Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXVIII

śrīrāma uvāca |
yaccedaṃ dṛśyate kiṃcijjagatsthāvarajaṃgamam |
tatsarvamasthiraṃ brahmansvapnasaṃgamasaṃnibham || 1 ||
[Analyze grammar]

śuṣkasāgarasaṃkāśo nikhāto yo'dya dṛśyate |
sa prātarabhrasaṃvīto nagaḥ saṃpadyate mune || 2 ||
[Analyze grammar]

yo vanavyūhavistīrṇo vilīḍhagagano mahān |
dinaireva sa yātyurvīsamatāṃ kūpatāṃ ca vā || 3 ||
[Analyze grammar]

yadaṅgamadya saṃvītaṃ kauśeyasragvilepanaiḥ |
digambaraṃ tadeva śvo dūre viśaritā'vaṭe || 4 ||
[Analyze grammar]

yatrādya nagaraṃ dṛṣṭaṃ vicitrācāracañcalam |
tatraivodeti divasaiḥ saṃśūnyāraṇyadharmatā || 5 ||
[Analyze grammar]

yaḥ pumānadya tejasvī maṇḍalānyadhitiṣṭhati |
sa bhasmakūṭatāṃ rājandivasairadhigacchati || 6 ||
[Analyze grammar]

araṇyānī mahābhīmā yā nabhomaṇḍalopamā |
patākācchāditākāśā saiva saṃpadyate purī || 7 ||
[Analyze grammar]

yā latāvalitā bhīmā bhātyadya vipināvalī |
divasaireva sā yāti punarmarumahīpadam || 8 ||
[Analyze grammar]

salilaṃ sthalatāṃ yāti sthalībhavati vāribhūḥ |
viparyasyati sarvaṃ hi sakāṣṭhāmbutṛṇaṃ jagat || 9 ||
[Analyze grammar]

anityaṃ yauvanaṃ bālyaṃ śarīraṃ dravyasaṃcayāḥ |
bhāvādbhāvāntaraṃ yānti taraṅgavadanāratam || 10 ||
[Analyze grammar]

vātāntardīpakaśikhālolaṃ jagati jīvitam |
taḍitsphuraṇasaṃkāśā padārthaśrīrjagatrtraye || 11 ||
[Analyze grammar]

viparyāsamiyaṃ yāti bhūribhūtaparamparā |
bījarāśirivājasraṃ pūryamāṇaḥ punaḥpunaḥ || 12 ||
[Analyze grammar]

manaḥpavanaparyastabhūribhūtarajaḥpaṭā |
pātotpātaparāvartaparābhinayabhūṣitā || 13 ||
[Analyze grammar]

ālakṣyate sthitiriyaṃ jāgatī janitabhramā |
nṛttāveśavivṛtteva saṃsārārabhaṭīnaṭī || 14 ||
[Analyze grammar]

gandharvanagarākāraviparyāsavidhāyinī |
apāṅgabhaṅgurodāravyavahāramanoramā || 15 ||
[Analyze grammar]

taḍittaralamālokamātanvānā punaḥpunaḥ |
saṃsāraracanā rājannṛttasakteva rājate || 16 ||
[Analyze grammar]

divasāste mahāntaste saṃpadastāḥ kriyāśca tāḥ |
sarvaṃ smṛtipathaṃ yātaṃ yāmo vayamapi kṣaṇāt || 17 ||
[Analyze grammar]

pratyahaṃ kṣayamāyāti pratyahaṃ jāyate punaḥ |
adyāpi hatarūpāyā nānto'syā dagdhasaṃsṛteḥ || 18 ||
[Analyze grammar]

tiryaktvaṃ puruṣā yānti tiryañco naratāmapi |
devāścādevatāṃ yānti kimiveha vibho sthiram || 19 ||
[Analyze grammar]

racayanraśmijālena rātryahāni punaḥpunaḥ |
ativāhya raviḥ kālo vināśāvadhimīkṣate || 20 ||
[Analyze grammar]

brahmā viṣṇuśca rudraśca sarvā vā bhūtajātayaḥ |
nāśamevānudhāvanti salilānīva vāḍavam || 21 ||
[Analyze grammar]

dyauḥ kṣamā vāyurākāśaṃ parvatāḥ sarito diśaḥ |
vināśavāḍavasyaitatsarvaṃ saṃśuṣkamindhanam || 22 ||
[Analyze grammar]

dhanāni bāndhavā bhṛtyā mitrāṇi vibhavāśca ye |
vināśabhayabhītasya sarvaṃ nīrasatāṃ gatam || 23 ||
[Analyze grammar]

svadante tāvadevaite bhāvā jagati dhīmate |
yāvatsmṛtipathaṃ yāti na vināśakurākṣasaḥ || 24 ||
[Analyze grammar]

kṣaṇamaiśvaryamāyāti kṣaṇameti daridratām |
kṣaṇaṃ vigatarogatvaṃ kṣaṇamāgatarogatām || 25 ||
[Analyze grammar]

pratikṣaṇaviparyāsadāyinā nihatātmanā |
jagadbhrameṇa ke nāma dhīmanto hi na mohitāḥ || 26 ||
[Analyze grammar]

tamaḥpaṅkasamālabdhaṃ kṣaṇamākāśamaṇḍalam |
kṣaṇa kanakaniṣyandakomalālokasundaram || 27 ||
[Analyze grammar]

kṣaṇaṃ jaladanīlābjamālāvalitakoṭaram |
kṣraṇamuḍḍāmararavaṃ kṣaṇaṃ mūkamiva sthitam || 28 ||
[Analyze grammar]

kṣaṇaṃ tārāviracitaṃ kṣaṇamarkeṇa bhūṣitam |
kṣaṇamindukṛtāhlādaṃ kṣaṇaṃ sarvabahiṣkṛtam || 29 ||
[Analyze grammar]

āgamāpāyaparayā kṣaṇasaṃsthitināśayā |
na bibheti hi saṃsāre dhīro'pi ka ivānayā || 30 ||
[Analyze grammar]

āpadaḥ kṣaṇamāyānti kṣaṇamāyānti saṃpadaḥ |
kṣaṇaṃ janma kṣaṇaṃ mṛtyurmune kimiva na kṣaṇam || 31 ||
[Analyze grammar]

prāgāsīdanya eveha jātastvanyo naro dinaiḥ |
sadaikarūpaṃ bhagavankiṃcidasti na susthiram || 32 ||
[Analyze grammar]

ghaṭasya paṭatā dṛṣṭā paṭasyāpi ghaṭasthitiḥ |
na tadasti na yaddṛṣṭaṃ viparyasyati saṃsṛtau || 33 ||
[Analyze grammar]

tanotyutpādayatyatti nihatyāsṛjati kramāt |
satataṃ rātryahānīva nivartante naraṃ prati || 34 ||
[Analyze grammar]

aśūreṇa hataḥ śūra ekenāpi hataṃ śatam |
prākṛtāḥ prabhutāṃ yātāḥ sarvamāvartyate jagat || 35 ||
[Analyze grammar]

janateyaṃ viparyāsamajasramanugacchati |
jaḍaspandaparāmarśāttaraṅgāṇāmivāvalī || 36 ||
[Analyze grammar]

bālyamalpadinaireva yauvanaśrīstato jarā |
dehe'pi naikarūpatvaṃ kāsthā bāhyeṣu vastuṣu || 37 ||
[Analyze grammar]

kṣaṇamānanditāmeti kṣaṇameti viṣāditām |
kṣaṇaṃ saumyatvamāyāti sarvasminnaṭavanmanaḥ || 38 ||
[Analyze grammar]

itaścānyaditaścānyaditaścānyadayaṃ vidhiḥ |
racayanvastunāyāti khedaṃ līlāsvivārbhakaḥ || 39 ||
[Analyze grammar]

cinotyutpādayatyatti nihatyāsṛjati kramāt |
satataṃ rātryahānīva nivartante naraṃ prati || 40 ||
[Analyze grammar]

āvirbhāvatirobhāvabhāgino bhavabhāginaḥ |
janasya sthiratāṃ yānti nāpado na ca saṃpadaḥ || 41 ||
[Analyze grammar]

kālaḥ krīḍatyayaṃ prāyaḥ sarvamāpadi pātayan |
helāvicalitāśeṣacaturācāracañcuraḥ || 42 ||
[Analyze grammar]

samaviṣamavipākato vibhinnāstribhuvanabhūtaparamparāphalaughāḥ |
samayapavanapātitāḥ patanti pratidinamātatasaṃsṛtidrumebhyaḥ || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXVIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: