Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

Kārikā 25

āha, yadyevamidaṃ tarhi vaktavyamuṣya kāryaviśeṣasyaivaṃ saṃjñakādahaṃkārātpravṛttiriti /
ucyate-

sāttvika ekādaśakaḥ pravartate vaikṛtādahaṅkārāt /

sarga ityanuvartate / ekādaśendriyāṇi sattvabahulāni vaikṛtādahaṃkārātpravartante niṣpadyanta ityarthaḥ / ekādaśābhidhānādeva cendriyapratītiḥ, pūrvasūtre tatsāmānādhikaraṇyāt / ato na punarindriyagrahaṇam /
āha, tanmātrasargaḥ punaḥ kiṃguṇaḥ, kasmāccāhaṅkārātpravartate iti ?
ucyate-

bhūtādestānmātraḥ sa tāmasaḥ

bhūtāderbhūtādisaṃjñakāttamaḥpradhānāttānmātraḥ sargaḥ / tānmātrastu tamobahulo bhūtādisaṃjñakādahaṅkārātpravartate / tatra punastanmātragrahaṇātsaṃkhyā śasyata iti nocyate /
āha, prakṛtiviśeṣanirdeśānarthakyam / prāguktaṃ sattvādīnāmahaṅkārāvasthitānāṃ vaikārikādyāḥ saṃjñā ucyante / tadyadi sattvaṃ vaikārikaśabdenocyate vaikārikāṇi caindriya ekādaśakaḥ sargaḥ pravartata ityukte gamyata etat sāttviko'sau, bhūtādestānmātra ityukte gamyata etat tāmasa iti / kasmāt ? na hyasti sambhavo yatsattvāttamobahulaḥ sargaḥ syāttamasaśca sattvabahula iti /
ucyate- na, aprasiddhatvajñāpanāt / yasyaivārthasya jñāpanārthamevamiha kriyate, kathaṃ gamyate sattvaṃ vaikārikaśabdenocyate, tamo bhūtādiśabdena, rajastaijasaśabdena ? aprasiddhārthā hi tāntrikī paribhāṣeyamanirṇītā na gamyata iti /
āha, taijasasaṃjñānarthakyamiti /
ucyate na,

taijasādubhayam // ISk_25 //

ubhayatra tatsāmarthyāt / syādetadevaṃ yadyasya kāryasāmarthyameva na syāt / asmāttu taijasādubhayamapyetattanmātrendriyasaṃjñakaṃ pravartata ityanuvartate / katham ? yadā hi vaikāriko'haṅkāra indriyabhāvena pravartate tadā niṣkriyatvāttaijasaṃ pravartakatvenākāṃkṣati, bhūtādi bhedakatvena / kasmāt ? tenaiva tadbhedāt / tadyathāgnināgnau prakṣipto'gnireva bhavati, āpo vāpsu prakṣiptā āpa eva bhavanti, evaṃ sattvameva sattve tu bhedaṃ janayati guṇāntarasaṃsargamapekṣate / bhūtādilakṣaṇasya tu tamasaḥ saṃsargād bhidyamānaṃ taijasena ca rajasā kriyātmakenānugṛhītamekādaśendriyabhāvamapekṣate / tathā bhūtādilakṣaṇaṃ tamo'haṅkārāttanmātrabhāvena pravartamānaṃ pravṛttyarthaṃ taijasamākāṃkṣati, vaikārikaṃ bhedatvena / kasmāt ? tenaiva tasya bhedāditi yojyam / śāsraṃ caivamāha- "tadetasminvaikārike strakṣyamāṇa eṣa bhūtādistaijasenopaṣṭabdha evaṃ vaikārikamabhidhāvati / tathaiva tasminbhūtādau srakṣyamāṇe eṣa bhūtādistaijasenoṣṭabdha etaṃ bhūtādimabhibhavati /" ityanena nyāyena taijasādubhayaniṣpattiriti vyākhyāto'haṅkāraḥ // 25 //

Like what you read? Consider supporting this website: