Yoga Vasistha [sanskrit]
223,437 words | ISBN-10: 8171101519
The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.
Chapter XXVI
śrīrāma uvāca |
vṛtte'sminnevameteṣāṃ kālādīnāṃ mahāmune |
saṃsāranāmni kaivāsthā mādṛśānāṃ vadatviha || 1 ||
[Analyze grammar]
vikrītā iva tiṣṭhāma etairdaivādibhirvayam |
mune prapañcaracanairmugdhā vanamṛgā iva || 2 ||
[Analyze grammar]
eṣo'nāryasamāmnāyaḥ kālaḥ kavalanonmukhaḥ |
jagatyavirataṃ lokaṃ pātayatyāpadarṇave || 3 ||
[Analyze grammar]
dahatyantardurāśābhirdevo dāruṇaceṣṭayā |
lokamuṣṇaprakāśābhijvālābhirdahano yathā || 4 ||
[Analyze grammar]
dhṛtiṃ vidhurayatyeṣā maryādārūpavallabhā |
strītvātsvabhāvacapalā niyatirniyatonmukhī || 5 ||
[Analyze grammar]
grasate'virataṃ bhūtajālaṃ sarpa ivānilam |
kṛtāntaḥ karkaśācāro jarāṃ nītvā'jaraṃ vapuḥ || 6 ||
[Analyze grammar]
yamo nirghṛṇarājendro nārtaṃ nāmānukampate |
sarvabhūtadayodāro jano durlabhatāṃ gataḥ || 7 ||
[Analyze grammar]
sarvā eva mune phalguvibhavā bhūtajātayaḥ |
duḥkhāyaiva durantāya dāruṇā bhogabhūmayaḥ || 8 ||
[Analyze grammar]
āyuratyantacapalaṃ mṛtyurekāntaniṣṭhuraḥ |
tāruṇyaṃ cātitaralaṃ bālyaṃ jaḍatayā hṛtam || 9 ||
[Analyze grammar]
kalākalaṅkito loko bandhavo bhavabandhanam |
bhogā bhavamahārogāstṛṣṇāśca mṛgatṛṣṇikāḥ || 10 ||
[Analyze grammar]
śatravaścendriyāṇyeva satyaṃ yātamasatyatām |
praharatyātmanaivātmā manasaiva mano ripuḥ || 11 ||
[Analyze grammar]
ahaṃkāraḥ kalaṅkāya buddhayaḥ paripelavāḥ |
kriyā duṣphaladāyinyo līlāḥ strīniṣṭhatāṃ gatāḥ || 12 ||
[Analyze grammar]
vāñchāviṣayaśālinyaḥ saccamatkṛtayaḥ kṣatāḥ |
nāryo doṣapatākinyo rasā nīrasatāṃ gatāḥ || 13 ||
[Analyze grammar]
vastvavastutayā jñātaṃ dattaṃ cittamahaṃkṛtau |
abhāvavedhitā bhāvā bhāvānto nādhigamyate || 14 ||
[Analyze grammar]
tapyate kevalaṃ sādho matirākulitāntarā |
rāgarogo vilasati virāgo nopagacchati || 15 ||
[Analyze grammar]
rajoguṇahatā dṛṣṭistamaḥ saṃparivardhate |
na cādhigamyate sattvaṃ tattvamatyantadūrataḥ || 16 ||
[Analyze grammar]
sthitirasthiratāṃ yātā mṛtirāgamanonmukhī |
dhṛtirvaidhuryamāyātā ratirnityamavastuni || 17 ||
[Analyze grammar]
matirmāndyena malinā pātaikaparamaṃ vapuḥ |
jvalatīva jarā dehe pratisphurati duṣkṛtam || 18 ||
[Analyze grammar]
yatnena yāti yuvatā dūre sajjanasaṃgatiḥ |
gatirna vidyate kācitkvacinnodeti satyatā || 19 ||
[Analyze grammar]
mano vimuhyatīvāntarmuditā dūratāṃ gatā |
nojjvalā karuṇodeti dūrādāyāti nīcatā || 20 ||
[Analyze grammar]
dhīratā'dhīratāmeti pātotpātaparo janaḥ |
sulabho durjanāśleṣo durlabhaḥ satsamāgamaḥ || 21 ||
[Analyze grammar]
āgamāpāyino bhāvā bhāvanā bhavabandhanī |
nīyate kevalaṃ kvāpi nityaṃ bhūtaparamparā || 22 ||
[Analyze grammar]
diśo'pi hi na dṛśyante deśo'pyanyāpadeśabhāk |
śailā api viśīryante kaivāsthā mādṛśe jane || 23 ||
[Analyze grammar]
adyate sattayāpi dyaurbhu'vana cāpi ūyate |
dharāpi yāti vaidhuryaṃ kevāsthā mādṛśe jane || 24 ||
[Analyze grammar]
śuṣyantyapi samudrāśca śīryante tārakā api |
siddhā api vinaśyanti kaivāsthā mādṛśe jane || 25 ||
[Analyze grammar]
dānavā api dīryante dhruvo'pyadhruvajīvitaḥ |
amarā api māryante kaivāsthā mādṛśe jane || 26 ||
[Analyze grammar]
śakro'pyākramyate vakrairyamo'pi hi niyamyate |
vāyurapyetyavāyutvaṃ kaivāsthā mādṛśe jane || 27 ||
[Analyze grammar]
somo'pi vyomatāṃ yāti mārtaṇḍo'pyeti khaṇḍatām |
magnatāmagnirapyeti kaivāsthā mādṛśe jane || 28 ||
[Analyze grammar]
parameṣṭhyapi niṣṭhāvānhriyate hīrarapyajaḥ |
bhavo'pyabhāvamāyāti kaivāsthā mādṛśe jane || 29 ||
[Analyze grammar]
kālaḥ saṃkālyate yena niyatiścāpi nīyate |
khamapyālīyate'nantaṃ kaivāsthā mādṛśe jane || 30 ||
[Analyze grammar]
aśrāvyāvācyadurdarśatattvenājñātamūrtinā |
bhuvanāni viḍambyante kenacidbhramadāyinā || 31 ||
[Analyze grammar]
ahaṃkārakalāmetya sarvatrāntaravāsinā |
na so'sti triṣu lokeṣu yasteneha na bādhyate || 32 ||
[Analyze grammar]
śilāśailakavapreṣu sāśvabhūto divākaraḥ |
vanapāṣāṇavannityamavaśaḥ paricodyate || 33 ||
[Analyze grammar]
dharāgolakamantasthasurāsuragaṇāspadam |
veṣṭyate dhiṣṇyacakreṇa pakvākṣoṭamiva tvacā || 34 ||
[Analyze grammar]
divi devā bhuvi narāḥ pātāleṣu ca bhoginaḥ |
kalpitāḥ kalpamātreṇa nīyante jarjarāṃ daśām || 35 ||
[Analyze grammar]
kāmaśca jagadīśānaraṇalabdhaparākramaḥ |
akrameṇaiva vikrānto lokamākramya valgati || 36 ||
[Analyze grammar]
vasanto mattamātaṅgo madaiḥ kusumavarṣaṇaiḥ |
āmoditakakupcakraśceto nayati cāpalam || 37 ||
[Analyze grammar]
anuraktāṅganālolalocanālokitākṛti |
svasthīkartuṃ manaḥ śakto na viveko mahānapi || 38 ||
[Analyze grammar]
paropakārakāriṇyā parārtiparitaptayā |
buddha eva sukhī manye svātmaśītalayā dhiyā || 39 ||
[Analyze grammar]
utpannadhvaṃsinaḥ kālavaḍavānalapātinaḥ |
saṃkhyātuṃ kena śakyante kallolā jīvitāmbudhau || 40 ||
[Analyze grammar]
sarva eva narā mohāddurāśāpāśapāśinaḥ |
doṣagulmakasāraṅgā viśīrṇā janmajaṅgale |
saṃkṣīyate jagati janmaparamparāsu lokasya tairiha kukarmabhirāyuretat || 41 ||
[Analyze grammar]
ākāśapādapalatākṛtapāśakalpaṃ yeṣāṃ phalaṃ nahi vicāravido'pi vidmaḥ || 42 ||
[Analyze grammar]
adyotsavo'yamṛtureṣa tatheha yātrā te bandhavaḥ sukhamidaṃ saviśeṣabhogam |
itthaṃ mudhaiva kalayansuvikalpajālamālolapelavamatirgalatīha lokaḥ || 43 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXVI
Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)
Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)
[યોગ વસિષ્ઠએ] 9788192776460.
Buy now!
Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)
Set of 4 Volumes; 9789383972142.
Buy now!
The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)
Set of 2 Volumes; Khemraj Edition.
Buy now!