Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXVI

śrīrāma uvāca |
vṛtte'sminnevameteṣāṃ kālādīnāṃ mahāmune |
saṃsāranāmni kaivāsthā mādṛśānāṃ vadatviha || 1 ||
[Analyze grammar]

vikrītā iva tiṣṭhāma etairdaivādibhirvayam |
mune prapañcaracanairmugdhā vanamṛgā iva || 2 ||
[Analyze grammar]

eṣo'nāryasamāmnāyaḥ kālaḥ kavalanonmukhaḥ |
jagatyavirataṃ lokaṃ pātayatyāpadarṇave || 3 ||
[Analyze grammar]

dahatyantardurāśābhirdevo dāruṇaceṣṭayā |
lokamuṣṇaprakāśābhijvālābhirdahano yathā || 4 ||
[Analyze grammar]

dhṛtiṃ vidhurayatyeṣā maryādārūpavallabhā |
strītvātsvabhāvacapalā niyatirniyatonmukhī || 5 ||
[Analyze grammar]

grasate'virataṃ bhūtajālaṃ sarpa ivānilam |
kṛtāntaḥ karkaśācāro jarāṃ nītvā'jaraṃ vapuḥ || 6 ||
[Analyze grammar]

yamo nirghṛṇarājendro nārtaṃ nāmānukampate |
sarvabhūtadayodāro jano durlabhatāṃ gataḥ || 7 ||
[Analyze grammar]

sarvā eva mune phalguvibhavā bhūtajātayaḥ |
duḥkhāyaiva durantāya dāruṇā bhogabhūmayaḥ || 8 ||
[Analyze grammar]

āyuratyantacapalaṃ mṛtyurekāntaniṣṭhuraḥ |
tāruṇyaṃ cātitaralaṃ bālyaṃ jaḍatayā hṛtam || 9 ||
[Analyze grammar]

kalākalaṅkito loko bandhavo bhavabandhanam |
bhogā bhavamahārogāstṛṣṇāśca mṛgatṛṣṇikāḥ || 10 ||
[Analyze grammar]

śatravaścendriyāṇyeva satyaṃ yātamasatyatām |
praharatyātmanaivātmā manasaiva mano ripuḥ || 11 ||
[Analyze grammar]

ahaṃkāraḥ kalaṅkāya buddhayaḥ paripelavāḥ |
kriyā duṣphaladāyinyo līlāḥ strīniṣṭhatāṃ gatāḥ || 12 ||
[Analyze grammar]

vāñchāviṣayaśālinyaḥ saccamatkṛtayaḥ kṣatāḥ |
nāryo doṣapatākinyo rasā nīrasatāṃ gatāḥ || 13 ||
[Analyze grammar]

vastvavastutayā jñātaṃ dattaṃ cittamahaṃkṛtau |
abhāvavedhitā bhāvā bhāvānto nādhigamyate || 14 ||
[Analyze grammar]

tapyate kevalaṃ sādho matirākulitāntarā |
rāgarogo vilasati virāgo nopagacchati || 15 ||
[Analyze grammar]

rajoguṇahatā dṛṣṭistamaḥ saṃparivardhate |
na cādhigamyate sattvaṃ tattvamatyantadūrataḥ || 16 ||
[Analyze grammar]

sthitirasthiratāṃ yātā mṛtirāgamanonmukhī |
dhṛtirvaidhuryamāyātā ratirnityamavastuni || 17 ||
[Analyze grammar]

matirmāndyena malinā pātaikaparamaṃ vapuḥ |
jvalatīva jarā dehe pratisphurati duṣkṛtam || 18 ||
[Analyze grammar]

yatnena yāti yuvatā dūre sajjanasaṃgatiḥ |
gatirna vidyate kācitkvacinnodeti satyatā || 19 ||
[Analyze grammar]

mano vimuhyatīvāntarmuditā dūratāṃ gatā |
nojjvalā karuṇodeti dūrādāyāti nīcatā || 20 ||
[Analyze grammar]

dhīratā'dhīratāmeti pātotpātaparo janaḥ |
sulabho durjanāśleṣo durlabhaḥ satsamāgamaḥ || 21 ||
[Analyze grammar]

āgamāpāyino bhāvā bhāvanā bhavabandhanī |
nīyate kevalaṃ kvāpi nityaṃ bhūtaparamparā || 22 ||
[Analyze grammar]

diśo'pi hi na dṛśyante deśo'pyanyāpadeśabhāk |
śailā api viśīryante kaivāsthā mādṛśe jane || 23 ||
[Analyze grammar]

adyate sattayāpi dyaurbhu'vana cāpi ūyate |
dharāpi yāti vaidhuryaṃ kevāsthā mādṛśe jane || 24 ||
[Analyze grammar]

śuṣyantyapi samudrāśca śīryante tārakā api |
siddhā api vinaśyanti kaivāsthā mādṛśe jane || 25 ||
[Analyze grammar]

dānavā api dīryante dhruvo'pyadhruvajīvitaḥ |
amarā api māryante kaivāsthā mādṛśe jane || 26 ||
[Analyze grammar]

śakro'pyākramyate vakrairyamo'pi hi niyamyate |
vāyurapyetyavāyutvaṃ kaivāsthā mādṛśe jane || 27 ||
[Analyze grammar]

somo'pi vyomatāṃ yāti mārtaṇḍo'pyeti khaṇḍatām |
magnatāmagnirapyeti kaivāsthā mādṛśe jane || 28 ||
[Analyze grammar]

parameṣṭhyapi niṣṭhāvānhriyate hīrarapyajaḥ |
bhavo'pyabhāvamāyāti kaivāsthā mādṛśe jane || 29 ||
[Analyze grammar]

kālaḥ saṃkālyate yena niyatiścāpi nīyate |
khamapyālīyate'nantaṃ kaivāsthā mādṛśe jane || 30 ||
[Analyze grammar]

aśrāvyāvācyadurdarśatattvenājñātamūrtinā |
bhuvanāni viḍambyante kenacidbhramadāyinā || 31 ||
[Analyze grammar]

ahaṃkārakalāmetya sarvatrāntaravāsinā |
na so'sti triṣu lokeṣu yasteneha na bādhyate || 32 ||
[Analyze grammar]

śilāśailakavapreṣu sāśvabhūto divākaraḥ |
vanapāṣāṇavannityamavaśaḥ paricodyate || 33 ||
[Analyze grammar]

dharāgolakamantasthasurāsuragaṇāspadam |
veṣṭyate dhiṣṇyacakreṇa pakvākṣoṭamiva tvacā || 34 ||
[Analyze grammar]

divi devā bhuvi narāḥ pātāleṣu ca bhoginaḥ |
kalpitāḥ kalpamātreṇa nīyante jarjarāṃ daśām || 35 ||
[Analyze grammar]

kāmaśca jagadīśānaraṇalabdhaparākramaḥ |
akrameṇaiva vikrānto lokamākramya valgati || 36 ||
[Analyze grammar]

vasanto mattamātaṅgo madaiḥ kusumavarṣaṇaiḥ |
āmoditakakupcakraśceto nayati cāpalam || 37 ||
[Analyze grammar]

anuraktāṅganālolalocanālokitākṛti |
svasthīkartuṃ manaḥ śakto na viveko mahānapi || 38 ||
[Analyze grammar]

paropakārakāriṇyā parārtiparitaptayā |
buddha eva sukhī manye svātmaśītalayā dhiyā || 39 ||
[Analyze grammar]

utpannadhvaṃsinaḥ kālavaḍavānalapātinaḥ |
saṃkhyātuṃ kena śakyante kallolā jīvitāmbudhau || 40 ||
[Analyze grammar]

sarva eva narā mohāddurāśāpāśapāśinaḥ |
doṣagulmakasāraṅgā viśīrṇā janmajaṅgale |
saṃkṣīyate jagati janmaparamparāsu lokasya tairiha kukarmabhirāyuretat || 41 ||
[Analyze grammar]

ākāśapādapalatākṛtapāśakalpaṃ yeṣāṃ phalaṃ nahi vicāravido'pi vidmaḥ || 42 ||
[Analyze grammar]

adyotsavo'yamṛtureṣa tatheha yātrā te bandhavaḥ sukhamidaṃ saviśeṣabhogam |
itthaṃ mudhaiva kalayansuvikalpajālamālolapelavamatirgalatīha lokaḥ || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: