Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXVII

śrīrāma uvāca |
anyacca tātā'titarāmaramye manorame ceha jagatsvarūpe |
na kiṃcidāyāti tadarthajātaṃ yenātiviśrāntimupaiti cetaḥ || 1 ||
[Analyze grammar]

bālye gate kalpitakelilole manomṛge dāradarīṣu jīrṇe |
śarīrake jarjaratāṃ prayāte vidūyate kevalameva lokaḥ || 2 ||
[Analyze grammar]

jarātuṣārābhihatāṃ śarīrasarojinīṃ dūratare vimucya |
kṣaṇādgate jīvitacañcarīke janasya saṃsārasaro'vaśuṣkam || 3 ||
[Analyze grammar]

yadā yadā pākamupaiti nūnaṃ tadā tadeyaṃ ratimātanoti |
jarābharā'nalpanavaprasūnā vijarjarā kāyalatā narāṇām || 4 ||
[Analyze grammar]

tṛṣṇānadī sāratarapravāhagrastākhilānantapadārthajātā |
taṭasthasaṃtoṣasuvṛkṣamūlanikāṣadakṣā vahatīha loke || 5 ||
[Analyze grammar]

śārīranauścarmanibandhabaddhā bhavāmbudhāvālulitā bhramantī |
praloḍyate pañcabhirindriyākhyairadhobhavantī makarairadhīrā || 6 ||
[Analyze grammar]

tṛṣṇālatākānanacāriṇo'mī śākhāśataṃ kāmamahīruheṣu |
paribhramantaḥ kṣapayanti kālaṃ manomṛgā no phalamāpnuvanti || 7 ||
[Analyze grammar]

kṛcchreṣu dūrāstaviṣādamohāḥ svāsthyeṣu notsiktamanobhirāmāḥ |
sudurlabhāḥ saṃprati sundarībhiḥ ranāhatāntaḥkaraṇā mahāntaḥ || 8 ||
[Analyze grammar]

taranti mātaṅgaghaṭātaraṅgaṃ raṇāmbudhiṃ ye mayi te na śūrāḥ |
śūrāsta eveha manastaraṅgaṃ dehendriyāmbhodhimimaṃ taranti || 9 ||
[Analyze grammar]

akliṣṭaparyantaphalābhirāmā na dṛśyate kasyacideva kācit |
kriyādurāśāhatacittavṛttiryāmetya viśrāntimupaiti lokaḥ || 10 ||
[Analyze grammar]

kīrtyā jagaddikkuharaṃ pratāpaiḥ śriyā gṛhaṃ sattvabalena lakṣmīm |
ye pūrayantyakṣatadhairyabandhā na te jagatyāṃ sulabhā mahāntaḥ || 11 ||
[Analyze grammar]

apyantarasthaṃ giriśailabhittervajrālayābhyantarasaṃsthitaṃ vā |
sarvaṃ samāyānti sasiddhivegāḥ sarvāḥ śriyaḥ santatamāpadaśca || 12 ||
[Analyze grammar]

putrāśca dārāśca dhanaṃ ca buddhyā prakalpyate tāta rasāyanābham |
sarvaṃ tu tannopakarotyathānte yatrātiramyā viṣamūrcchanaiva || 13 ||
[Analyze grammar]

viṣādayukto viṣamāmavasthā mupāgataḥ kāyavayovasāne |
bhāvānsmaransvāniha dharmariktān janturjarāvāniha dahyate'ntaḥ || 14 ||
[Analyze grammar]

kāmārthadharmāptikṛtāntarābhiḥ kriyābhirādau divasāni nītvā |
cetaścaladbarhiṇapicchalolaṃ viśrāntimāgacchatu kena puṃsaḥ || 15 ||
[Analyze grammar]

purogatairapyanavāptarūpaistaraṅgiṇītuṅgataraṅgakalpaiḥ |
kriyāphalairdaivavaśādupetairviḍambyate bhinnarucirhi lokaḥ || 16 ||
[Analyze grammar]

imānyamūnīhi vibhāvitāni kāryāṇyaparyantamanoramāṇi |
janasya jāyājanarañjanena javājjarāntaṃ jarayanti cetaḥ || 17 ||
[Analyze grammar]

parṇāni jīrṇāni yathā tarūṇāṃ sametya janmāśu layaṃ prayānti |
tathaiva lokāḥ svavivekahīnāḥ sametya gacchanti kuto'pyahobhiḥ || 18 ||
[Analyze grammar]

itastato dūrataraṃ vihṛtya praviśya gehaṃ divasāvasāne |
vivekilokāśrayasādhukarma rikte'hni rātrau ka upaiti nidrām || 19 ||
[Analyze grammar]

vidrāvite śatrujane samaste samāgatāyāmabhitaśca lakṣmyām |
sevyanta etāni sukhāni yāvattāvatsamāyāti kuto'pi mṛtyuḥ || 20 ||
[Analyze grammar]

kuto'pi saṃvardhitatuccharūpairbhāvairamībhiḥ kṣaṇanaṣṭadṛṣṭaiḥ |
viloḍyamānā janatā jagatyāṃ navetyupāyātamaho na pātam || 21 ||
[Analyze grammar]

priyāsubhiḥ kālamukhaṃ kriyante janaiḍakāste hatakarmabaddhāḥ |
yaiḥ pīnatāmeva balādupetya śarīrabādhena na te bhavanti || 22 ||
[Analyze grammar]

ajasramāgacchati satvaraivamanārataṃ gacchati satvaraiva |
kuto'pi lolā janatā jagatyāṃ taraṅgamālā kṣaṇabhaṅgureva || 23 ||
[Analyze grammar]

prāṇāpahāraikaparā narāṇāṃ mano manohāritayā haranti |
raktacchadāścañcalaṣaṭpadākṣyo viṣadrumālolalatāḥ striyaśca || 24 ||
[Analyze grammar]

ito'nyataścopagatā mudhaiva samānasaṃketanibaddhabhāvā |
yātrāsamāsaṃgasamā narāṇāṃ kalatramitravyavahāramāyā || 25 ||
[Analyze grammar]

pradīpaśāntiṣviva bhuktabhūridaśāsvatisnehanibandhanīṣu |
saṃsāramālāsu calācalāsu na jñāyate tattvamatāttvikīṣu || 26 ||
[Analyze grammar]

saṃsārasaṃrambhakucakrikeyaṃ prāvṛṭpayobudbudabhaṅgurapi |
asāvadhānasya janasya buddhau cirasthirapratyayamātanoti || 27 ||
[Analyze grammar]

śobhojjvalā daivavaśādvinaṣṭā guṇāḥ sthitāḥ saṃprati jarjaratve |
āśvāsanādūrataraṃ prayātā janasya hemanta ivāmbujasya || 28 ||
[Analyze grammar]

punaḥpunardaivavaśādupetya svadehabhāreṇa kṛtopakāraḥ |
vilūyate yatra taruḥ kuṭhārairāśvāsane tatra hi kaḥ prasaṅgaḥ || 29 ||
[Analyze grammar]

manoramasyāpyatidoṣavṛtterantarviṃghātāya samutthitasya |
viṣadrumasyeva janasya saṅgādāsādyate saṃprati mūrcchanaiva || 30 ||
[Analyze grammar]

kāstā dṛśo yāsu na santi doṣāḥ kāstā diśo yāsu na duḥkhadāhaḥ |
kāstāḥ prajā yāsu na bhaṅguratvaṃ kāstāḥ kriyā yāsu na nāma māyā || 31 ||
[Analyze grammar]

kalpābhidhānakṣaṇajīvino hi kalpaughasaṃkhyākalane viriñcayāḥ |
ataḥ kalāśālini kālajāle laghutvadīrghatvadhiyo'pyasatyāḥ || 32 ||
[Analyze grammar]

sarvatra pāṣāṇamayā mahīdhrā mṛdā mahī dārubhireva vṛkṣāḥ |
māṃsairjanāḥ pauruṣabaddhabhāvā nāpūrvamastīha vikārahīnam || 33 ||
[Analyze grammar]

ālokyate cetanayā'nuviddhā payonubaddho'stanayo nabhaḥ sthāḥ |
pṛthagvibhāgena padārthalakṣmyā etajjagannetaradasti kiṃcit || 34 ||
[Analyze grammar]

camatkṛtiśceha manasvilokacetaścamatkārakarī narāṇām |
svapne'pi sādho viṣayaṃ kadācitkeṣāṃcidabhyeti na citrarūpā || 35 ||
[Analyze grammar]

adyāpi yāte'pi ca kalpanāyā ākāśavallīphalavanmahattve |
udeti no lobhalavāhatānāmudāravṛttāntamayī kathaiva || 36 ||
[Analyze grammar]

ādātumicchanpadamuttamānāṃ svacetasaivāpahato'dya lokaḥ |
patatyaśaṅkaṃ paśuradrikūṭādānīlavallīphalavāñchayaiva || 37 ||
[Analyze grammar]

avāntaranyastanirarthakāṃśacchāyālatāpatraphalaprasūnāḥ |
śarīra eva kṣatasaṃpadaśca śvabhradrumā adyatanā narāśca || 38 ||
[Analyze grammar]

kvacijjanā mārdavasundareṣu kvacitkaṭhoreṣu ca saṃcaranti |
deśāntarāleṣu nirantareṣu vanāntakhaṇḍeṣviva kṛṣṇasārāḥ || 39 ||
[Analyze grammar]

dhāturnavāni divasaṃ prati bhīṣaṇāni ramyāṇi vā vilulitāntatamākulāni |
kāryāṇi kaṣṭaphalapākahatodayāni vismāpayanti na śavasya manāṃsi keṣām || 40 ||
[Analyze grammar]

janaḥ kāmāsakto vividhakukalāceṣṭanaparaḥ sa tu svapne'pyasmiñjagati sulabho nādya sujanaḥ |
kriyā duḥkhāsaṅgā'vidhuravidhurā nūnamakhilā na jāne netavyā kathamiva daśā jīvitamayī || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: