Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXX

śrīvasiṣṭha uvāca |
iti tuṣṭeṣu deveṣu dānaveṣu hateṣu ca |
dāmavyālakaṭā dīnā babhūvurbhayavihvalāḥ || 1 ||
[Analyze grammar]

jajvāla kupitaḥ kveti kalpāntāgniriva jvalan |
śambaraḥ śamitānīko dāmavyālakaṭānprati || 2 ||
[Analyze grammar]

śambarasya bhayādgatvā pātālamatha saptamam |
dāmavyālakaṭāstasthustyaktvātha nijamaṇḍalam || 3 ||
[Analyze grammar]

yamasya kiṅkarā yatra ye kālatrāsanakṣamāḥ |
kutūhalena tiṣṭhanti narakārṇavapālakāḥ || 4 ||
[Analyze grammar]

te teṣāmatha yātānāṃ dattvā bhayamabhīravaḥ |
cintā iva ghanākārāḥ kumārīśca daduḥ kramāt || 5 ||
[Analyze grammar]

taiḥ sārdhaṃ nītavantaste tatra dāmādayo'vadhim |
daśavarṣasahasrāntamāttānantakuvāsanāḥ || 6 ||
[Analyze grammar]

iyaṃ me kāminī kanyā mameyaṃ prabhuteti ca |
durūḍhasnehabandhānāṃ kālasteṣāṃ vyavartata || 7 ||
[Analyze grammar]

dharmarājo'tha taṃ deśaṃ kadācitsamupāyayau |
mahānarakakāryāṇāṃ vicārārthaṃ yadṛcchayā || 8 ||
[Analyze grammar]

aparijñātamenaṃ te dharmarājaṃ trayo'surāḥ |
na praṇemurvināśāya sāmānyamiva kiṅkaram || 9 ||
[Analyze grammar]

atha vaivasvatenaite jvalitāsūgrabhūmiṣu |
vihitabhrūparispandamātreṇaiva niveśitāḥ || 10 ||
[Analyze grammar]

tatra te karuṇākrandāḥ sasuhṛddārabandhavaḥ |
pradagdhāḥ parṇaviṭapā vṛkṣā iva vanānilaiḥ || 11 ||
[Analyze grammar]

svayā vāsanayā jātāstayaiva krūrayā punaḥ |
bandhakarmakarākārāḥ kirātā rājakiṅkarāḥ || 12 ||
[Analyze grammar]

tajjanmātha parityajya jātāḥ śvabhreṣu vāyasāḥ |
tadante gṛdhratāṃ yātāstato'pi śuklatāṃ gatāḥ || 13 ||
[Analyze grammar]

sūkaratvaṃ trigarteṣu meṣatvaṃ parvateṣu ca |
magadheṣvatha kīṭatvaṃ babhruste ca kubuddhayaḥ || 14 ||
[Analyze grammar]

anubhūyetarāmanyāṃ citrāṃ yoniparamparām |
adya matsyāḥ sthitā rāma kāśmīrāraṇyapalvale || 15 ||
[Analyze grammar]

dāvāgnikvathitālpālpapaṅkakalpāmbupāyinaḥ |
na mriyante na jīvanti jarajjambālajarjarāḥ || 16 ||
[Analyze grammar]

vicitrayonisaṃrambhamanubhūya punaḥpunaḥ |
bhūtvā bhūtvā punarnaṣṭāstaraṅgā jaladhāviva || 17 ||
[Analyze grammar]

bhavajaladhigatāste vāsanātantununnāstṛṇamiva ciramūḍhā deharūpaistaraṅgaiḥ |
upaśamamupayātā rāma nādyāpyanantaṃ parikalaya mahattvaṃ dāruṇaṃ vāsanāyāḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: