Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
atha pūjāvidhānaṃ te kathayāmi yaśasvini |
arkasthalasya devasya yathā pūjyo narottamaiḥ || 1 ||
[Analyze grammar]

sarveṣāmeva devānāmādirāditya ucyate |
ādikarttā tvasau yasmādādityastena cocyate || 2 ||
[Analyze grammar]

nādityena vinā rātrirna divā na ca tarpaṇam |
na dharmo vai na cādharmo na saṃtiṣṭheccarācaram || 3 ||
[Analyze grammar]

ādityaḥ pālayetsarvamādityaḥ sṛjate sadā |
ādityaḥ saṃharetsarvaṃ tasmādeṣa trayīmayaḥ || 4 ||
[Analyze grammar]

ārādhanavidhiṃ tasya bhāskarasya mahātmanaḥ |
kathayāmi mahādevi vedoktairmaṃtravistaraiḥ |
taṃ śṛṇuṣva varārohe sarvapāpapraṇāśanam || 5 ||
[Analyze grammar]

mūrttisthaḥ pūjyate yena vidhānena maheśvari |
dvādaśātmā yathā sūryastatte vakṣyāmyaśeṣataḥ || 6 ||
[Analyze grammar]

mukhaśuddhiṃ ca kṛtvā'dau snānaṃ kṛtvā viśeṣataḥ |
vastraśuddhiṃ deha śuddhiṃ kṛtvā sūryaṃ spṛśettataḥ || 7 ||
[Analyze grammar]

dantakāṣṭhavidhānaṃ tu prathamaṃ kathayāmi te |
madhūke putralābhaḥ syādarke netrasukhaṃ priye || 9 ||
[Analyze grammar]

vaktṛtvaṃ vai badaryā ca bṛhatyā drurjjanāñjayet |
aiśvaryaṃ ca bhavedbilve khadire ca na saṃśayaḥ || 9 ||
[Analyze grammar]

rogakṣayaḥ kadambe tu arthalābho'timuktake |
marutāṃ yāti sarvatra āṭarūṣakasaṃbhavaiḥ || 10 ||
[Analyze grammar]

jātipradhānatāṃ jātāvaśvattho yacchate yaśaḥ |
śriyaṃ prāpnoti nikhilāṃ śirīṣasya niṣevaṇāt || 11 ||
[Analyze grammar]

priyaṃguṃ sevamānasya saubhāgyaṃ paramaṃ bhavet |
abhīpsitārthasiddhiḥ syānnityaṃ plakṣaniṣevaṇāt || 12 ||
[Analyze grammar]

na pāṭitaṃ samaśnīyāddaṃtakāṣṭhaṃ na savraṇam |
na corddhaśuṣkaṃ vakraṃ vā naiva ca tvagvivarjjitam || 13 ||
[Analyze grammar]

vitastimātramaśnīyāddīrghaṃ hrasvaṃ ca varjayet |
udaṅmukho vā prāṅmukhaḥ sukhāsīno'tha vāgyataḥ || 14 ||
[Analyze grammar]

kāmaṃ yatheṣṭaṃ hṛdaye kṛtvā samabhimantrya ca |
maṃtreṇānena matimānaśnīyāddantadhāvanam || 15 ||
[Analyze grammar]

varaṃ dattvā'bhijānāsi kāmaṃ caiva vanaspate |
siddhiṃ prayaccha me nityaṃ dantakāṣṭha namo'stu te || 16 ||
[Analyze grammar]

trīnvārānparijapyaivaṃ bhakṣayeddaṃtadhāvanam |
paścātprakṣālya tatkāṣṭhaṃ śucau deśe vinikṣipet || 17 ||
[Analyze grammar]

daṃtakāṣṭhena deveśi na jihvāṃ parimārjayet |
pṛthakpṛthaktadā kāryaṃ yadīcchedvipulaṃ yaśaḥ || 18 ||
[Analyze grammar]

aṃgulyā daṃtakāṣṭhaṃ ca pratyakṣaṃ lavaṇaṃ ca yat |
mṛttikābhakṣaṇaṃ caiva tulyaṃ gomāṃsabhakṣaṇaiḥ || 19 ||
[Analyze grammar]

mukhe paryuṣite nityaṃ bhavatyaprayato dvijaḥ |
tasmācchuṣkamathārdraṃ vā bhakṣayeddaṃtadhāvanam || 20 ||
[Analyze grammar]

varjite divase caiva gaḍūṣāṃścaiva ṣoḍaśa |
tattatpadmasugandhairvā mukhaśuddhiṃ ca kārayet || 21 ||
[Analyze grammar]

mukhaśuddhimakṛtvā yo bhāskaraṃ spṛśati dvijaḥ |
trīṇi varṣasahasrāṇi sa kuṣṭhī jāyate naraḥ || 22 ||
[Analyze grammar]

evaṃ vastrādi saṃśodhya tataḥ snānaṃ samācaret |
śucau manorame sthāne saṃgṛhyāstreṇa mṛttikām || 23 ||
[Analyze grammar]

sānusvārokārayuto hakāraḥ phaṭsamanvitaḥ |
anenāstreṇa saṃgṛhya snānaṃ tatra samācaret || 24 ||
[Analyze grammar]

bhāgatrayaṃ tu saṃśuddhaṃ tṛṇapāṣāṇavarjitam |
ekamastreṇa cālabhya tathānyaṃ bhāskareṇa tu || 25 ||
[Analyze grammar]

aṃgaiścaiva tṛtīyaṃ tu abhimaṃtrya sakṛtsakṛt |
japtvāstreṇa kṣipeddikṣu nirvighnaṃ tu jalaṃ bhavet || 26 ||
[Analyze grammar]

sūryatīrtha dvitīyena tṛtīyena sakṛtsakṛt |
guṃṭhayitvā tataḥ snāyādravitīrthena mānavaḥ || 27 ||
[Analyze grammar]

tūryaśaṃkha ninādena dhyātvā devaṃ divākaram |
snātvā rājopacāreṇa punarācamya yatnataḥ || 28 ||
[Analyze grammar]

snānaṃ kṛtvā tato devi maṃtrarājena saṃyutam |
harephau biṃdu lakṣmīśca tathā'nyo dīrghayā saha || 29 ||
[Analyze grammar]

mātrayā rephasaṃyukto hakāro biṃdunā saha |
sakāraḥ savisargastu maṃtrarājo'yamucyate || 30 ||
[Analyze grammar]

tatastu tarppayenmaṃtrānsarvāṃstāṃstu karāgrajaiḥ |
tulanādūrdhvato devānsavyena ca munīṃstathā |
pitṝṃścaivāpasavyena hṛdbījena pratarpayet || 31 ||
[Analyze grammar]

yadgītaṃ pravaraṃ loke akṣarāṇāṃ manīṣibhiḥ |
ekonaviṃśaṃ mātrāyā akṣaraṃ tatprakīrttitam || 32 ||
[Analyze grammar]

evaṃ snātvā vidhānena saṃdhyāṃ vaṃdedvidhānataḥ |
tato vidvānkṣipetpaścādbhāskarāyodakāṃjalim || 33 ||
[Analyze grammar]

japecca tryakṣaraṃ maṃtra ṣaṇmukhaṃ ca yadṛcchayā |
maṃtrarājeti yaḥ pūrvaṃ tavākhyāto mayā priye || 34 ||
[Analyze grammar]

paścāttīrthena maṃtrāstu saṃhṛtya hṛdaye nyaset |
maṃtrairātmānamekatra kṛtvā cārghaṃ pradāpayet || 35 ||
[Analyze grammar]

raktacaṃdanagaṃdhaistu śuciḥsnāto mahītale |
kṛtvā maṃḍalakaṃ vṛttamekacitto vyavasthitaḥ || 36 ||
[Analyze grammar]

gṛhītvā karavīrāṇi tāmre saṃsthāpya bhājane |
tilataṃdulasaṃyuktaṃ kuśagandhodakena tu || 37 ||
[Analyze grammar]

raktacaṃdana dhūpena yuktamarghyopasādhitam |
kṛtvā śirasi tatpātraṃ jānubhyāmavaniṃ gataḥ || 38 ||
[Analyze grammar]

mūlamaṃtreṇa saṃyuktamarghyaṃ dadyācca bhānave |
mucyate sarvapāpaistu yo hyevaṃ vinivedayet || 39 ||
[Analyze grammar]

yadyugādisahasreṇa vyatīpātaśatena ca |
ayanānāṃ sahasreṇa yatphalaṃ jyeṣṭhapuṣkare |
tatphalaṃ samavāpnoti sūryāyārghya nivedane || 40 ||
[Analyze grammar]

dīkṣāmaṃtravihīno'pi bhaktyā saṃvatsareṇa tu |
phalamargheṇa vai devi labhate nātra saṃśayaḥ || 41 ||
[Analyze grammar]

yaḥ punardīkṣito vidvānvidhinārghyaṃ nivedayet |
nāsau saṃbhavate bhūmau pralayaṃ yāti bhāskare || 42 ||
[Analyze grammar]

iha janmani saubhāgyamāyurārogyasaṃpadam |
acirāllabhate devi sabhāryaḥ sukhabhājanam || 43 ||
[Analyze grammar]

evaṃ snānavidhiḥ proktaḥ sauraḥ saṃkṣepatastava |
hitāya mānavendrāṇāṃ sarvapāpapraṇāśanaḥ || 44 ||
[Analyze grammar]

athavā vedamārgeṇa kuryātsnānaṃ dvijottamaḥ |
yadyevaṃ mantravistāre hyaśakto dīkṣayā vinā || 45 ||
[Analyze grammar]

īśvara uvāca |
atha pūjāvidhānaṃ te kathayāmi yaśasvini |
vedamārgeṇa divyena brāhmaṇānāṃ hitāya vai || 46 ||
[Analyze grammar]

evaṃ saṃbhṛtasaṃbhāraḥ puṣpādipraguṇīkṛtaḥ |
tata āvāhayedbhānuṃ sthāpayetkarṇikopari || 47 ||
[Analyze grammar]

upasthānaṃ tu vai kṛtvā maṃtreṇānena suvrate |
udutyaṃ jātavedasamiti maṃtraḥ saṃparikīrtitaḥ || 48 ||
[Analyze grammar]

agniṃ dūteti maṃtreṇa anenāvāhya bhāmini |
ākṛṣṇena rajasā maṃtreṇānena vā'rcayet || 49 ||
[Analyze grammar]

haṃsaḥ śuciṣaditi maṃtreṇānena pūjayet |
apatyeteti mantreṇa sūryaṃ devi prapūjayet || 50 ||
[Analyze grammar]

adṛśramasya caitena sūryaṃ devi samarccayet |
taraṇirviśvadarśeti anena satataṃ japam || 51 ||
[Analyze grammar]

citraṃ devānāmudeti bhadrāṃ devo sadārcayet |
vibhūtimarccayennityaṃ yenā pāvaka cakṣasā || 52 ||
[Analyze grammar]

vidyāmepirajaspṛthvityanena vimalāṃ sadā |
amoghāṃ pūjayennityaṃ maṃtreṇānena suvrate || 53 ||
[Analyze grammar]

sapta tvā harito'nena siddhidāṃ sarvakarmasu |
vidyutāmarcayeddevaṃ sapta tvā haritena ca || 54 ||
[Analyze grammar]

navamīṃ pūjayeddevīṃ satataṃ sarvatomukhīm |
mantreṇānena vai devi udvayantamitīha vai || 55 ||
[Analyze grammar]

udyannadya mitramahaḥ prathamamakṣaraṃ japet |
dvitīyaṃ pūjayeddevi śukeṣu me harimeti vai || 56 ||
[Analyze grammar]

udagādayamādityo hyanenāpi tṛtīyakam |
tatsaviturvareṇyeti caturthaṃ parikīrtitam || 57 ||
[Analyze grammar]

mahāhivo mahāyeti pañcamaṃ parikīrtitam |
hiraṇyagarbhaḥ samavartata ṣaṣṭhaṃ bījaṃ prakīrtitam || 58 ||
[Analyze grammar]

savitā paścātātsavitā saptamaṃ varavarṇini |
evaṃ bījāni vinyasya ādityaṃ sthāpayecchubhe || 59 ||
[Analyze grammar]

ādityaṃ sthāpayitvā tu paścādaṅgāni vinyaset || 60 ||
[Analyze grammar]

āgneyyāṃ hṛdayaṃ nyasya aiśānyāṃ tu śiro nyaset |
nairṛtyāṃ tu śikhāṃ caiva kavacaṃ vāyugocare || 61 ||
[Analyze grammar]

astraṃ diśāsu vinyasya svabījena tu karṇikām |
amosi prāṇiteneti anena hṛdayaṃ yajet || 62 ||
[Analyze grammar]

śirastu pūjayeddevi āyuṣyaṃ varcaseti vai |
gāyatryā tu śikhāṃ pūjya nairṛtyāṃ tu vyavasthitām || 63 ||
[Analyze grammar]

jīmūtasyeva bhavati pratyekaṃ kavacaṃ yajet |
dhanvannāgā dhanvaneti anenāstraṃ sadā'rcayet || 64 ||
[Analyze grammar]

netraṃ tu pūjayeddevi aśvinā tejaseti ca |
hyataḥ pūrvataḥ somaṃ dakṣiṇena budhaṃ tathā || 65 ||
[Analyze grammar]

paścimena guruṃ nyasya uttareṇa ca bhārgavam |
āgneyyāṃ maṅgalaṃ nyasya nairṛtyāṃ tu śanaiścaram || 66 ||
[Analyze grammar]

vāyavyāṃ tu nyasedrāhuṃ ketumīśānagocare |
āpyāyasveti mantreṇa devi somaṃ sadārcayet || 67 ||
[Analyze grammar]

udbudhyadhvaṃ mahādevi budhaṃ tatra sadārcayet |
bṛhaspateti mantreṇa pūjayetsatataṃ gurum || 68 ||
[Analyze grammar]

śukraḥ śuśukvāniti ca bhārgavaṃ devi pūjayet |
agnirmūrddheti mantreṇa sadā maṃgalamarcayet || 69 ||
[Analyze grammar]

śamagniritimantreṇa pūjayedbhāskarātmajam |
kayānaścitretimantreṇa devi rāhuṃ sadā'rcayet || 70 ||
[Analyze grammar]

ketuṃ kṛṇveti ketuṃ vai satataṃ pūjayedbudhaḥ |
bāhyataḥ pūrvataḥ śukraṃ dakṣiṇena yamaṃ tathā || 71 ||
[Analyze grammar]

aiśānyāmīśvaraṃ viṃdyādāgneyyāmagnirucyate |
naiṛteti virūpākṣaṃ pavanaṃ vāyugocare || 72 ||
[Analyze grammar]

tamuṣṭavāma iti vai hyanenendramathārcayet |
udīratāmavareti sadā vaivasvataṃ yajet || 73 ||
[Analyze grammar]

tattvāyāmīti mantreṇa varuṇaṃ devi pūjayet |
indrāsomāvata iti mantreṇa dhanadaṃ yajet || 74 ||
[Analyze grammar]

pāvakaṃ pūjayeddevi agnimīḷe purohitam |
rakṣohaṇaṃ vājineti virūpākṣaṃ sadārcayet || 75 ||
[Analyze grammar]

vāyavāyāhi mantreṇa vāyuṃ devi sadārcayet |
yathākramamimāndevi sarvānvai pūjayedbudhaḥ || 76 ||
[Analyze grammar]

bāhyataḥ pūrvato devi indrādīnāṃ samantataḥ |
raktavarṇaṃ mahātejaṃ sitapadmopari sthitam || 77 ||
[Analyze grammar]

sarvalakṣaṇasaṃyuktaṃ sarvābharaṇabhūṣitam |
dvibhujaṃ caikavaktraṃ ca saumyapañcakadhṛkkaram || 78 ||
[Analyze grammar]

varttulaṃ tejabiṃbaṃ tu madhyasthaṃ raktavāsasam |
ādityasya tvidaṃ rūpaṃ sarvalokeṣu pūjitam |
dhyātvā saṃpūjayennityaṃ sthaṃḍilaṃ maṇḍalāśrayam || 79 ||
[Analyze grammar]

devyuvāca |
maṇḍalasthaḥ suraśreṣṭha vidhinā yena bhāskaraḥ |
pūjyate mānavairbhaktyā sa vidhiḥ kathitastvayā || 80 ||
[Analyze grammar]

pūjayedvidhinā yena bhāskaraṃ padmasaṃbhavam |
mūrttisthaṃ sarvagaṃ devaṃ tanme kathaya śaṃkara || 81 ||
[Analyze grammar]

īśvara uvāca |
sādhusādhu mahādevi sādhu pṛṣṭo'smi suvate |
śṛṇuṣvaikamanā devi mūrtithaṃ yena pūjayet || 82 ||
[Analyze grammar]

iṣetveti ca mantreṇa uttamāṃgaṃ sadārcayet |
agnimīḷeti mantreṇa pūjayeddakṣiṇaṃ karam || 83 ||
[Analyze grammar]

agna āyāhi mantreṇa pādau devasya pūjayet |
ājighreti ca mantreṇa pūjayetpuṣpamālayā || 84 ||
[Analyze grammar]

yogeyogeti mantreṇa muktapuṣpāṃjaliṃ kṣipet |
samudrāgaccha yatproktamanena snāpayedravim || 85 ||
[Analyze grammar]

imaṃ me gaṃgeti yatproktamanenāpi ca bhāmini |
samudrajyeti mantreṇa kṣālayedvidhivadravim || 86 ||
[Analyze grammar]

sinīvālīti mantreṇa snāpayecchaṃkhavāriṇā |
yajñaṃ yajñeti mantreṇa kaṣāyaiḥ parirakṣayet || 87 ||
[Analyze grammar]

snāpayetpayasā devi āpyāyasveti maṃtrataḥ |
dadhikrāvṇeti vai dadhnā snāpayedvidhivadravim || 88 ||
[Analyze grammar]

imaṃ me gaṃgeti yatproktamanenāpi ca bhāmini |
samudrajyeti maṃtreṇa snānamauṣadhibhiḥ smṛtam || 89 ||
[Analyze grammar]

udvartayettato bhānuṃ dvipadābhirvarānane |
mānastoketi maṃtreṇa yugapatsnānamācaret || 90 ||
[Analyze grammar]

viṣṇorarāṭamantreṇa snāpayedgaṃdhavāriṇā |
sauvarṇena tu maṃtreṇa arghyaṃ pādyaṃ nivedayet || 91 ||
[Analyze grammar]

idaṃ viṣṇurvicakrame maṃtreṇārghyaṃ pradāpayet |
vedosīti ca maṃtreṇa upavītaṃ pradāpayet || 92 ||
[Analyze grammar]

bṛhaspateti maṃtreṇa dadyādvastrāṇi bhānave |
yena śriyaṃ prakurvāṇaḥ puṣpamālāṃ prapūjayet || 93 ||
[Analyze grammar]

dhūrasīti ca maṃtreṇa dhūpaṃ dadyātsaguggalam |
samiddhoṃjanamaṃtreṇa aṃjanaṃ tu pradāpayet || 94 ||
[Analyze grammar]

yuṃjāna iti maṃtreṇa bhānuṃ rocanamālabhet |
ārārttikaṃ ca vai kuryāddīrghāyutvāya vai punaḥ || 95 ||
[Analyze grammar]

sahasraśīrṣā puruṣaḥ sūryaṃ śirasi pūjayet |
śaṃbhavāyeti maṃtreṇa ravernetre parāmṛśet || 96 ||
[Analyze grammar]

viśvataścakṣurityevaṃ bhānordehaṃ samālabhet |
śrīśca te lakṣmīśceti sarvāṃge pūjayedravim || 97 ||
[Analyze grammar]

īśvara uvāca ||
atha merormahādevi aṣṭaśṛṃgasya suvrate |
pūjāvidhānamaṃtrāṃste kathayāmi samāsataḥ || 98 ||
[Analyze grammar]

aṣṭaśṛṃgaṃ mahādevi anena vidhinā'rcayet |
prathamaṃ pūjayenmadhye maṃtreṇānena suvrate || 99 ||
[Analyze grammar]

mahāhivomahāyeti nānāpuṣpakadaṃbakaiḥ |
trātāramiṃdramaṃtreṇa pūrvaśṛṃgaṃ sadārcayet || 100 ||
[Analyze grammar]

tamuṣṭavāmeti maṃtreṇa pūjayetsurasundari |
agnimīḷe purohitamāgneyaṃ śṛṃgamarcayet || 101 ||
[Analyze grammar]

āgneyyā caiva gāyatryā athavānena pūjayet |
yamāya tvā makhāya tvā dakṣiṇaṃ śṛṃgamarca yet || 102 ||
[Analyze grammar]

udīratāmavarepyathavānena pūjayet |
āyaṃ gauriti maṃtreṇa nairṛtyaṃ śṛṅgamarcayet || 103 ||
[Analyze grammar]

rakṣohaṇaṃ vājinaṃ vā pūjayedasurāṃtikam |
iṃdrāsomā ca yo maṃtro hyathavā tena pūjayet || 104 ||
[Analyze grammar]

abhi tvā sūra nonviti caiśānaṃ śṛṃgamarcayet |
yenedaṃ bhūtamiti vā athavānena pūjayet || 105 ||
[Analyze grammar]

namostu sarpebhya iti merupīṭhaṃ sadā'rcayet |
hiraṇyagarbhaḥ samavarttateti punarmadhye sadārcayet || 106 ||
[Analyze grammar]

savitā paścātāditi vai pūjayetpuṣpa mālayā |
trikālamarcayeddevi pradadyādarghyamādarāt || 107 ||
[Analyze grammar]

mātā rudrāṇāṃ duhitā vasūnāṃ pūrvāhne caiva pūjayet |
madhyāhne pūjayeddevi tadviṣṇoḥ paramaṃ padam || 108 ||
[Analyze grammar]

haṃsaḥ śuciṣaditi vā aparāhṇe sadārcayet |
evaṃ bhānuṃ grahaiḥ sārddha pūjayedvaravarṇini || 109 ||
[Analyze grammar]

devyuvāca |
yāni puṣpāṇi ceṣṭāni sadā bhāskarapūjane |
kāni coktāni deveśa kathayasva prasādataḥ || 110 ||
[Analyze grammar]

īśvara uvāca |
śṛṇu devi pravakṣyāmi puṣpā dhyāyamanuttamam |
yena cārkasthale devi śīghraṃ tuṣyati pūjitaḥ || 111 ||
[Analyze grammar]

mālatīkusumaiḥ pūjā bhavetsāṃnidhyakārikā |
mallikāyāśca kusumairbhogavāñjāyate naraḥ || 112 ||
[Analyze grammar]

saubhāgyaṃ puṃḍarīkaistu bhavatyarthaśca śāśvataḥ |
kadaṃbapuṣpairdeveśi paramaiśvaryamaśnute || 113 ||
[Analyze grammar]

bhavatyakṣayamannaṃ ca bakulai rarcane raveḥ |
madārapuṣpakaiḥ pūjā sarvakuṣṭhavināśinī || 114 ||
[Analyze grammar]

bilvasya patrakusumaimahatīṃ śriyamaśnute |
arkasrajā bhavatyarthaḥ sarvakāmaphalapradaḥ || 115 ||
[Analyze grammar]

pradadyādrūpiṇīṃ kanyāṃ pūjito bakulasrajā |
kiṃśukairarcito devi na pīḍayati bhāskaraḥ || 116 ||
[Analyze grammar]

agastikusumaistadvadānukūlyaṃ prayaccha ti |
karavīraistu deveśi sūryasyānucaro bhavet || 117 ||
[Analyze grammar]

śatapatrasrajā devi sūryasālokyatāṃ vrajet |
bakapuṣpairmahādevi dāridyaṃ naiva jāyate || 119 ||
[Analyze grammar]

ṛtukusumena gandhena samabhyarcya divākaram |
catuḥsamudramaryādāṃ sa bhuṃkte pṛthivīmimām || 119 ||
[Analyze grammar]

yaḥ sūryāyatanaṃ bhaktyā gairikeṇopalepayet |
prāpnuyānmahatīṃ lakṣmīṃ rogaiścāpi pramucyate || 120 ||
[Analyze grammar]

aṣṭādaśeha kuṣṭhāni ye cānye vyādhayo nṛṇām |
pralayaṃ yāṃti te sarve mṛdā yadyupalepayet || 121 ||
[Analyze grammar]

vilepanānāṃ sarveṣāṃ kuṃkumaṃ raktacaṃdanam |
puṣpāṇāṃ karavīrāṇi praśastāni varānane || 122 ||
[Analyze grammar]

nātaḥ parataraṃ kiṃcidbhāsvatastuṣṭikārakam |
yādṛśaṃ kuṅkumaṃ jātī śatapatraṃ tathā'guruḥ || 123 ||
[Analyze grammar]

kiṃ tasya na bhavelloke yaścaibhiścārcayedravim |
upalipyālayaṃ yastu kuryānmaṃḍalakaṃ śubham || 124 ||
[Analyze grammar]

ekenāsya bhavedartho dvābhyāmārogyamaśnute |
tribhistu sarvavidyāvāṃścaturbhirbhogavānbhavet || 125 ||
[Analyze grammar]

paṃcabhirvipulaṃ dhānyaṃ ṣaḍbhirāyurbalaṃ yaśaḥ |
saptamaṇḍalatārī syānmaṃḍalādhipatirnaraḥ || 126 ||
[Analyze grammar]

ghṛtadīpapradānena cakṣuṣmāñjāyate naraḥ |
kaṭutailasya dīpena svaṃ śatruṃ jayate naraḥ || 127 ||
[Analyze grammar]

tailadīpapradānena sūryaloke mahīyate |
madhūkatailadīpena saubhāgyaṃ paramaṃ labhet || 128 ||
[Analyze grammar]

puṣpāṇāṃ pravarā jātī dhūpānāṃ vijayaḥ paraḥ |
gandhānāṃ kuṃkumaṃ śreṣṭhaṃ lepānāṃ raktacaṃdanam || 129 ||
[Analyze grammar]

dīpadāne ghṛtaṃ śreṣṭhaṃ naivedye modakaḥ param |
etaistuṣyati deveśaḥ sāṃnidhyaṃ cādhigacchati || 130 ||
[Analyze grammar]

evaṃ saṃpūjya vidhi vatkṛtvā pitṛpradakṣiṇām |
praṇamya śirasā devaṃ tatra cārkasthalaṃ priye || 131 ||
[Analyze grammar]

sukhāsīnastataḥ paśyedraverabhimukhe sthitaḥ |
ekaṃ siddhārthakaṃ kṛtvā haste pānīyasaṃyutam || 132 ||
[Analyze grammar]

kāmaṃ yatheṣṭaṃ hṛdaye kṛtvārkasthalasannidhau |
pibetsatoyaṃ taddevi hyaspṛṣṭaṃ daśanaiḥ sakṛt || 133 ||
[Analyze grammar]

evaṃ kṛtvā naro devi koṭiyātrāphalaṃ labhet |
brahmā viṣṇurmahādevo jvalano dhanadastathā || 134 ||
[Analyze grammar]

bhānumāśritya sarve te modante divi suvrate |
tasmādbhānusamaṃ devaṃ nāhaṃ paśyāmi kañcana || 135 ||
[Analyze grammar]

iti kṛtvā mahādevi punarbhānau pradakṣiṇam |
kuryānmantreṇa deveśi saptakṛtvo varānane || 136 ||
[Analyze grammar]

tamuṣṭavāma iti ṛkprathamā parikīrtitā |
etonvindraṃ stavāmeti dvitīyā parikīrtitā || 137 ||
[Analyze grammar]

iṃdra śuddho na āgahi tṛtīyā parikīrtitā |
indraṃ śuddho hi no rayiṃ caturthī parikīrtitā || 138 ||
[Analyze grammar]

asya vāmasyeti śubhe pañcamī parikīrtitā |
tribhiṣṭvaṃ deva iti vai ṣaṣṭhī ca parikīrtitā || 139 ||
[Analyze grammar]

daśa sāmāni vai yāni pravarāṇi manīṣibhiḥ |
gītāni sāmagairnityaṃ saptamīṃ taistu kārayet || 14 ||
[Analyze grammar]

tāni te kathayāmyadya daśa sāmāni sundari |
huṃkāraḥ praṇavodgīthaḥ prastāvaśca catuṣṭayam || 141 ||
[Analyze grammar]

pañcamaṃ praharo yatra ṣaṣṭhamāraṇyakaṃ tathā |
nidhanaṃ saptamaṃ sāmnāṃ saptasiddhimiti smṛtam || 142 ||
[Analyze grammar]

pañcavidhyamiti proktaṃ hrīṃkārapraṇavena tu |
aṣṭamaṃ ca tathā sādhyaṃ navamaṃ vāmadevakam || 143 ||
[Analyze grammar]

jyeṣṭhaṃ tu daśamaṃ sāma vedhase priyamuttamam |
eteṣāṃ devi sāmnāṃ vai jāpyaṃ kāryaṃ vidhānataḥ || 144 ||
[Analyze grammar]

jyeṣṭhasāmaparaṃ caiva dvitīyaṃ gadataḥ śṛṇu |
na ca śrāvyaṃ dvitīyaṃ tu japtavyaṃ muktimicchatā || 145 ||
[Analyze grammar]

tajjāpyaṃ paramaṃ proktaṃ svayaṃ devena bhānunā |
jāpyasya viniyogo'sya lakṣaṇaṃ ca nibodha me |
stobhasāraṃ śvāsalīnamoṃkārādi smṛtaṃ budhaiḥ || 146 ||
[Analyze grammar]

ūrbhānuśca tathā dharmaṃ dharmaḥ satyaṃ hyṛta tathā |
dharmaṃ ye dharmavaddharme dharme vai nidhanaṃ gatāḥ || 147 ||
[Analyze grammar]

yadebhiśca yajecchabdairucitaṃ sāmagairdvijaiḥ |
jāpyaṃ caitatparaṃ proktaṃ svayaṃ devena bhānunā || 148 ||
[Analyze grammar]

etadvai japyamānastu punarāvartate na tu |
sarvarogavinirmukto mucyate brahmahatyayā || 149 ||
[Analyze grammar]

ājyadohādyadoheti jyeṣṭhasāmno'pi lakṣaṇam || 150 ||
[Analyze grammar]

iti saṃpūjya deveśaṃ tataḥ kuryātparāṃ stutim |
ṛgbhirve paṃcabhiścaiva śṛṇuṣvaikamanāstu tāḥ || 151 ||
[Analyze grammar]

ukṣāṇaṃ pṛśnimiti vai prathamā parikīrtitā |
catvāri vākparīti vai dvitīyā parikīrtitā || 152 ||
[Analyze grammar]

iṃdraṃ mitraṃ tṛtīyā tu ṛkcaiva parikīrtitā |
kṛṣṇaṃ niyānaṃ hi tathā caturthī parikīrtitā || 153 ||
[Analyze grammar]

dvādaśaprathama iti paṃcamī parikīrtitā |
yo ratnavāhītyanayā kirīṭaṃ yojayedraveḥ || 154 ||
[Analyze grammar]

gatehanāmityanayā avyaṃgaṃ bhāskaraṃ nyaset |
anena vidhinā devi pūjayedvidhivadravim || 155 ||
[Analyze grammar]

ityeṣa te mayā khyātaḥ pratimāpūjane vidhiḥ || 156 ||
[Analyze grammar]

anenavidhinā yastu satataṃ pūjayedravim |
sa prāpnotyadhikānkāmāniha loke paratra ca || 157 ||
[Analyze grammar]

putrārthī labhate putraṃ dhanārthī labhate dhanam |
kanyārthī labhate kanyāṃ vidyārthī vedavidbhavet || 158 ||
[Analyze grammar]

niṣkāmaḥ pūjayedyastu sa mokṣaṃ yāti vai dhruvam |
asya kṣetrasya māhātmyādarkasūryaprabhāvataḥ || 159 ||
[Analyze grammar]

anyatra brāhmaṇānāṃ ca koṭinā yatphalaṃ labhet |
arkasthale tathaikena bhojitena tu tatphalam || 160 ||
[Analyze grammar]

snānaṃ dānaṃ japo homaḥ sūryaparvaṇi yatkṛtam |
tatsarvaṃ koṭiguṇitaṃ sūryakoṭiprabhāvataḥ || 161 ||
[Analyze grammar]

māghamāse naro yastu saptamyāṃ ravivāsare |
kṛṣṇapakṣe mahādevi jāgaraṃ śraddhayā'caret |
arkasthalasamīpe tu sa yāti paramāṃ gatim || 162 ||
[Analyze grammar]

gośatasya pradattasya kurukṣetre ca yatphalam |
tatphalaṃ samavāpnoti tatrārkasthaladarśanāt || 163 ||
[Analyze grammar]

arkasthalaḥ pūjanīyastatra sthāne nivāsibhiḥ |
japāpuṣpairarkapuṣpai rogibhistu viśeṣataḥ || 164 ||
[Analyze grammar]

na ca patrorṇakusumairna caivonmattasaṃbhavaiḥ |
na cāmrātakajaiḥ puṣpairarcanīyo divākaraḥ || 165 ||
[Analyze grammar]

āmrātakasya kusumaṃ nirmālyamiva dṛśyate |
apratyagraṃ bahiryasmāttasmāttatparivarjayet || 166 ||
[Analyze grammar]

nāvijñātaṃ pradātavyaṃ na mlānaṃ na ca dūṣitam |
na ca paryyuṣitaṃ mālyaṃ dātavyaṃ bhūtimicchatā || 167 ||
[Analyze grammar]

devamullocayedyastu tatkṣaṇātpuṣpalobhataḥ |
puṣpāṇi ca sugandhāni bhojakenetarāṇi ca || 168 ||
[Analyze grammar]

brahmahatyāmavāpnoti bhojako lobhamohitaḥ |
mahārauravamāsādya pacyate śāśvatīḥ samāḥ || 169 ||
[Analyze grammar]

hanta te kīrttayiṣyāmi dhūpadānavidhiṃ param |
pradānāddevadevasya yena dhūpena yatphalam || 170 ||
[Analyze grammar]

sadārcane ca dhūpena sāmīpyaṃ kurute raviḥ |
pradadyātsakalaṃ kāmaṃ yadyadicchati mānavaḥ || 171 ||
[Analyze grammar]

tathaivāgurudhūpena nidhiṃ dadyādabhīpsitam |
ārogyārthī dhanārthī ca nityadā guggalaṃ dahet || 172 ||
[Analyze grammar]

piṃḍātadhūpadānena sadā tuṣyati bhānumān |
ārogyaṃ ca svayaṃ dadyātsaukhyaṃ ca paramaṃ bhavet || 173 ||
[Analyze grammar]

śrīvāsakasya dhūpena vāṇijyaṃ sakalaṃ labhet |
rasaṃ sarjarasaṃ caiva dahato'rthāgamo bhavet || 174 ||
[Analyze grammar]

devadāruṃ ca dahato bhavatyannamathākṣayam |
vilepanaṃ kuṃkumena sarvakāmaphalapradam || 175 ||
[Analyze grammar]

iha loke sukhī bhūtvā akṣayaṃ svargamāpnuyāt |
caṃdanasya pralepena śriyamāyuśca viṃdati || 176 ||
[Analyze grammar]

raktacandanalepena sarvaṃ dadyāddivākaraḥ |
api rogaśatairgrastaḥ kṣemamārogyamāpnuyāt || 177 ||
[Analyze grammar]

gatigaṃdhaṃ ca saubhāgyaṃ paramaṃ viṃdate naraḥ |
kastūrikāmardanakairaiśvaryamatulaṃ labhet || 178 ||
[Analyze grammar]

karpūrasaṃyutairgaṃdhaiḥ kṣmādhipādhipatibhavet |
catuḥsamena gaṃdhena sarvā nkāmānavāpnuyāt || 179 ||
[Analyze grammar]

etatte kathitaṃ devi sūryamāhātmyamuttamam |
savistaraṃ mayā khyātaṃ kimanyatparipṛcchasi || 180 ||
[Analyze grammar]

devyuvāca |
yadyevaṃ bhagavānsūryaḥ sarvatejasvināṃ varaḥ |
sa kathaṃ grasyate deva saiṃhikeyena rāhuṇā || 181 ||
[Analyze grammar]

īśvara uvāca |
śṛṇu daivi pravakṣyāmi sarva pāpapraṇāśanam |
kāraṇaṃ grahaṇasyāpi bhrāṃtervicchedakārakam || 182 ||
[Analyze grammar]

rāhurādityabiṃbasyādhastāttiṣṭhati bhāmini |
amṛtārthī vimānastho yāvatsaṃsravate'mṛtam || 183 ||
[Analyze grammar]

biṃbenāṃtarito devi ādityagrahaṇaṃ hi tat |
na kaścidgrasituṃ śakta ādityo dahati dhruvam || 184 ||
[Analyze grammar]

brahmādayastamarcaṃti sa ādiḥ sarvanākinām || 1 ||
[Analyze grammar]

ādityadehajāḥ sarve tathānye devadānavāḥ || 185 ||
[Analyze grammar]

ādikarttā svayaṃ yasmādādityastena cocyate |
prabhāse saṃsthito devaḥ sarvapātakanāśanaḥ || 186 ||
[Analyze grammar]

bhuktimuktiprado devo vyādhiduṣkṛtanāśakṛt |
tatra siddhāḥ purā devi lokapālā maharṣayaḥ || 187 ||
[Analyze grammar]

siddhā vidyā dharā yakṣā gaṃdharvā munayastathā |
dhanado'pi tathā bhīṣmo yayātirgālavastathā || 188 ||
[Analyze grammar]

sāṃbaścaiva tathā devi parāṃ siddhimito gatāḥ |
idaṃ rahasyaṃ deveśi sūryamāhātmyamuttamam || 189 ||
[Analyze grammar]

na deyaṃ duṣṭabuddhīnāṃ pāpināṃ ca viśeṣataḥ |
na nāstike'śraddadhāne na krūraṃ vā kathaṃcana || 190 ||
[Analyze grammar]

imāṃ kathāmanubrūyāttathā nā'sūyake śive |
idaṃ putrāya śiṣyāya dharmiṇe nyāyavartine || 191 ||
[Analyze grammar]

kathanīyaṃ mahābrahma sūryabhaktāya suvrate |
arkasthalasya devasya māhātmyamidamuttamam || 192 ||
[Analyze grammar]

yaḥ śrāddhe śrāvayeddevi brāhmaṇānsaṃśitavratān |
tasyānaṃtaṃ bhaveddevi yaddānaṃ puruṣasya vai || 193 ||
[Analyze grammar]

yatredaṃ kīrttyate puṇyaṃ saṃpadastatra vai sadā || 1 ||
[Analyze grammar]

yātudhānā na hiṃsaṃti tacchrāddhaṃ bhayavihvalāḥ || 194 ||
[Analyze grammar]

paṃktipāvanatāṃ yāṃti ye'pi vai paṃktidūṣakāḥ |
sutavāñjanmavāṃśca syātsarvakāmamanoramaḥ || 195 ||
[Analyze grammar]

pravāsibhirbaṃdhuvargaiḥ saṃyujyeta sadā naraḥ |
naṣṭaiḥ saṃyujyate cārthairaparaiścāpi ciṃtitaiḥ || 196 ||
[Analyze grammar]

rakṣyate yāginībhiśca priyaiśca na viyujyate |
upaspṛśya śucirbhūtvā śṛṇuyādbrāhmaṇaḥ sadā |
sarvānkāmāṃśca labhate nātra kāryā vicāraṇā || 197 ||
[Analyze grammar]

vaiśyaḥ samṛddhimatulāṃ kṣatriyaḥ pṛthivīpatiḥ |
vaṇijaścāpi vāṇijyamakhaṃḍaṃ śatasaṃkhyayā |
labheyuḥ kīrtanādasyāḥ sūryotpattervarānane || 198 ||
[Analyze grammar]

śūdrāścaivābhilaṣitānkāmānprāpsyaṃti bhāmini |
apamṛtyubhayaṃ ghoraṃ mṛtyuto'pi mahābhayam || 199 ||
[Analyze grammar]

naśyate nātra saṃdeho rājadvārakṛtaṃ ca yat |
sarvakāmasamṛddhātmā sūryaloke mahīyate || 200 ||
[Analyze grammar]

ityetatkathitaṃ devi māhātmyaṃ sūryadaivatam |
arkasthalaprasaṃgena kimanyacchrotumicchasi || 201 ||
[Analyze grammar]

sthānaṃ śāśvatamojasāṃ gatirapāṃ dīpo diśāmakṣayaḥ siddherdvāramapāvabhedi jagatāṃ sādhāraṇaṃ locanam |
haimaṃ puṣkaramaṃtarikṣasaraso dīptaṃ divaḥ kuṇḍalaṃ kālonmānavibhāvanākṣatalayaṃ biṃbaṃ raveḥ pātu vaḥ || 202 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye'rkkasthalamāhātmyārkasthalapūjāvidhānādivarṇanaṃnāma saptadaśo'dhyāyaḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 17

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: