Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXXII

śrīrāma uvāca |
satāmapyasatāmeva bālayakṣapiśācavat |
dāmavyālakaṭādīnāṃ duḥkhasyāntaḥ kathaṃ bhavet || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
dāmavyālakuṭumbaistaistadaiva yamakiṅkaraiḥ |
prārthitena yamenoktamidaṃ śrṛṇu raghūdvaha || 2 ||
[Analyze grammar]

yadā viyogameṣyanti śroṣyanti ca nijāṃ kathām |
dāmādayastadā muktā bhaviṣyantītyasaṃśayam || 3 ||
[Analyze grammar]

śrīrāma uvāca |
svavṛttāntamimaṃ kutra kadā kathayate katham |
śroṣyanti bhagavaṃste vā varṇayedaṃ yathākramam || 4 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
kāśmīreṣu mahāpadmasarasītīrapalvale |
bhūyobhūyo'nubhūyaiva matsyayoniparamparām || 5 ||
[Analyze grammar]

ālolitāśayā lolāḥ kālena layamāgatāḥ |
tatraiva padmasarasi te bhaviṣyanti sārasāḥ || 6 ||
[Analyze grammar]

tatra kahlāramālāsu sarojapaṭalīṣu ca |
śaivālavaravallīṣu taraṅgavalanāsu ca || 7 ||
[Analyze grammar]

calatkusumadolāsu nīlotpalalatāsu ca |
sīkaraughābhralekhāsu śītalāvartavartiṣu || 8 ||
[Analyze grammar]

sārasāḥ sarasaṃbhogānbhuktvā bhuvanabhūṣaṇāḥ |
vihṛtya suciraṃ kālamalamāgataśuddhayaḥ || 9 ||
[Analyze grammar]

te viyuktā bhaviṣyanti muktaye labdhabuddhayaḥ |
rajaḥsattvatamāṃsīva bhedaṃ prāpya yadṛcchayā || 10 ||
[Analyze grammar]

kāśmīramaṇḍalasyāntarnagaraṃ nagaśobhitam |
nāmnādhiṣṭhānamityeva śrīmattasya bhaviṣyati || 11 ||
[Analyze grammar]

pradyumnaśikharaṃ nāma tasya madhye bhaviṣyati |
śrṛṅgaṃ laghu sarojasya kośacakramivodare || 12 ||
[Analyze grammar]

tasya mūrdhni girergehaṃ kaścidrājā bhaviṣyati |
abhraṃkaṣamahāśālaṃ śrṛṅge śrṛṅgamivāparam || 13 ||
[Analyze grammar]

gṛhasyeśānakoṇe'sti śirobhittivraṇodare |
tasyāniśamaviśrāntavātādhūtatṛṇāntike || 14 ||
[Analyze grammar]

ālaye dānavo vyālaḥ kalaviṅko bhaviṣyati |
prathamālpaśrutaśāstra ivārtharahitāravaḥ || 15 ||
[Analyze grammar]

tasminneva tadā kāle tatra rājā bhaviṣyati |
śrīyaśaskaradevākhyaḥ śakraḥ svarga ivāparaḥ || 16 ||
[Analyze grammar]

dānavo dāmanāmātra maśakastasya sadmani |
bhaviṣyati bṛhatstambhapṛṣṭhacchidre mṛdudhvaniḥ || 17 ||
[Analyze grammar]

adhiṣṭhānābhidhe tasminnevāntarnagare tadā |
ratnāvalīvihārākhyo vihāro'pi bhaviṣyati || 18 ||
[Analyze grammar]

tasmiṃstadbhūmipāmātyo narasiṃha iti śrutaḥ |
karāmalakavaddṛṣṭabandhamokṣo nivatsyati || 19 ||
[Analyze grammar]

bhaviṣyati gṛhe tasya krīḍanaḥ krakaraḥ khagaḥ |
kaṭo māyāsuro nāma kṛtarājatapañjaraḥ || 20 ||
[Analyze grammar]

sa nṛsiṃho nṛpāmātyaślokairviracitāmimām |
dāmavyālakaṭādīnāṃ kathayiṣyati satkathām || 21 ||
[Analyze grammar]

sakaṭaḥ krakaraḥ śrutvā tatkathāsaṃsmṛtātmabhūḥ |
śāntamitthaṃ mahāśāntaṃ paraṃ nirvāṇameṣyati || 22 ||
[Analyze grammar]

pradyumnaśikharaprāntavāstavyaḥ kalaviṅkakaḥ |
tatratyaiśca kathāṃ śrutvā paraṃ nirvāṇameṣyati || 23 ||
[Analyze grammar]

rājamandiradārvantarvraṇavāstavyatāṃ gataḥ |
maśako'pi prasaṅgena śrutvā śāntimupaiṣyati || 24 ||
[Analyze grammar]

pradyumnaśrṛṅgāccaṭako maśako rājamandirāt |
vihārātkrakaraśceti mokṣameṣyanti rāghava || 25 ||
[Analyze grammar]

eṣa te kathitaḥ sarvo dāmavyālakathākramaḥ |
māyaivameva saṃsāraśūnyaivātyantabhāsurā || 26 ||
[Analyze grammar]

bhramayatyaparijñānānmṛgatṛṣṇāmbudhīriva |
mahato'pi padādevaṃ nānājñānavaśādadhaḥ || 27 ||
[Analyze grammar]

patanti mohitā mūḍhā dāmavyālakaṭā iva |
kva bhrūkṣepaviniṣpiṣṭamerumandarasadmatā || 28 ||
[Analyze grammar]

kva rājagṛhadārvantarvraṇe maśakarūpatā |
kva capeṭabhujāmātrapātitārkendubimbatā || 29 ||
[Analyze grammar]

kva pradyumnagirau gehe bhittivraṇavihaṅgatā |
kva puṣpalīlayā lolakaratolitamerutā || 30 ||
[Analyze grammar]

kva vā śrṛṅge nṛsiṃhasya gṛhe krakarapotatā |
cidākāśo'hamityeva rajasā rañjitaprabhaḥ || 31 ||
[Analyze grammar]

svarūpamatyajanneva virūpamapi budhyate |
svayaiva vāsanābhrāntyā satyayevāpyasatyayā || 32 ||
[Analyze grammar]

mṛgatṛṣṇāmbubuddhyeva yāti janturivāntaram |
taranti te bhavāmbhodhiṃ svapravāhadhiyaiva ye || 33 ||
[Analyze grammar]

śāstreṇāsāditaṃ dṛśyamiti nirvāṇasaṃsthitāḥ |
nānāduḥkhavikārāṇi śuṣkatarkamatāni ye || 34 ||
[Analyze grammar]

yānti śvabhraṃ jalānīva svalābhaṃ nāśayanti te |
svānubhūtiprasiddhena mārgeṇāgamagāminā || 35 ||
[Analyze grammar]

na vināśo bhavatyaṅga gacchatāṃ paramāṃ gatim |
idaṃ me syādidaṃ me syāditibuddhermahāmate || 36 ||
[Analyze grammar]

svena daurbhāgyadainyena na bhasmāpyupatiṣṭhate |
vetti nityamudārātmā trailokyamapi yastṛṇam || 37 ||
[Analyze grammar]

taṃ tyajantyāpadaḥ sarvāḥ sarpā iva jarattvacam |
parisphurati yasyāntarnityaṃ sattvacamatkṛtiḥ || 38 ||
[Analyze grammar]

brāhmamaṇḍamivākhaṇḍaṃ lokeśāḥ pālayanti tam |
apyāpadi durantāyāṃ naiva gantavyamakrame || 39 ||
[Analyze grammar]

rāhurapyakrameṇaivaṃ pibannapyamṛtaṃ mṛtaḥ |
sacchāstrasādhusaṃparkamarkamugraprakāśadam || 40 ||
[Analyze grammar]

ye śrayante na te yānti mohāndhyasya punarvaśam |
avaśyā vaśyatāṃ yānti yānti sarvāpadaḥ kṣayam || 41 ||
[Analyze grammar]

akṣayaṃ bhavati śreyaḥ kṛtaṃ yena guṇairyaśaḥ |
yeṣāṃ guṇeṣvasaṃtoṣo rāgo yeṣāṃ śrutaṃ prati || 42 ||
[Analyze grammar]

satyavyasanino ye ca te narāḥ paśavo'pare |
yaśaścandrikayā yeṣāṃ bhāsitaṃ jantuhṛtsaraḥ || 43 ||
[Analyze grammar]

teṣāṃ kṣīrasamudrāṇāṃ nūnaṃ mūrtau sthito hariḥ |
bhuktaṃ bhoktavyamakhilaṃ dṛṣṭā draṣṭavyadṛṣṭayaḥ || 44 ||
[Analyze grammar]

kimanyadbhavabhaṅgāya bhūyo bhogeṣu lubdhatā |
yathākramaṃ yathāśāstraṃ yathācāraṃ yathāsthiti || 45 ||
[Analyze grammar]

sthīyatāṃ mucyatāmantarbhogajālamavāstavam |
saṃstavaḥ kriyatāṃ kīrtyā guṇairgaganagāmimiḥ || 46 ||
[Analyze grammar]

trāyete mṛtyuto hyete na kadācana bhogakāḥ |
gāyanti siddhasundaryo yeṣāmindusitaṃ yaśaḥ || 47 ||
[Analyze grammar]

gītibhirgaganābhogaiste jīvanti mṛtāḥ pare |
paramaṃ pauruṣaṃ yatnamāsthāyādāya sūdyamam || 48 ||
[Analyze grammar]

yathāśāstramanudvegamācaranko na siddhibhāk |
yathāśāstraṃ viharatā tvarā kāryā na siddhiṣu || 49 ||
[Analyze grammar]

cirakālaparipakvā siddhiḥ puṣṭaphalā bhavet |
vītaśokabhayāyāsamagarvamapayantraṇam || 50 ||
[Analyze grammar]

vyavahāro yathāśāstraṃ kriyatāṃ mā vinaśyatām |
jīvo jīrṇāndhakūpeṣu bhaveṣvantamivāgataḥ || 51 ||
[Analyze grammar]

bhavatāṃ bhūrisaṅgānāmadhunendriyadāmataḥ |
itaḥprabhṛti mā bhūyo gamyatāmadhamādadhaḥ || 52 ||
[Analyze grammar]

idaṃ vicāryatāṃ śāstramastramāpannivāraṇam |
raṇe śitaśaraśreṇiśatanirlūnavāraṇe || 53 ||
[Analyze grammar]

jīvamudrā ca kiṃ paṅke bhogagandho nirasyatām |
kimarthamātrayā kāryamāryāḥ śāstramavekṣyatām || 54 ||
[Analyze grammar]

idaṃ bimbamidaṃ bimbamiti satyaṃ vicāryatām |
dhiyā parapreraṇayā yātamāpaśavo yathā || 55 ||
[Analyze grammar]

daurbhāgyadāyinī dīnā śubhahīnā vicāraṇā |
ghanadīrghamahānidrā tyajyatāṃ saṃprabudhyatām || 56 ||
[Analyze grammar]

suptaṃ māsthīyatāṃ vṛddhakacchapeneva palvale |
utthānamaṅgīkriyatāṃ jarāmaraṇaśāntaye || 57 ||
[Analyze grammar]

anarthāyārthasaṃpattirbhogaugho bhavarogadaḥ |
āpadaḥ saṃpadaḥ sarvāḥ sarvatrānādaro jayaḥ || 58 ||
[Analyze grammar]

lokatantrānusāreṇa vicārādvyavahāriṇām |
śāstrācārānusāreṇa karmaṇā satphalāya ca || 59 ||
[Analyze grammar]

ācāracārucaritasya viviktavṛtteḥ saṃsārasaukhyaphaladuḥkhadaśāstragṛdhnoḥ |
āyuryaśāṃsi ca guṇāśca sahaiva lakṣmyā phullanti mādhavalatā iva satphalāya || 60 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXXII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: