Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXVII

śrīrāma uvāca |
anyacca tātā'titarāmaramye manorame ceha jagatsvarūpe |
na kiṃcidāyāti tadarthajātaṃ yenātiviśrāntimupaiti cetaḥ || 1 ||
[Analyze grammar]

bālye gate kalpitakelilole manomṛge dāradarīṣu jīrṇe |
śarīrake jarjaratāṃ prayāte vidūyate kevalameva lokaḥ || 2 ||
[Analyze grammar]

jarātuṣārābhihatāṃ śarīrasarojinīṃ dūratare vimucya |
kṣaṇādgate jīvitacañcarīke janasya saṃsārasaro'vaśuṣkam || 3 ||
[Analyze grammar]

yadā yadā pākamupaiti nūnaṃ tadā tadeyaṃ ratimātanoti |
jarābharā'nalpanavaprasūnā vijarjarā kāyalatā narāṇām || 4 ||
[Analyze grammar]

tṛṣṇānadī sāratarapravāhagrastākhilānantapadārthajātā |
taṭasthasaṃtoṣasuvṛkṣamūlanikāṣadakṣā vahatīha loke || 5 ||
[Analyze grammar]

śārīranauścarmanibandhabaddhā bhavāmbudhāvālulitā bhramantī |
praloḍyate pañcabhirindriyākhyairadhobhavantī makarairadhīrā || 6 ||
[Analyze grammar]

tṛṣṇālatākānanacāriṇo'mī śākhāśataṃ kāmamahīruheṣu |
paribhramantaḥ kṣapayanti kālaṃ manomṛgā no phalamāpnuvanti || 7 ||
[Analyze grammar]

kṛcchreṣu dūrāstaviṣādamohāḥ svāsthyeṣu notsiktamanobhirāmāḥ |
sudurlabhāḥ saṃprati sundarībhiḥ ranāhatāntaḥkaraṇā mahāntaḥ || 8 ||
[Analyze grammar]

taranti mātaṅgaghaṭātaraṅgaṃ raṇāmbudhiṃ ye mayi te na śūrāḥ |
śūrāsta eveha manastaraṅgaṃ dehendriyāmbhodhimimaṃ taranti || 9 ||
[Analyze grammar]

akliṣṭaparyantaphalābhirāmā na dṛśyate kasyacideva kācit |
kriyādurāśāhatacittavṛttiryāmetya viśrāntimupaiti lokaḥ || 10 ||
[Analyze grammar]

kīrtyā jagaddikkuharaṃ pratāpaiḥ śriyā gṛhaṃ sattvabalena lakṣmīm |
ye pūrayantyakṣatadhairyabandhā na te jagatyāṃ sulabhā mahāntaḥ || 11 ||
[Analyze grammar]

apyantarasthaṃ giriśailabhittervajrālayābhyantarasaṃsthitaṃ vā |
sarvaṃ samāyānti sasiddhivegāḥ sarvāḥ śriyaḥ santatamāpadaśca || 12 ||
[Analyze grammar]

putrāśca dārāśca dhanaṃ ca buddhyā prakalpyate tāta rasāyanābham |
sarvaṃ tu tannopakarotyathānte yatrātiramyā viṣamūrcchanaiva || 13 ||
[Analyze grammar]

viṣādayukto viṣamāmavasthā mupāgataḥ kāyavayovasāne |
bhāvānsmaransvāniha dharmariktān janturjarāvāniha dahyate'ntaḥ || 14 ||
[Analyze grammar]

kāmārthadharmāptikṛtāntarābhiḥ kriyābhirādau divasāni nītvā |
cetaścaladbarhiṇapicchalolaṃ viśrāntimāgacchatu kena puṃsaḥ || 15 ||
[Analyze grammar]

purogatairapyanavāptarūpaistaraṅgiṇītuṅgataraṅgakalpaiḥ |
kriyāphalairdaivavaśādupetairviḍambyate bhinnarucirhi lokaḥ || 16 ||
[Analyze grammar]

imānyamūnīhi vibhāvitāni kāryāṇyaparyantamanoramāṇi |
janasya jāyājanarañjanena javājjarāntaṃ jarayanti cetaḥ || 17 ||
[Analyze grammar]

parṇāni jīrṇāni yathā tarūṇāṃ sametya janmāśu layaṃ prayānti |
tathaiva lokāḥ svavivekahīnāḥ sametya gacchanti kuto'pyahobhiḥ || 18 ||
[Analyze grammar]

itastato dūrataraṃ vihṛtya praviśya gehaṃ divasāvasāne |
vivekilokāśrayasādhukarma rikte'hni rātrau ka upaiti nidrām || 19 ||
[Analyze grammar]

vidrāvite śatrujane samaste samāgatāyāmabhitaśca lakṣmyām |
sevyanta etāni sukhāni yāvattāvatsamāyāti kuto'pi mṛtyuḥ || 20 ||
[Analyze grammar]

kuto'pi saṃvardhitatuccharūpairbhāvairamībhiḥ kṣaṇanaṣṭadṛṣṭaiḥ |
viloḍyamānā janatā jagatyāṃ navetyupāyātamaho na pātam || 21 ||
[Analyze grammar]

priyāsubhiḥ kālamukhaṃ kriyante janaiḍakāste hatakarmabaddhāḥ |
yaiḥ pīnatāmeva balādupetya śarīrabādhena na te bhavanti || 22 ||
[Analyze grammar]

ajasramāgacchati satvaraivamanārataṃ gacchati satvaraiva |
kuto'pi lolā janatā jagatyāṃ taraṅgamālā kṣaṇabhaṅgureva || 23 ||
[Analyze grammar]

prāṇāpahāraikaparā narāṇāṃ mano manohāritayā haranti |
raktacchadāścañcalaṣaṭpadākṣyo viṣadrumālolalatāḥ striyaśca || 24 ||
[Analyze grammar]

ito'nyataścopagatā mudhaiva samānasaṃketanibaddhabhāvā |
yātrāsamāsaṃgasamā narāṇāṃ kalatramitravyavahāramāyā || 25 ||
[Analyze grammar]

pradīpaśāntiṣviva bhuktabhūridaśāsvatisnehanibandhanīṣu |
saṃsāramālāsu calācalāsu na jñāyate tattvamatāttvikīṣu || 26 ||
[Analyze grammar]

saṃsārasaṃrambhakucakrikeyaṃ prāvṛṭpayobudbudabhaṅgurapi |
asāvadhānasya janasya buddhau cirasthirapratyayamātanoti || 27 ||
[Analyze grammar]

śobhojjvalā daivavaśādvinaṣṭā guṇāḥ sthitāḥ saṃprati jarjaratve |
āśvāsanādūrataraṃ prayātā janasya hemanta ivāmbujasya || 28 ||
[Analyze grammar]

punaḥpunardaivavaśādupetya svadehabhāreṇa kṛtopakāraḥ |
vilūyate yatra taruḥ kuṭhārairāśvāsane tatra hi kaḥ prasaṅgaḥ || 29 ||
[Analyze grammar]

manoramasyāpyatidoṣavṛtterantarviṃghātāya samutthitasya |
viṣadrumasyeva janasya saṅgādāsādyate saṃprati mūrcchanaiva || 30 ||
[Analyze grammar]

kāstā dṛśo yāsu na santi doṣāḥ kāstā diśo yāsu na duḥkhadāhaḥ |
kāstāḥ prajā yāsu na bhaṅguratvaṃ kāstāḥ kriyā yāsu na nāma māyā || 31 ||
[Analyze grammar]

kalpābhidhānakṣaṇajīvino hi kalpaughasaṃkhyākalane viriñcayāḥ |
ataḥ kalāśālini kālajāle laghutvadīrghatvadhiyo'pyasatyāḥ || 32 ||
[Analyze grammar]

sarvatra pāṣāṇamayā mahīdhrā mṛdā mahī dārubhireva vṛkṣāḥ |
māṃsairjanāḥ pauruṣabaddhabhāvā nāpūrvamastīha vikārahīnam || 33 ||
[Analyze grammar]

ālokyate cetanayā'nuviddhā payonubaddho'stanayo nabhaḥ sthāḥ |
pṛthagvibhāgena padārthalakṣmyā etajjagannetaradasti kiṃcit || 34 ||
[Analyze grammar]

camatkṛtiśceha manasvilokacetaścamatkārakarī narāṇām |
svapne'pi sādho viṣayaṃ kadācitkeṣāṃcidabhyeti na citrarūpā || 35 ||
[Analyze grammar]

adyāpi yāte'pi ca kalpanāyā ākāśavallīphalavanmahattve |
udeti no lobhalavāhatānāmudāravṛttāntamayī kathaiva || 36 ||
[Analyze grammar]

ādātumicchanpadamuttamānāṃ svacetasaivāpahato'dya lokaḥ |
patatyaśaṅkaṃ paśuradrikūṭādānīlavallīphalavāñchayaiva || 37 ||
[Analyze grammar]

avāntaranyastanirarthakāṃśacchāyālatāpatraphalaprasūnāḥ |
śarīra eva kṣatasaṃpadaśca śvabhradrumā adyatanā narāśca || 38 ||
[Analyze grammar]

kvacijjanā mārdavasundareṣu kvacitkaṭhoreṣu ca saṃcaranti |
deśāntarāleṣu nirantareṣu vanāntakhaṇḍeṣviva kṛṣṇasārāḥ || 39 ||
[Analyze grammar]

dhāturnavāni divasaṃ prati bhīṣaṇāni ramyāṇi vā vilulitāntatamākulāni |
kāryāṇi kaṣṭaphalapākahatodayāni vismāpayanti na śavasya manāṃsi keṣām || 40 ||
[Analyze grammar]

janaḥ kāmāsakto vividhakukalāceṣṭanaparaḥ sa tu svapne'pyasmiñjagati sulabho nādya sujanaḥ |
kriyā duḥkhāsaṅgā'vidhuravidhurā nūnamakhilā na jāne netavyā kathamiva daśā jīvitamayī || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: