Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXVIII

śrīrāma uvāca |
yaccedaṃ dṛśyate kiṃcijjagatsthāvarajaṃgamam |
tatsarvamasthiraṃ brahmansvapnasaṃgamasaṃnibham || 1 ||
[Analyze grammar]

śuṣkasāgarasaṃkāśo nikhāto yo'dya dṛśyate |
sa prātarabhrasaṃvīto nagaḥ saṃpadyate mune || 2 ||
[Analyze grammar]

yo vanavyūhavistīrṇo vilīḍhagagano mahān |
dinaireva sa yātyurvīsamatāṃ kūpatāṃ ca vā || 3 ||
[Analyze grammar]

yadaṅgamadya saṃvītaṃ kauśeyasragvilepanaiḥ |
digambaraṃ tadeva śvo dūre viśaritā'vaṭe || 4 ||
[Analyze grammar]

yatrādya nagaraṃ dṛṣṭaṃ vicitrācāracañcalam |
tatraivodeti divasaiḥ saṃśūnyāraṇyadharmatā || 5 ||
[Analyze grammar]

yaḥ pumānadya tejasvī maṇḍalānyadhitiṣṭhati |
sa bhasmakūṭatāṃ rājandivasairadhigacchati || 6 ||
[Analyze grammar]

araṇyānī mahābhīmā yā nabhomaṇḍalopamā |
patākācchāditākāśā saiva saṃpadyate purī || 7 ||
[Analyze grammar]

yā latāvalitā bhīmā bhātyadya vipināvalī |
divasaireva sā yāti punarmarumahīpadam || 8 ||
[Analyze grammar]

salilaṃ sthalatāṃ yāti sthalībhavati vāribhūḥ |
viparyasyati sarvaṃ hi sakāṣṭhāmbutṛṇaṃ jagat || 9 ||
[Analyze grammar]

anityaṃ yauvanaṃ bālyaṃ śarīraṃ dravyasaṃcayāḥ |
bhāvādbhāvāntaraṃ yānti taraṅgavadanāratam || 10 ||
[Analyze grammar]

vātāntardīpakaśikhālolaṃ jagati jīvitam |
taḍitsphuraṇasaṃkāśā padārthaśrīrjagatrtraye || 11 ||
[Analyze grammar]

viparyāsamiyaṃ yāti bhūribhūtaparamparā |
bījarāśirivājasraṃ pūryamāṇaḥ punaḥpunaḥ || 12 ||
[Analyze grammar]

manaḥpavanaparyastabhūribhūtarajaḥpaṭā |
pātotpātaparāvartaparābhinayabhūṣitā || 13 ||
[Analyze grammar]

ālakṣyate sthitiriyaṃ jāgatī janitabhramā |
nṛttāveśavivṛtteva saṃsārārabhaṭīnaṭī || 14 ||
[Analyze grammar]

gandharvanagarākāraviparyāsavidhāyinī |
apāṅgabhaṅgurodāravyavahāramanoramā || 15 ||
[Analyze grammar]

taḍittaralamālokamātanvānā punaḥpunaḥ |
saṃsāraracanā rājannṛttasakteva rājate || 16 ||
[Analyze grammar]

divasāste mahāntaste saṃpadastāḥ kriyāśca tāḥ |
sarvaṃ smṛtipathaṃ yātaṃ yāmo vayamapi kṣaṇāt || 17 ||
[Analyze grammar]

pratyahaṃ kṣayamāyāti pratyahaṃ jāyate punaḥ |
adyāpi hatarūpāyā nānto'syā dagdhasaṃsṛteḥ || 18 ||
[Analyze grammar]

tiryaktvaṃ puruṣā yānti tiryañco naratāmapi |
devāścādevatāṃ yānti kimiveha vibho sthiram || 19 ||
[Analyze grammar]

racayanraśmijālena rātryahāni punaḥpunaḥ |
ativāhya raviḥ kālo vināśāvadhimīkṣate || 20 ||
[Analyze grammar]

brahmā viṣṇuśca rudraśca sarvā vā bhūtajātayaḥ |
nāśamevānudhāvanti salilānīva vāḍavam || 21 ||
[Analyze grammar]

dyauḥ kṣamā vāyurākāśaṃ parvatāḥ sarito diśaḥ |
vināśavāḍavasyaitatsarvaṃ saṃśuṣkamindhanam || 22 ||
[Analyze grammar]

dhanāni bāndhavā bhṛtyā mitrāṇi vibhavāśca ye |
vināśabhayabhītasya sarvaṃ nīrasatāṃ gatam || 23 ||
[Analyze grammar]

svadante tāvadevaite bhāvā jagati dhīmate |
yāvatsmṛtipathaṃ yāti na vināśakurākṣasaḥ || 24 ||
[Analyze grammar]

kṣaṇamaiśvaryamāyāti kṣaṇameti daridratām |
kṣaṇaṃ vigatarogatvaṃ kṣaṇamāgatarogatām || 25 ||
[Analyze grammar]

pratikṣaṇaviparyāsadāyinā nihatātmanā |
jagadbhrameṇa ke nāma dhīmanto hi na mohitāḥ || 26 ||
[Analyze grammar]

tamaḥpaṅkasamālabdhaṃ kṣaṇamākāśamaṇḍalam |
kṣaṇa kanakaniṣyandakomalālokasundaram || 27 ||
[Analyze grammar]

kṣaṇaṃ jaladanīlābjamālāvalitakoṭaram |
kṣraṇamuḍḍāmararavaṃ kṣaṇaṃ mūkamiva sthitam || 28 ||
[Analyze grammar]

kṣaṇaṃ tārāviracitaṃ kṣaṇamarkeṇa bhūṣitam |
kṣaṇamindukṛtāhlādaṃ kṣaṇaṃ sarvabahiṣkṛtam || 29 ||
[Analyze grammar]

āgamāpāyaparayā kṣaṇasaṃsthitināśayā |
na bibheti hi saṃsāre dhīro'pi ka ivānayā || 30 ||
[Analyze grammar]

āpadaḥ kṣaṇamāyānti kṣaṇamāyānti saṃpadaḥ |
kṣaṇaṃ janma kṣaṇaṃ mṛtyurmune kimiva na kṣaṇam || 31 ||
[Analyze grammar]

prāgāsīdanya eveha jātastvanyo naro dinaiḥ |
sadaikarūpaṃ bhagavankiṃcidasti na susthiram || 32 ||
[Analyze grammar]

ghaṭasya paṭatā dṛṣṭā paṭasyāpi ghaṭasthitiḥ |
na tadasti na yaddṛṣṭaṃ viparyasyati saṃsṛtau || 33 ||
[Analyze grammar]

tanotyutpādayatyatti nihatyāsṛjati kramāt |
satataṃ rātryahānīva nivartante naraṃ prati || 34 ||
[Analyze grammar]

aśūreṇa hataḥ śūra ekenāpi hataṃ śatam |
prākṛtāḥ prabhutāṃ yātāḥ sarvamāvartyate jagat || 35 ||
[Analyze grammar]

janateyaṃ viparyāsamajasramanugacchati |
jaḍaspandaparāmarśāttaraṅgāṇāmivāvalī || 36 ||
[Analyze grammar]

bālyamalpadinaireva yauvanaśrīstato jarā |
dehe'pi naikarūpatvaṃ kāsthā bāhyeṣu vastuṣu || 37 ||
[Analyze grammar]

kṣaṇamānanditāmeti kṣaṇameti viṣāditām |
kṣaṇaṃ saumyatvamāyāti sarvasminnaṭavanmanaḥ || 38 ||
[Analyze grammar]

itaścānyaditaścānyaditaścānyadayaṃ vidhiḥ |
racayanvastunāyāti khedaṃ līlāsvivārbhakaḥ || 39 ||
[Analyze grammar]

cinotyutpādayatyatti nihatyāsṛjati kramāt |
satataṃ rātryahānīva nivartante naraṃ prati || 40 ||
[Analyze grammar]

āvirbhāvatirobhāvabhāgino bhavabhāginaḥ |
janasya sthiratāṃ yānti nāpado na ca saṃpadaḥ || 41 ||
[Analyze grammar]

kālaḥ krīḍatyayaṃ prāyaḥ sarvamāpadi pātayan |
helāvicalitāśeṣacaturācāracañcuraḥ || 42 ||
[Analyze grammar]

samaviṣamavipākato vibhinnāstribhuvanabhūtaparamparāphalaughāḥ |
samayapavanapātitāḥ patanti pratidinamātatasaṃsṛtidrumebhyaḥ || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXVIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: