Yoga Vasistha [sanskrit]
223,437 words | ISBN-10: 8171101519
The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.
Chapter XXVIII
śrīrāma uvāca |
yaccedaṃ dṛśyate kiṃcijjagatsthāvarajaṃgamam |
tatsarvamasthiraṃ brahmansvapnasaṃgamasaṃnibham || 1 ||
[Analyze grammar]
śuṣkasāgarasaṃkāśo nikhāto yo'dya dṛśyate |
sa prātarabhrasaṃvīto nagaḥ saṃpadyate mune || 2 ||
[Analyze grammar]
yo vanavyūhavistīrṇo vilīḍhagagano mahān |
dinaireva sa yātyurvīsamatāṃ kūpatāṃ ca vā || 3 ||
[Analyze grammar]
yadaṅgamadya saṃvītaṃ kauśeyasragvilepanaiḥ |
digambaraṃ tadeva śvo dūre viśaritā'vaṭe || 4 ||
[Analyze grammar]
yatrādya nagaraṃ dṛṣṭaṃ vicitrācāracañcalam |
tatraivodeti divasaiḥ saṃśūnyāraṇyadharmatā || 5 ||
[Analyze grammar]
yaḥ pumānadya tejasvī maṇḍalānyadhitiṣṭhati |
sa bhasmakūṭatāṃ rājandivasairadhigacchati || 6 ||
[Analyze grammar]
araṇyānī mahābhīmā yā nabhomaṇḍalopamā |
patākācchāditākāśā saiva saṃpadyate purī || 7 ||
[Analyze grammar]
yā latāvalitā bhīmā bhātyadya vipināvalī |
divasaireva sā yāti punarmarumahīpadam || 8 ||
[Analyze grammar]
salilaṃ sthalatāṃ yāti sthalībhavati vāribhūḥ |
viparyasyati sarvaṃ hi sakāṣṭhāmbutṛṇaṃ jagat || 9 ||
[Analyze grammar]
anityaṃ yauvanaṃ bālyaṃ śarīraṃ dravyasaṃcayāḥ |
bhāvādbhāvāntaraṃ yānti taraṅgavadanāratam || 10 ||
[Analyze grammar]
vātāntardīpakaśikhālolaṃ jagati jīvitam |
taḍitsphuraṇasaṃkāśā padārthaśrīrjagatrtraye || 11 ||
[Analyze grammar]
viparyāsamiyaṃ yāti bhūribhūtaparamparā |
bījarāśirivājasraṃ pūryamāṇaḥ punaḥpunaḥ || 12 ||
[Analyze grammar]
manaḥpavanaparyastabhūribhūtarajaḥpaṭā |
pātotpātaparāvartaparābhinayabhūṣitā || 13 ||
[Analyze grammar]
ālakṣyate sthitiriyaṃ jāgatī janitabhramā |
nṛttāveśavivṛtteva saṃsārārabhaṭīnaṭī || 14 ||
[Analyze grammar]
gandharvanagarākāraviparyāsavidhāyinī |
apāṅgabhaṅgurodāravyavahāramanoramā || 15 ||
[Analyze grammar]
taḍittaralamālokamātanvānā punaḥpunaḥ |
saṃsāraracanā rājannṛttasakteva rājate || 16 ||
[Analyze grammar]
divasāste mahāntaste saṃpadastāḥ kriyāśca tāḥ |
sarvaṃ smṛtipathaṃ yātaṃ yāmo vayamapi kṣaṇāt || 17 ||
[Analyze grammar]
pratyahaṃ kṣayamāyāti pratyahaṃ jāyate punaḥ |
adyāpi hatarūpāyā nānto'syā dagdhasaṃsṛteḥ || 18 ||
[Analyze grammar]
tiryaktvaṃ puruṣā yānti tiryañco naratāmapi |
devāścādevatāṃ yānti kimiveha vibho sthiram || 19 ||
[Analyze grammar]
racayanraśmijālena rātryahāni punaḥpunaḥ |
ativāhya raviḥ kālo vināśāvadhimīkṣate || 20 ||
[Analyze grammar]
brahmā viṣṇuśca rudraśca sarvā vā bhūtajātayaḥ |
nāśamevānudhāvanti salilānīva vāḍavam || 21 ||
[Analyze grammar]
dyauḥ kṣamā vāyurākāśaṃ parvatāḥ sarito diśaḥ |
vināśavāḍavasyaitatsarvaṃ saṃśuṣkamindhanam || 22 ||
[Analyze grammar]
dhanāni bāndhavā bhṛtyā mitrāṇi vibhavāśca ye |
vināśabhayabhītasya sarvaṃ nīrasatāṃ gatam || 23 ||
[Analyze grammar]
svadante tāvadevaite bhāvā jagati dhīmate |
yāvatsmṛtipathaṃ yāti na vināśakurākṣasaḥ || 24 ||
[Analyze grammar]
kṣaṇamaiśvaryamāyāti kṣaṇameti daridratām |
kṣaṇaṃ vigatarogatvaṃ kṣaṇamāgatarogatām || 25 ||
[Analyze grammar]
pratikṣaṇaviparyāsadāyinā nihatātmanā |
jagadbhrameṇa ke nāma dhīmanto hi na mohitāḥ || 26 ||
[Analyze grammar]
tamaḥpaṅkasamālabdhaṃ kṣaṇamākāśamaṇḍalam |
kṣaṇa kanakaniṣyandakomalālokasundaram || 27 ||
[Analyze grammar]
kṣaṇaṃ jaladanīlābjamālāvalitakoṭaram |
kṣraṇamuḍḍāmararavaṃ kṣaṇaṃ mūkamiva sthitam || 28 ||
[Analyze grammar]
kṣaṇaṃ tārāviracitaṃ kṣaṇamarkeṇa bhūṣitam |
kṣaṇamindukṛtāhlādaṃ kṣaṇaṃ sarvabahiṣkṛtam || 29 ||
[Analyze grammar]
āgamāpāyaparayā kṣaṇasaṃsthitināśayā |
na bibheti hi saṃsāre dhīro'pi ka ivānayā || 30 ||
[Analyze grammar]
āpadaḥ kṣaṇamāyānti kṣaṇamāyānti saṃpadaḥ |
kṣaṇaṃ janma kṣaṇaṃ mṛtyurmune kimiva na kṣaṇam || 31 ||
[Analyze grammar]
prāgāsīdanya eveha jātastvanyo naro dinaiḥ |
sadaikarūpaṃ bhagavankiṃcidasti na susthiram || 32 ||
[Analyze grammar]
ghaṭasya paṭatā dṛṣṭā paṭasyāpi ghaṭasthitiḥ |
na tadasti na yaddṛṣṭaṃ viparyasyati saṃsṛtau || 33 ||
[Analyze grammar]
tanotyutpādayatyatti nihatyāsṛjati kramāt |
satataṃ rātryahānīva nivartante naraṃ prati || 34 ||
[Analyze grammar]
aśūreṇa hataḥ śūra ekenāpi hataṃ śatam |
prākṛtāḥ prabhutāṃ yātāḥ sarvamāvartyate jagat || 35 ||
[Analyze grammar]
janateyaṃ viparyāsamajasramanugacchati |
jaḍaspandaparāmarśāttaraṅgāṇāmivāvalī || 36 ||
[Analyze grammar]
bālyamalpadinaireva yauvanaśrīstato jarā |
dehe'pi naikarūpatvaṃ kāsthā bāhyeṣu vastuṣu || 37 ||
[Analyze grammar]
kṣaṇamānanditāmeti kṣaṇameti viṣāditām |
kṣaṇaṃ saumyatvamāyāti sarvasminnaṭavanmanaḥ || 38 ||
[Analyze grammar]
itaścānyaditaścānyaditaścānyadayaṃ vidhiḥ |
racayanvastunāyāti khedaṃ līlāsvivārbhakaḥ || 39 ||
[Analyze grammar]
cinotyutpādayatyatti nihatyāsṛjati kramāt |
satataṃ rātryahānīva nivartante naraṃ prati || 40 ||
[Analyze grammar]
āvirbhāvatirobhāvabhāgino bhavabhāginaḥ |
janasya sthiratāṃ yānti nāpado na ca saṃpadaḥ || 41 ||
[Analyze grammar]
kālaḥ krīḍatyayaṃ prāyaḥ sarvamāpadi pātayan |
helāvicalitāśeṣacaturācāracañcuraḥ || 42 ||
[Analyze grammar]
samaviṣamavipākato vibhinnāstribhuvanabhūtaparamparāphalaughāḥ |
samayapavanapātitāḥ patanti pratidinamātatasaṃsṛtidrumebhyaḥ || 43 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXVIII
Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)
Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)
[યોગ વસિષ્ઠએ] 9788192776460.
Buy now!
Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)
Set of 4 Volumes; 9789383972142.
Buy now!
The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)
Set of 2 Volumes; Khemraj Edition.
Buy now!