Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
iti proktā tadā devī śaṃkareṇa yaśasvinī |
punaḥ papraccha vipreṃdrāḥ kṣetramāhātmyavistaram || 1 ||
[Analyze grammar]

devyuvāca |
adya me saphalaṃ janma saphalaṃ ca tapaḥ prabho |
devatvamadya me jātaṃ tvatprasādena śaṃkara || 2 ||
[Analyze grammar]

adyāhaṃ kṛtakalyāṇī jñānadṛṣṭiḥ kṛtātvayā |
adya me bhūṣitau karṇau kṣetra māhātmyabhūṣaṇau || 3 ||
[Analyze grammar]

adya me tejasaḥ piṃḍo jāto jñānaṃ hṛdi sthitam |
adya me kulaśīlaṃ ca adya me rūpalakṣaṇam || 4 ||
[Analyze grammar]

adya me bhrāṃtirucchinnā tīrthabhramaṇasaṃbhavā |
prabhāse niścalaṃ jātaṃ mano me mānināṃ vara || 5 ||
[Analyze grammar]

ārādhito mayā pūrvaṃ tuṣṭo me'dya sureśvaraḥ |
vahninā veṣṭitā sāhamekapādena saṃsthitā || 6 ||
[Analyze grammar]

tattapaḥ saphalaṃ tvadya jātaṃ me bhaktavatsala |
prabhāsakṣetramāhātmyamadya me prakaṭīkṛtam || 7 ||
[Analyze grammar]

punaḥ pṛcchāmi deveśa yāthātathyaṃ vada prabho || 8 ||
[Analyze grammar]

adyāpi saṃśayo nātha tīrthamāhātmyasaṃbhavaḥ |
anyatkautūhalaṃ deva kathayasva maheśvara || 9 ||
[Analyze grammar]

ayaṃ yo varttate deva caṃdraste śirasi sthitaḥ |
kasyāyaṃ kathamutpannaḥ kasminkāle vada prabho || 10 ||
[Analyze grammar]

īśvara uvāca |
asminkāle mahādevi vārāha iti viśrute |
parārddhe tu dvitīye'sminvartamāne tu vedhasaḥ || 11 ||
[Analyze grammar]

dvitīyamāsasyādau tu pratipadyā prakīrtitā |
vārāheṇoddhṛtā tasyāṃ tathā cādau dharā priye |
tena vārāhakalpeti nāma jātaṃ dharātale || 12 ||
[Analyze grammar]

tasminkalpe mahādevi gate saṃdhyāṃśake priye |
prathamasya manoścādau devi svāyaṃbhuvasya hi || 13 ||
[Analyze grammar]

kṣīrode mathyamāne tu daivatairdānavairapi |
ratnāni jajñire tatra caturddaśamitāni vai || 14 ||
[Analyze grammar]

teṣāṃ madhye mahātejāścaṃdramāstattvasaṃbhava |
so'yaṃ mayā dhṛto devi adyāpi śirasi priye || 15 ||
[Analyze grammar]

viṣe pīte mahādevi prabhāsasthasya me sadā |
bhūṣaṇaṃ muktaye devairmama caṃdraḥ kṛtaḥ purā || 16 ||
[Analyze grammar]

śaśinābhūṣito yasmāttenāhaṃ śaśibhūṣaṇaḥ |
tatra sthāne sthito'dyāpi svayaṃbhūrliṃgamūrttimān || 17 ||
[Analyze grammar]

sarvasiddhipradātā ca kalpasthāyī sadā priye |
ityetatkathitaṃ devi kimanyatparipṛcchasi || 18 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye śivaśirobhūṣaṇa candrotpattivṛttāntavarṇanaṃnāmāṣṭādaśo'dhyāyaḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 18

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: