanda bhagavāṃ kāśyapo smitaṃ prāduṣkaritvā jyotipālaṃ bhikṣuṃ vyākārṣīt* // bhaviṣyasi tvaṃ jyotipāla anāgatam adhvānaṃ tathāgato'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca // so imaṃ ca lokaṃ abhijñāya paraṃ ca lokam abhijñāya sadevakaṃ ca lokaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīṃ prajāṃ sadevamanuṣyāṃ ihaiva vārāṇasīye ṛṣivadane mṛgadāve dharmacakraṃ pravartayiṣyasi triparivartaṃ dvādaśākāraṃ apravartitaṃ kenacic chramaṇena brāhmaṇena devena māreṇa kenacid punar loke saha dharmeṇa // evaṃ ca sarvākārasampannaṃ savākāraparipūrṇaṃ dharmaṃ deśayiṣyasi yathāpi bhagavāṃ kāśyapo etarahiṃ // evaṃ ca samagraṃ śrāvakasaṃghaṃ parihariṣyasi yathāpi bhagavāṃ kāśyapo etarahiṃ // evaṃ ca te devā ca manuṣyā ca śrotavyaṃ śraddhātavyaṃ manyensu yathāpi bhagavato kāśyapasya ca etarahi // taṃ bhaviṣyasi bahujanahitāya bahujanasukhāya lokānukaṃpāyai mahāto janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca // hāyiṣyanti āsurā kāyā divyā kāyā abhivardhiṣyanti //
___atha khalv ānanda bhagavatā kāśyapena jyotipālasmiṃ vyākṛte bhūmyā devā ghoṣam udīrayensu // eṣo māriṣā bhagavatā kāśyapena jyotipālo nāma bhikṣur vyākṛto so bhaviṣyati anāgatam adhvānaṃ tathāgato'rhaṃ samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca // so imaṃ lokam abhijñāya paraṃ ca lokam abhijñāya sadevakaṃ ca lokaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīṃ prajāṃ sadevamanuṣyāṃ abhijñāya ihaiva vārāṇasīye ṛṣivadane mṛgadāve dharmacakraṃ pravartayiṣyati triparivartaṃ dvādaśākāraṃ aparivartitaṃ śramaṇena brāhmaṇena devena

Like what you read? Consider supporting this website: