Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXVI

śrīrāma uvāca |
vṛtte'sminnevameteṣāṃ kālādīnāṃ mahāmune |
saṃsāranāmni kaivāsthā mādṛśānāṃ vadatviha || 1 ||
[Analyze grammar]

vikrītā iva tiṣṭhāma etairdaivādibhirvayam |
mune prapañcaracanairmugdhā vanamṛgā iva || 2 ||
[Analyze grammar]

eṣo'nāryasamāmnāyaḥ kālaḥ kavalanonmukhaḥ |
jagatyavirataṃ lokaṃ pātayatyāpadarṇave || 3 ||
[Analyze grammar]

dahatyantardurāśābhirdevo dāruṇaceṣṭayā |
lokamuṣṇaprakāśābhijvālābhirdahano yathā || 4 ||
[Analyze grammar]

dhṛtiṃ vidhurayatyeṣā maryādārūpavallabhā |
strītvātsvabhāvacapalā niyatirniyatonmukhī || 5 ||
[Analyze grammar]

grasate'virataṃ bhūtajālaṃ sarpa ivānilam |
kṛtāntaḥ karkaśācāro jarāṃ nītvā'jaraṃ vapuḥ || 6 ||
[Analyze grammar]

yamo nirghṛṇarājendro nārtaṃ nāmānukampate |
sarvabhūtadayodāro jano durlabhatāṃ gataḥ || 7 ||
[Analyze grammar]

sarvā eva mune phalguvibhavā bhūtajātayaḥ |
duḥkhāyaiva durantāya dāruṇā bhogabhūmayaḥ || 8 ||
[Analyze grammar]

āyuratyantacapalaṃ mṛtyurekāntaniṣṭhuraḥ |
tāruṇyaṃ cātitaralaṃ bālyaṃ jaḍatayā hṛtam || 9 ||
[Analyze grammar]

kalākalaṅkito loko bandhavo bhavabandhanam |
bhogā bhavamahārogāstṛṣṇāśca mṛgatṛṣṇikāḥ || 10 ||
[Analyze grammar]

śatravaścendriyāṇyeva satyaṃ yātamasatyatām |
praharatyātmanaivātmā manasaiva mano ripuḥ || 11 ||
[Analyze grammar]

ahaṃkāraḥ kalaṅkāya buddhayaḥ paripelavāḥ |
kriyā duṣphaladāyinyo līlāḥ strīniṣṭhatāṃ gatāḥ || 12 ||
[Analyze grammar]

vāñchāviṣayaśālinyaḥ saccamatkṛtayaḥ kṣatāḥ |
nāryo doṣapatākinyo rasā nīrasatāṃ gatāḥ || 13 ||
[Analyze grammar]

vastvavastutayā jñātaṃ dattaṃ cittamahaṃkṛtau |
abhāvavedhitā bhāvā bhāvānto nādhigamyate || 14 ||
[Analyze grammar]

tapyate kevalaṃ sādho matirākulitāntarā |
rāgarogo vilasati virāgo nopagacchati || 15 ||
[Analyze grammar]

rajoguṇahatā dṛṣṭistamaḥ saṃparivardhate |
na cādhigamyate sattvaṃ tattvamatyantadūrataḥ || 16 ||
[Analyze grammar]

sthitirasthiratāṃ yātā mṛtirāgamanonmukhī |
dhṛtirvaidhuryamāyātā ratirnityamavastuni || 17 ||
[Analyze grammar]

matirmāndyena malinā pātaikaparamaṃ vapuḥ |
jvalatīva jarā dehe pratisphurati duṣkṛtam || 18 ||
[Analyze grammar]

yatnena yāti yuvatā dūre sajjanasaṃgatiḥ |
gatirna vidyate kācitkvacinnodeti satyatā || 19 ||
[Analyze grammar]

mano vimuhyatīvāntarmuditā dūratāṃ gatā |
nojjvalā karuṇodeti dūrādāyāti nīcatā || 20 ||
[Analyze grammar]

dhīratā'dhīratāmeti pātotpātaparo janaḥ |
sulabho durjanāśleṣo durlabhaḥ satsamāgamaḥ || 21 ||
[Analyze grammar]

āgamāpāyino bhāvā bhāvanā bhavabandhanī |
nīyate kevalaṃ kvāpi nityaṃ bhūtaparamparā || 22 ||
[Analyze grammar]

diśo'pi hi na dṛśyante deśo'pyanyāpadeśabhāk |
śailā api viśīryante kaivāsthā mādṛśe jane || 23 ||
[Analyze grammar]

adyate sattayāpi dyaurbhu'vana cāpi ūyate |
dharāpi yāti vaidhuryaṃ kevāsthā mādṛśe jane || 24 ||
[Analyze grammar]

śuṣyantyapi samudrāśca śīryante tārakā api |
siddhā api vinaśyanti kaivāsthā mādṛśe jane || 25 ||
[Analyze grammar]

dānavā api dīryante dhruvo'pyadhruvajīvitaḥ |
amarā api māryante kaivāsthā mādṛśe jane || 26 ||
[Analyze grammar]

śakro'pyākramyate vakrairyamo'pi hi niyamyate |
vāyurapyetyavāyutvaṃ kaivāsthā mādṛśe jane || 27 ||
[Analyze grammar]

somo'pi vyomatāṃ yāti mārtaṇḍo'pyeti khaṇḍatām |
magnatāmagnirapyeti kaivāsthā mādṛśe jane || 28 ||
[Analyze grammar]

parameṣṭhyapi niṣṭhāvānhriyate hīrarapyajaḥ |
bhavo'pyabhāvamāyāti kaivāsthā mādṛśe jane || 29 ||
[Analyze grammar]

kālaḥ saṃkālyate yena niyatiścāpi nīyate |
khamapyālīyate'nantaṃ kaivāsthā mādṛśe jane || 30 ||
[Analyze grammar]

aśrāvyāvācyadurdarśatattvenājñātamūrtinā |
bhuvanāni viḍambyante kenacidbhramadāyinā || 31 ||
[Analyze grammar]

ahaṃkārakalāmetya sarvatrāntaravāsinā |
na so'sti triṣu lokeṣu yasteneha na bādhyate || 32 ||
[Analyze grammar]

śilāśailakavapreṣu sāśvabhūto divākaraḥ |
vanapāṣāṇavannityamavaśaḥ paricodyate || 33 ||
[Analyze grammar]

dharāgolakamantasthasurāsuragaṇāspadam |
veṣṭyate dhiṣṇyacakreṇa pakvākṣoṭamiva tvacā || 34 ||
[Analyze grammar]

divi devā bhuvi narāḥ pātāleṣu ca bhoginaḥ |
kalpitāḥ kalpamātreṇa nīyante jarjarāṃ daśām || 35 ||
[Analyze grammar]

kāmaśca jagadīśānaraṇalabdhaparākramaḥ |
akrameṇaiva vikrānto lokamākramya valgati || 36 ||
[Analyze grammar]

vasanto mattamātaṅgo madaiḥ kusumavarṣaṇaiḥ |
āmoditakakupcakraśceto nayati cāpalam || 37 ||
[Analyze grammar]

anuraktāṅganālolalocanālokitākṛti |
svasthīkartuṃ manaḥ śakto na viveko mahānapi || 38 ||
[Analyze grammar]

paropakārakāriṇyā parārtiparitaptayā |
buddha eva sukhī manye svātmaśītalayā dhiyā || 39 ||
[Analyze grammar]

utpannadhvaṃsinaḥ kālavaḍavānalapātinaḥ |
saṃkhyātuṃ kena śakyante kallolā jīvitāmbudhau || 40 ||
[Analyze grammar]

sarva eva narā mohāddurāśāpāśapāśinaḥ |
doṣagulmakasāraṅgā viśīrṇā janmajaṅgale |
saṃkṣīyate jagati janmaparamparāsu lokasya tairiha kukarmabhirāyuretat || 41 ||
[Analyze grammar]

ākāśapādapalatākṛtapāśakalpaṃ yeṣāṃ phalaṃ nahi vicāravido'pi vidmaḥ || 42 ||
[Analyze grammar]

adyotsavo'yamṛtureṣa tatheha yātrā te bandhavaḥ sukhamidaṃ saviśeṣabhogam |
itthaṃ mudhaiva kalayansuvikalpajālamālolapelavamatirgalatīha lokaḥ || 43 ||
[Analyze grammar]

Other print editions:

Also see the following print editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: