Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXXI

śrīvasiṣṭha uvāca |
ataḥ prabodhāya tava vacmi rāma mahāmate |
dāmavyālakaṭanyāyo mā te'stviti tu līlayā || 1 ||
[Analyze grammar]

avivekānusaṃdhānāccittamāpadamīdṛśīm |
anantabhavaduḥkhāya parigṛhṇāti helayā || 2 ||
[Analyze grammar]

kva kilāmaravidhvaṃsiśambarānīkanāthatā |
kva tāpataptajambālajālajarjaramīnatā || 3 ||
[Analyze grammar]

kva dhairyamamarānīkavidrāvaṇakaraṃ mahat |
kva kirātamahīpālakṣudrakiṅkararūpatā || 4 ||
[Analyze grammar]

kva nāma nirahaṅkāracitsattvodāradhīratā |
kva mithyāvāsanāveśādahaṅkārakukalpanā || 5 ||
[Analyze grammar]

śākhāpratānagahanā saṃsāraviṣamañjarī |
ahaṅkārāṅkurā deva samudetīyamātatā || 6 ||
[Analyze grammar]

ahaṅkāramato rāma mārjayāntaḥ prayatnataḥ |
ahaṃ na kiṃcideveti bhāvayitvā sukhī bhava || 7 ||
[Analyze grammar]

ahaṅkārāmbudacchannaṃ paramārthendumaṇḍalam |
rasāyanamayaṃ śītamadṛśyatvamupāgatam || 8 ||
[Analyze grammar]

ahaṅkārapiśācārtā dāmavyālakaṭāstrayaḥ |
gatāḥ sattāmasanto'pi māyāmāhātmyadānavāḥ || 9 ||
[Analyze grammar]

kāśmīreṣu mahāraṇyasarasīvanapalvale |
adya matsyāḥ sthitā rāma śaivālalavalālasāḥ || 10 ||
[Analyze grammar]

śrīrāma uvāca |
nāsato vidyate bhāvo nābhāvo vidyate sataḥ |
te hyasantaḥ kathaṃ sattāṃ saṃpannā iti me vada || 11 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
evametanmahābāho nāsatsaṃbhavati kvacit |
kadācitkiṃcidapyeva bṛhatsaṃpadyate tanu || 12 ||
[Analyze grammar]

kimasatsaṃsthitaṃ brūhi kiṃ tatsadvātha saṃsthitam |
samyaṅnidarśanenaiva kariṣye tava bodhanam || 13 ||
[Analyze grammar]

śrīrāma uvāca |
santa eva sthitāḥ santo brahmanvayamime kila |
dāmādayastvasanto'pi vakṣi santaḥ sthitā iti || 14 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
yathā dāmādayo rāma sthitā māyāmayā iti |
asatyā eva satyābhā mṛgatṛṣṇāmbupūravat || 15 ||
[Analyze grammar]

tathaiveme vayamapi sasurāsuradānavāḥ |
asatyā eva valgāmo yāma āyāma eva ca || 16 ||
[Analyze grammar]

alīkameva tvadbhāvo madbhāvo'līkameva ca |
anubhūto'pyasadrūpaḥ svapne svamaraṇaṃ yathā || 17 ||
[Analyze grammar]

mṛto bandhuryathā svapne'pyanubhūto'pyasanmayaḥ |
mṛto'yamiti cejjñaptirbhavedevamidaṃ jagat || 18 ||
[Analyze grammar]

eṣātimūḍhaviṣaya uktireva na rājate |
abhyāsena vinodeti nānubhūterapahnavaḥ || 19 ||
[Analyze grammar]

niścayo'ntaḥprarūḍho yaḥ saṃpanno'bhyasanaṃ vinā |
nāśamāyāti loke'sminna kadācana kasyacit || 20 ||
[Analyze grammar]

idaṃ jagadasadbrahma satyamityeva vakti yaḥ |
tamunmattamivonmatto vimūḍho'pi hasatyalam || 21 ||
[Analyze grammar]

akṣībakṣīvayoraikyaṃ kva kilehājñatajjñayoḥ |
andhaprakāśayorbodhe syācchāyātapayoriva || 22 ||
[Analyze grammar]

yatnenāpyanubhūto'rthaḥ satye kartumapahnavam |
ajño'ntaśca na śakroti śavamākramaṇaṃ yathā || 23 ||
[Analyze grammar]

brahma sarvaṃ jagaditi vaktuṃ nājñasya yujyate |
tapovidyānanubhave sa tadevānubhūtavān || 24 ||
[Analyze grammar]

abuddhaviṣaye hyeṣā rāma vākpravirājate |
buddhasyāsmīti rūpeṇa kila nāstyeva kiṃcana || 25 ||
[Analyze grammar]

brahmevedaṃ paraṃ śāntamityevānubhavansudhīḥ |
apahnavaḥ svānubhūteḥ kartuṃ tasya kva yujyate || 26 ||
[Analyze grammar]

parasmādvyatirekeṇa nāhamātmani kiṃcana |
hemanīvormikāditvaṃ na mayyasti viśiṣṭatā || 27 ||
[Analyze grammar]

bhūtatā vyatirekeṇa mūḍhe nātmani kiṃcana |
ūrmyādibuddhau hemeva jñe nāsti paramārthatā || 28 ||
[Analyze grammar]

mithyāhaṃtāmayo mūḍhaḥ satyaikātmamayaḥ sudhīḥ |
yujyate na kvacinnāma svabhāvāpahnavo'nayoḥ || 29 ||
[Analyze grammar]

yo yanmayastasya tasminyujyate'pahnavaḥ katham |
puruṣasya ghaṭo'smīti vākyamunmattameva hi || 30 ||
[Analyze grammar]

tasmānneme vayaṃ satyā naca dāmādayaḥ kvacit |
asatyāste vayaṃ ceme nāsti naḥ khalu saṃbhavaḥ || 31 ||
[Analyze grammar]

satyaṃ saṃvedanaṃ śuddhaṃ bodhākāśaṃ nirañjanam |
satyaṃ sarvagataṃ śāntamastyanastamayodayam || 32 ||
[Analyze grammar]

sarvaṃ śāntaṃ ca niḥśūnyaṃ na kiṃcidiva saṃsthitam |
tatra vyomni vibhāntīmā nijā bhāso'ṅga sṛṣṭayaḥ || 33 ||
[Analyze grammar]

yathā taimirikākṣasya sahajā eva dṛṣṭayaḥ |
keśoṇḍrakādivadbhānti tathemāstatra dṛṣṭayaḥ || 34 ||
[Analyze grammar]

sa ātmānaṃ yathā vetti tathānubhavati kṣaṇāt |
cidākāśastato'satyamapi satyaṃ tadīkṣaṇāt || 35 ||
[Analyze grammar]

na satyamasti nāsatyamiti tasmājjagattraye |
yadyathā vetti cidrūpaṃ tattathodetyasaṃśayam || 36 ||
[Analyze grammar]

yathā dāmādayastadvadevamabhyuditā vayam |
satyāsatyāḥ kimatrāṅga tānpratyapi vikalpanā || 37 ||
[Analyze grammar]

asyānantasya cidvyomnaḥ sarvagasya nirākṛteḥ |
cidudeti yathā yāntastathā sā tatra bhātyalam || 38 ||
[Analyze grammar]

yatra dāmādirūpeṇa saṃvitprakacitā svayam |
tathā sā tatra saṃpannā tathākārānubhūtitaḥ || 39 ||
[Analyze grammar]

asmadādisvarūpeṇa saṃvidyatroditā svayam |
tathāsau tatra saṃpannā tathākārānubhūtitaḥ || 40 ||
[Analyze grammar]

svasvapnapratibhāsasya jagadityabhidhā kṛtā |
cidvyomno vyomavapuṣastāpasyeva mṛgāmbutā || 41 ||
[Analyze grammar]

yatra prabuddhaṃ cidvyoma tatra dṛśyābhidhā kṛtā |
yatra suptaṃ tu tenaiva tatra mokṣābhidhā kṛtā || 42 ||
[Analyze grammar]

naca tatkvacidāsuptaṃ na prabuddhaṃ kadācana |
cidvyoma kevalaṃ dṛśyaṃ jagadityavagamyatām || 43 ||
[Analyze grammar]

nirvāṇameva sargaśrīḥ sargaśrīreva nirvṛtiḥ |
nānayoḥ śabdayorarthabhedaḥ paryāyayoriva || 44 ||
[Analyze grammar]

paramārtho jagaditi rūpaṃ vetti svayaṃ svakam |
yathā taimirikaṃ cakṣuḥ keśoṇḍrakamivekṣate || 45 ||
[Analyze grammar]

na tatkeśoṇḍṛkaṃ kiṃcitsā hi dṛṣṭistathā sthitā |
nedaṃ dṛśyamidaṃ kiṃciditthaṃ cidvyoma saṃsthitam || 46 ||
[Analyze grammar]

sarvatra sarvamidamasti yathānubhūtaṃ no kiṃcana kvacidihāsti na cānubhūtam |
śāntaṃ sadekamidamātatamitthamāste saṃtyaktaśokabhayamedamatastvamāssva || 47 ||
[Analyze grammar]

śilodarākāraghanaṃ praśāntaṃ mahācite rūpamidaṃ svamaccham |
naivāsti nāstīti dṛśau kvacittu yaccāsti tatsādhu tadeva bhāti || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXXI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: