Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

nārada uvāca |
bahūdakasya kuṃḍasya tīrasthaṃ liṃgamuttamam |
kapileśvaramabhyarcya naṃdabhadrastataḥ sudhī || 1 ||
[Analyze grammar]

praṇamya cāgratastasthau prabaddhakarasaṃpuṭaḥ |
saṃsāracaritaiḥ kiṃciddruḥkhī gāthāṃ vyagāyata || 2 ||
[Analyze grammar]

sraṣṭāramasya jagataścetpaśyāmi sadāśivam |
nānāpṛcchābhiratha taṃ kuryāṃ nāthaṃ vilajjitam || 3 ||
[Analyze grammar]

apūryamāṇaṃ tava kiṃ jagatsaṃsṛjanaṃ vinā |
nirīha bahudhā yatte sṛṣṭaṃ bhārgavavajjagat || 4 ||
[Analyze grammar]

sacetanena śuddhena rāgādirahitena ca |
atha kasmādātmasadṛśaṃ na sṛṣṭaṃ nirmitaṃ jaḍam || 5 ||
[Analyze grammar]

nirvaireṇa samenātha sukhaduḥkhabhavābhavaiḥ |
brahmādikīṭaparyantaṃ kimeva kliśyate jagat || 6 ||
[Analyze grammar]

kāṃścitsvargetha narake pātayaṃstvaṃ sadāśiva |
kiṃ phalaṃ samavāpnoṣi kimevaṃ kuruṣe vada || 7 ||
[Analyze grammar]

iṣṭaiḥ putrādibhirnātha viyuktā mānavā hyamī |
kraṃdaṃti karuṇāsāra kiṃ ghṛṇāpi bhavenna te || 8 ||
[Analyze grammar]

atīva nocitaṃ sarvametadīśvara sarvathā |
yatte bhaktāḥ samaṃ pāpairmajjaṃte duḥkhasāgare || 9 ||
[Analyze grammar]

evaṃvidhena saṃsāracāritreṇa vimohitāḥ |
sthānāṃ taraṃ na yāsyāmi bhokṣye pāsyāmi nodakam || 10 ||
[Analyze grammar]

maraṇāṃtameva yāsyāmi sthāsye saṃciṃtayannadaḥ |
sa evaṃ vimṛśanneva naṃdabhadraḥ svayaṃ sthitaḥ || 11 ||
[Analyze grammar]

tataścaturthe divase bahūkataṭe śubhe |
kaścidbālaḥ saptavarṣaḥ pīḍāpīḍita āyayau || 12 ||
[Analyze grammar]

kṛśotīva galatkuṣṭhī pramuhyaṃśca padepeda |
naṃdabhadramuvācedaṃ kṛcchrātsaṃstabhya bālakaḥ || 13 ||
[Analyze grammar]

aho surūpasarvāṃga kasmādduḥkhī bhavānapi |
tatosya kāraṇaṃ sarvaṃ vyācaṣṭa naṃdabhadrakaḥ || 14 ||
[Analyze grammar]

śrutvā tatkāraṇaṃ sarvaṃ bālo dīnamanā bravīt |
aho hā kaṣṭamatyugraṃ budhānāṃ yadabuddhitā || 15 ||
[Analyze grammar]

saṃpūrṇodriyagātrā yanmartumicchaṃti vai vṛthā |
muhūrtāddhyatra khaṭvāṃgo mokṣamārgamupāgataḥ || 16 ||
[Analyze grammar]

tadaho bhārataṃ khaṃḍaṃ satyāyuṣi tyajeddhi kaḥ |
ahameva dṛḍho manye pitṛbhyāṃ yo vivarjitaḥ || 17 ||
[Analyze grammar]

aśaktaścalituṃ vāpi martumicchāmi nāpi ca |
sarve lābhāḥ sātimānā iti satyā bataśrutiḥ || 18 ||
[Analyze grammar]

saṃtoṣo'pyucitastubhyaṃ dehaṃ yasya dṛḍhaṃ tvidam |
śarīraṃ nīrujaṃ cenme bhavedapi kathaṃcana || 19 ||
[Analyze grammar]

kṣaṇekṣaṇe ca tatkuryāṃ bhujyate yadyugeyuge |
iṃdriyāṇi vaśe yasya śarīraṃ ca dṛḍhaṃ bhavet || 20 ||
[Analyze grammar]

so'pyanyadicchate cecca ko'nyastasmādacetanaḥ |
śokasthānasahasrāṇi harṣasthānaśatāni ca || 21 ||
[Analyze grammar]

divase divase mūḍhamāvaśaṃti na paṃḍitam |
na hi jñānaviruddheṣu bahvabapāyeṣu karmasu || 22 ||
[Analyze grammar]

mūlaghātiṣu sajjaṃte buddhimaṃto bhavadvidhāḥ |
aṣṭāṃgāṃ buddhimāhuryāṃ sarvāśreyovighātinīma || 23 ||
[Analyze grammar]

śrutismṛtyaviruddhā sā buddhistvayyasti nirmalā |
atha kṛcchreṣu durgeṣu vyāpatsu svajanasya ca || 24 ||
[Analyze grammar]

śārīramānasairduḥkhairna sīdaṃti bhavadvidhāḥ |
nāprāpyamabhivāṃchaṃti naṣṭaṃ necchaṃti śocitum || 25 ||
[Analyze grammar]

āpatsu ca na muhyaṃti narāḥ paṃḍitabuddhayaḥ |
manodehasamutthābhyāṃ duḥkhābyāmarpitaṃ jagat || 26 ||
[Analyze grammar]

tayorvyāsasamāsābhyāṃ śamopāyamimaṃ śrṛṇu |
vyādheraniṣṭasaṃsparśācchramādiṣṭavisarjanāt || 27 ||
[Analyze grammar]

caturbhiḥ kāraṇairduḥkhaṃ śīriraṃ mānasaṃ ca yat |
mānasaṃ cāpyapriyasya saṃyogaḥ priyavarjanam || 28 ||
[Analyze grammar]

dviprakāraṃ mahākaṣṭaṃ dvayoretadudāhṛtam |
mānasena hi duḥkhaina śarīramupatapyate || 29 ||
[Analyze grammar]

ayaḥpiṃḍena taptena kuṃbhasaṃsthamivodakam |
tadāśu prati kārācca satataṃ ca vivarjanāt || 30 ||
[Analyze grammar]

vyādherādheśca praśamaḥ kriyāyogadvayena tu |
mānasaṃ śamayettasmājjñānenāgnimivāṃbunā || 31 ||
[Analyze grammar]

praśāṃte mānase hyasya śārīramupaśāmti |
manaso duḥkhamūlaṃ tu sneha ityupalabhyate || 32 ||
[Analyze grammar]

snehācca sajjano nityaṃ janturduḥkhamupaiti ca |
snehamūlāni duḥkhāni snehajāni bhāyāni ca || 33 ||
[Analyze grammar]

śokaharṣau tathāyāsaḥ sarvaṃ snehātpravartate || 34 ||
[Analyze grammar]

snehātkaraṇarāgaśca prajajñe vaiṣayastathā |
aśreyaskāvubhāvatau pūrvastatra guruḥ smṛtaḥ || 35 ||
[Analyze grammar]

tyāgī tasmānna duḥkhī syānnarvairo niravagrahaḥ |
atyāgī janmamaraṇe prāpnotīha punaḥpunaḥ || 36 ||
[Analyze grammar]

tasmātsnehaṃ na lipsena mitrebhyo dhanasaṃcayāt |
svaśarīrasamutthaṃ ca jñānena vinirvatayet || 37 ||
[Analyze grammar]

jñānānviteṣu siddheṣu śāstrūjñeṣu kṛtātmasu |
na teṣu sajjate snehaḥ padmapatreṣvivodakam || 38 ||
[Analyze grammar]

rāgābhibhūtaḥ puruṣaḥ kāmena parikṛṣyate |
icchā saṃjāyate cāsya tatastṛṣṇā pravardhate || 39 ||
[Analyze grammar]

tṛṣṇā hi sarvapāpiṣṭhā nityodvegakarī matā |
adharmabahulā caiva ghorarūpānubaṃdhinī || 40 ||
[Analyze grammar]

yā dustyajā durmatibhiryā na jīryataḥ |
yāsau prāṇāṃtiko rogastāṃ tṛṣṇāṃ tyajataḥ sukham || 41 ||
[Analyze grammar]

anādyaṃtā tu sā tṛṣṇā hyaṃtardehagatā nṛṇām |
vināśayati saṃbhūtā lohaṃ lohamalo yathā || 42 ||
[Analyze grammar]

yathaivaidhaḥ samutthena vahninā nāśamṛcchati |
tathā'kṛtātmā lobena svotpannena vinaśyati || 43 ||
[Analyze grammar]

tasmāllobho na kartavyaḥ śarīre cātmabaṃdhuṣu |
prāpteṣu va na hṛṣyeta nāśo vāpi na śocayet || 44 ||
[Analyze grammar]

naṃdabhadra uvāca |
aho bāla na bālastvaṃ mato me tvāṃ namāmyaham |
tvadvākyairatitṛpto'haṃ tvāṃ tu prakṣyāmi kiṃcana || 45 ||
[Analyze grammar]

kāmakrodhāvahaṃkāramiṃdriyāṇi ca mānavāḥ |
niṃdaṃti tatra me nityaṃ vivakṣeyaṃ prajāyate || 46 ||
[Analyze grammar]

ahameṣa mamedaṃ ca kāryamīdṛśakastvaham |
ityādi cātmavijñānamahaṃkāra iti smṛtaḥ || 47 ||
[Analyze grammar]

parihāryaḥ ya cettaṃ ca vinonmattaḥ prakīryate |
kāmo'bhilāṣa ityuktaḥ saṃ cetpuṃsā vivarjyate || 48 ||
[Analyze grammar]

kathaṃ svargo mumukṣā vā sādhyate dṛṣadā yathā |
krodho vā yadi saṃtyājyastataḥ śatrukṣayaḥ katham || 49 ||
[Analyze grammar]

bāhyānāmāṃtarāṇāṃ vā vinā taṃ tṛṇavadviduḥ |
iṃdriyāṇi nigṛhyaiva duṣṭānīti nipīḍayet || 50 ||
[Analyze grammar]

kathaṃ syāddharmaśravaṇaṃ kathaṃ vā jīvanaṃ bhavet |
etasminme mano viddhaṃkhidyate'jñānasaṃkaṭe || 51 ||
[Analyze grammar]

tathā kasmādidaṃ sṛṣṭaṃ jaḍaṃ viśvaṃ cidātmanā |
evaṃ yadbahudhā kleśaḥ pīḍyate hā kutastvidam || 52 ||
[Analyze grammar]

bāla uvāca |
samyagetadyathā pṛṣṭaṃ yatra muhyaṃti jaṃtavaḥ |
śrṛṇvekāgramanā bhūtvā jñātaṃ dvaipāyanānmayā || 53 ||
[Analyze grammar]

prakṛtiḥ puruṣaścaiva anādī śrṛṇumaḥ purā |
sādharmyeṇāvatiṣṭhete sṛṣṭeḥ prāgajarāmarau || 54 ||
[Analyze grammar]

tataḥ kālasvabāvābhyāṃ preritā prakṛtiḥ purā |
puṃsaḥ saṃyogamaicchatsā tadabhāvātprakupyata || 55 ||
[Analyze grammar]

tatastamomayī sā ca līlayā devavīkṣitā |
rājasī samabhūddūṣṭā sāttvikī samajāyata || 56 ||
[Analyze grammar]

evaṃ triguṇatāṃ yātā prakṛtirdevadarśanāt |
tāṃ samāsthāya paramastrimūrtiḥ samajāyata || 57 ||
[Analyze grammar]

tasyāḥ proccāraṇārthaṃ ca pravṛttaḥ svāṃśatastataḥ |
asūyata mahattattvaṃ triguṇaṃ tadvidurbudhāḥ || 58 ||
[Analyze grammar]

ahaṃkāra stato jātaḥ sattvarājasatāmasaḥ |
tamo rajastvamāpadya rajaḥ sattvaguṇaṃ nayet || 59 ||
[Analyze grammar]

śuddhasattve tato mokṣaṃ pravadaṃti manīṣiṇaḥ |
tamaso rajasasta smātsaṃśuddhyarthaṃ ca sarvaśaḥ || 60 ||
[Analyze grammar]

jīvātmasaṃjñānsvīyāṃśānvyabhajatparameśvaraḥ |
tāvaṃtaste ca kṣetrjñā dehā yāvaṃta eva hi || 61 ||
[Analyze grammar]

niḥsaraṃti yathā lohāttaptalliṃgātsphuliṃgakāḥ |
tanmātrabhūtasargoyamahaṃkārāttu tāmasāt || 62 ||
[Analyze grammar]

iṃdriyāṇāṃ sāttvikācca triguṇāni ca tānyapi |
etaiḥ saṃsiddhayaṃtreṇa saccidānandavīkṣaṇāt || 63 ||
[Analyze grammar]

rajastamaśca śodhyaṃte sattvenaiva mumukṣubhiḥ |
tasmātkāmaṃ ca krodhaṃ ca iṃdriyāṇāṃ pravartanam || 64 ||
[Analyze grammar]

ahaṃkāraṃ ca saṃsevya sāttvikīṃ siddhimaśnute |
rājasāstāmasāścaiva tyājyāḥ kāmādayastvamī || 65 ||
[Analyze grammar]

sāttvikāḥ sarvadā sevyāḥ saṃsāravijigīṣubhiḥ |
guṇatrayasya vakṣyāmi saṃkṣepāllakṣaṇaṃ tava || 66 ||
[Analyze grammar]

sāstrābhyāsastato jñānaṃ śaucamiṃdriyanigrahaḥ |
dharmakriyātmaciṃtā ca sāttvikaṃ guṇa lakṣaṇam || 67 ||
[Analyze grammar]

anyāyena dhanādānaṃ taṃdrī nāstikyameva ca |
krauryaṃ ca yācakādyaṃ ca tāmasaṃ guṇalakṣaṇam || 68 ||
[Analyze grammar]

tasmādbuddhimukaistvataiḥ sāttvikairdevatāṃ bhajet |
rājasairmānavatvaṃ ca tāmasaiḥ sthāṇuyonitā || 69 ||
[Analyze grammar]

buddhyādyaireva muktiḥ syādetaireva ca yātanā || 70 ||
[Analyze grammar]

amīṣāṃ cāpya bhāve vai na kiṃcidupapadyate |
kalādo hi kalādīnāṃ suvarṇaṃ śodhayedyathā || 71 ||
[Analyze grammar]

tathā rajastamaścaiva saṃśodhye sāttvikairguṇaiḥ |
asmādeva guṇānāṃ ca samavāyādanādijāt || 72 ||
[Analyze grammar]

sukhino duḥkhinaścaiva prāṇinaḥ śāstradarśinaḥ |
aṣṭāviṃśatilakṣaiśca guṇamekaikamīśvaraḥ || 73 ||
[Analyze grammar]

vyabhajaccaturā śītilakṣāstā jīvayonayaḥ |
sakāśānmanasastadvadātmanaḥ prabhavaṃti hi || 74 ||
[Analyze grammar]

īśvarāṃśāśca te sarve mohitāḥ prākṛtairguṇaiḥ |
kleśānāsādayaṃtyeva yathaivādhikṛtā vibhoḥ || 75 ||
[Analyze grammar]

annānāṃ payasāṃ cāpi jīvānāṃ cātha śreyase |
mānuṣyamāhustattvajñāḥ śivabhāvena bhāvitam || 76 ||
[Analyze grammar]

naṃdabhadra uvāca |
evametatkiṃ tu bhūyaḥ prakṣyāmyetanmahāmate |
īśvarāḥ sarvadātāraḥ pūjyaṃte yaiśca devatāḥ || 77 ||
[Analyze grammar]

svabhaktāṃstānna duḥkhebhyaḥ kasmādrakṣaṃti mānavān |
viśeṣātkepi dṛśyaṃte duḥkhamagnāḥ surānratāḥ || 78 ||
[Analyze grammar]

iti me muhyate buddhistvaṃ vā kiṃ bāla manyase || 79 ||
[Analyze grammar]

bāla uvāca |
aśuciśca śuciścāpi devabhakto dvidhā smṛtaḥ |
karmaṇā manasā vācā tadrato bhakta ucyate || 80 ||
[Analyze grammar]

aśucirdevatāścaiva yadā pujayate naraḥ |
tadā bhūtānyā viśaṃti sa ca muhyati tatkṣaṇāt || 81 ||
[Analyze grammar]

vimūḍhaścāpṭayakāryāṇi tāni tāni niṣevate |
tato vinaśyati kṣipraṃ nāśuciḥ pūjayettataḥ |
śucirvābhyarcayedyaśca tasya cedaśubhaṃ bhavet || 82 ||
[Analyze grammar]

tasya pūrvakṛtaṃ vyaktaṃ karmaṇāṃ koṭi mucyate |
maheśvaro brahmahatyābhayādyatra tatastataḥ || 83 ||
[Analyze grammar]

sasnau tīrtheṣu kasmācca itaro mucyate katham |
ambarīṣasutāṃ hṛtvā parvatānnāradāttathā || 84 ||
[Analyze grammar]

sītāpahāramāpede rāmo'nyo mucyate katham |
brahmāpi śirasaśchedaṃ kāmayitvā sutāmagāt || 85 ||
[Analyze grammar]

iṃdracaṃdraraviviṣṇupramukhāḥ prāpnuyuḥ kṛtam |
tasmādavaśyaṃ ca kṛtaṃ bhojyameva naraiḥ sadā || 86 ||
[Analyze grammar]

mucyate ko'pi svakṛtānnaiveti śrutinirṇayaḥ |
kiṃ tu devaprasādena labhyamekaṃ suravrataiḥ || 87 ||
[Analyze grammar]

bahubhirjanmabhirbhojyaṃ bhujyetaikena janmanā |
tacca bhuktvāta tastvartho bhavediti viniścayaḥ || 88 ||
[Analyze grammar]

ye tapyaṃte gataiḥ pāpaiḥ śucayo devatāvratāḥ |
iha te putrapautraiśca modaṃte'mutra ceha ca || 89 ||
[Analyze grammar]

tasmāddevāḥ sadā pūjyāḥ śucibhiḥ śraddhayānvitaiḥ |
prakṛtiḥ śodhanīyā ca svavarṇoditakarmabhiḥ || 90 ||
[Analyze grammar]

svanuṣṭhito'pi dharmaḥ syātkleśāyaiva vināśivam |
durācārasya devopi prāheti bhagavānharaḥ || 91 ||
[Analyze grammar]

bhoktavyaṃ svakṛtaṃ tasmātpūjanīyaḥ sadāśivaḥ |
svācāreṇa parityājyau rāgadveṣāvidaṃ param || 92 ||
[Analyze grammar]

nandabhadra uvāca |
śuddhaprajña kimetacca pāpino'pi narā yadā |
modamānāḥ pradṛśyante dārairapi dhanairapi || 93 ||
[Analyze grammar]

bāla uvāca |
vyaktaṃ taistamasā dattaṃ dānaṃ pūrveṣu janmasu |
rajasā pūjitaḥ śaṃbhustatprāptaṃ svakṛtaṃ ca taiḥ || 94 ||
[Analyze grammar]

kiṃ tu yattamasā karma kṛtaṃ tasya prabhāvataḥ |
dharmāya na ratirbhūyāttatasteṣāṃ vidāṃvara || 95 ||
[Analyze grammar]

bhuktvā puṇyaphalaṃ yāti narakaṃ saṃśayaḥ |
asmiṃśca saṃśaye proktaṃ mārkaṃḍeyena śrūyate || 96 ||
[Analyze grammar]

ihaivaikasya nāmutra amutraikasya no iha |
iha cāmutra caikasya nāmutraikasya no iha || 97 ||
[Analyze grammar]

pūrvopāttaṃ bhavetpuṇyaṃ bhuktirnaivārjayantyapi |
iha bhogaḥ sa vai prokto durbhagasyālpamedhasaḥ || 98 ||
[Analyze grammar]

pūrvopāttaṃ yasya nāsti tapobhiścārjayatyapi |
paraloke tasya bhogo dhīmataḥ sa kriyātsphuṭam || 99 ||
[Analyze grammar]

pūrvopāttaṃ yasya nāsti puṇyaṃ cehāpi nārjayet |
tataścohāmutra vāpi bho dhiktaṃ ca narādhamam || 100 ||
[Analyze grammar]

iti jñātvā mahābhāgatyaktvā śalyāni kṛtsnaśaḥ |
bhaja rudraṃ varṇadharmaṃ pālayāsmātparaṃ na hi || 101 ||
[Analyze grammar]

yohi naṣṭeṣvabhīṣṭeṣu prāpteṣvapi ca śocati |
tṛpyeta vā bhavedbandho niścitaṃ so'nyajanmanaḥ || 102 ||
[Analyze grammar]

nandabhadra uvāca |
namastubhyamabālāya bālarūpāya dhīmate |
ko bhavāṃstattvato vettumicchāmi tvāṃ śucismitam || 103 ||
[Analyze grammar]

bahavo'pi mayā vṛddhā dṛṣṭāścopāsitāḥ sadā |
teṣāmīdṛśakā buddhirna dṛṣṭā na śrutāmayā || 104 ||
[Analyze grammar]

yena me janmasaṃdehā nāśitā līlayaiva ca |
tasmātsāmānyarūpastvaṃ niścitaṃ na mataṃ mama || 105 ||
[Analyze grammar]

bāla uvāca |
mahadetatsamākhyeyamekāgraḥ śrṛṇu tattvataḥ |
itaḥ saptādhike cāpi saptame janmani tvaham || 106 ||
[Analyze grammar]

vaidiśe nagare vipro nāmnā'saṃ dharmajālikaḥ |
vedavedāṃgatattvatraḥ smṛtiśāstrārthavidvaraḥ || 107 ||
[Analyze grammar]

vyākhyātā dharmaśāstrāṇāṃ yathā sākṣādbṛhaspatiḥ |
kiṃ tvahaṃ vividhāndharmālloṃkānāṃ varṇaye bhṛśam || 108 ||
[Analyze grammar]

svayaṃ cātidurācāraḥ pāpināmapi pāparāṭ |
maṃsāśī madyasevī ca paradārarataḥ sadā || 109 ||
[Analyze grammar]

asatyabhāṣī dambhīca sadā dharmadhvajī khalaḥ |
lobhī durātmā kathako na kartā karhicitkvacit || 110 ||
[Analyze grammar]

yasmājjālikavajjālaṃ lokebhyo'haṃ kṣipāmi ca |
tattvajñā māṃ tataḥ prāhurdharmajālika ityuta || 111 ||
[Analyze grammar]

so'haṃ tairbahubhiścīrṇaiḥ pātakairaṃta āgate |
mṛto gato yamasthānaṃ pātitaḥ kūṭaśālmalīm || 112 ||
[Analyze grammar]

yamadutaistataḥ kṛṣṭaḥ smāryamāmaḥ svaceṣṭitam |
khaḍgaiśca kṛtyamāno'haṃ jīvāmi pramiyāmi ca || 113 ||
[Analyze grammar]

ātmānaṃ bahudhā niṃdañchāśvatīrnyavasaṃ samāḥ |
narake yā matirbhūyāddharmaṃ prati prapīḍataḥ || 114 ||
[Analyze grammar]

sā cenmuhūrtamātraṃ syādapi dhanyastataḥ pumān |
namonamaḥ karmabhūmyai sukṛtaṃ duṣkṛtaṃ ca vā || 115 ||
[Analyze grammar]

yasyāṃ muhūrtamātreṇa yugairapi na naśyati |
tato vipaścijjanako mokṣayāmāsa nārakāt || 116 ||
[Analyze grammar]

taiḥ sahāhaṃ pramuktaśca kathaṃcidavapīḍitaḥ |
sthāṇutvamanubhūyātha kleśānāsādya bhūriśaḥ || 117 ||
[Analyze grammar]

kīṭohamabhavaṃ paścāttīre sārasvate śubhe |
tatra mārge sukhamiva saṃsuptohaṃ yadṛcchayā || 118 ||
[Analyze grammar]

āgacchato rathasyāsya śabdamaśrauṣamunnatam |
taṃ meghaninadaṃ śrutvā bhītohaṃ sahasā javāt || 119 ||
[Analyze grammar]

mārgamutsṛjya dūreṇa prapalāyanamācaram |
etasminnaṃtare vyāsastatra prāpto yadṛcchayā || 120 ||
[Analyze grammar]

sa māmapaśyattrastaṃ ca kṛpayā saṃyuto muniḥ |
yanmayā sarvalokānāṃ nānādharmāḥ prakīrtitāḥ || 121 ||
[Analyze grammar]

viprajanmani tasyaiva prabhāvādvyāsasaṃgamaḥ |
tataḥ sarvarutajño māṃ prāhārcyaḥ kīṭabhāṣayā || 122 ||
[Analyze grammar]

kimevaṃ naśyase kīṭa kasmānmṛtyorbibheṣi ca |
aho samucitā bhītirmanuṣyasya kutastava || 123 ||
[Analyze grammar]

ityukto matimānpūrvapuṇyādvyāsaṃ tadocivān |
na me bhayaṃ jagadvaṃdya mṛtyorasmātkathaṃcana || 124 ||
[Analyze grammar]

etadeva bhayaṃ mānya gaccheyamadhamāṃ gatim |
asyā api kuyoneśca saṃtyanyāḥ koṭiśo'dhamāḥ || 125 ||
[Analyze grammar]

tāsu garbhādikakleśabhītastrasto'smi nānyathā || 126 ||
[Analyze grammar]

vyāsa uvāca |
mā bhayaṃ kuru sarvābhyo yonibhyaśca cirādiva |
mokṣayiṣyāmi brāhmaṇyaṃ prāpayiṣyāmi niścitam || 127 ||
[Analyze grammar]

ityuktohaṃ kāliyena taṃ praṇamya jagadgurum |
mārgamāgatya cakreṇa pīḍito mṛtyumāgamam || 128 ||
[Analyze grammar]

tataḥ kākaśrṛgālādiyoniṣvasmi yadā'bhavam |
tadātadā samāgamya vyāso māṃ smārayacca tat || 129 ||
[Analyze grammar]

tato bahuvidhā yonīḥ parikramyāsmi karṣitaḥ |
brāhmaṇasya ca gehesyāṃ yonau jāto'tiduḥkhitaḥ || 130 ||
[Analyze grammar]

tato janmaprabhṛtyasmi pitṛbhyāṃ parivarjitaḥ |
galatkuṣṭhī mahāpīḍāmetāṃ yo'nubhavāmi ca || 131 ||
[Analyze grammar]

tato māṃ paṃcame varṣe vyāsa āgatya japtavān |
karṇe sārasvataṃ maṃtraṃ tenāhaṃ saṃsmarāmi ca || 132 ||
[Analyze grammar]

anadhītāni śāstrāṇi vedāndharmāṃśca kṛtsnaśaḥ |
uktaṃ vyāsena cedaṃ me gaccha kṣetraṃ guhasya ca |
tatra tvaṃ naṃdabhadraṃ ca āśvāsayamahāmatim || 133 ||
[Analyze grammar]

tyatkvā bahūdake prāṇānasthikṣepaṃ mahījale |
kārāyya tvaṃ tato bhāvī maitreya iti sanmuniḥ || 134 ||
[Analyze grammar]

gamiṣyasi tato mokṣamiti māṃ vyāsa uktavān |
āgataśca tataścātra vāhīkebhyo'yo'tikleśataḥ || 135 ||
[Analyze grammar]

iti te kathitaṃ sarvamātmanaścaritaṃ mayā |
pāpamevaṃvidhaṃ kaṣṭaṃ naṃdabhadra sadā tyaja || 136 ||
[Analyze grammar]

naṃdabhadra uvāca |
aho mahādbhutaṃ tubhyaṃ caritaṃ yena me hṛdi |
bhūyaḥ śataguṇaṃ jātaṃ dharmāyadṛḍhamānasam || 137 ||
[Analyze grammar]

kiṃ tu tvayoktadharmasya kartukāmosmi niṣkṛtim |
dharmaṃ smara bhavāṃstasmātkiṃcidādiśa niścitam || 138 ||
[Analyze grammar]

bāla uvāca |
atra tīrthe ca saptāhaṃ nirāhārastvahaṃ sthitaḥ |
sūryamaṃtrāñjamiṣyāmi tyakṣyāmi ca tatastvasūn || 139 ||
[Analyze grammar]

tato barkarikātīrthe dagdhavyohaṃ tvayā taṭe |
asthīni sāgare cāpi mama kṣepyāṇi cātra hi || 140 ||
[Analyze grammar]

yadi sāpahnavaṃ cittaṃ mayyatīva tavāsti cet |
tatastvāṃ gurukāryārthamādekṣyāmi śrṛṇuṣva tat || 141 ||
[Analyze grammar]

asminbahūdake tīrthe yatra prāṇāṃstyajāmyaham |
tatra mannāmacihnaste saṃsthāpyo bhāskaro vibhuḥ || 142 ||
[Analyze grammar]

ārogyaṃ dhanadhānyaṃ ca putradārādisaṃpadaḥ |
bhāskaro bhagavāṃstuṣṭo dadyādetacchrutervacaḥ || 143 ||
[Analyze grammar]

savitā paramo devaḥ sarvasvaṃ vā dvijanmanām |
vedavedāṃgagītaśca tvamapyenaṃ sadā bhaja || 144 ||
[Analyze grammar]

bahūdakamidaṃ kuṃḍaṃ saṃsevyaṃ ca sadā tvayā |
māhātmyamasya vakṣyāmi saṃkṣepādvyāsa sūcitam || 145 ||
[Analyze grammar]

bahūdake kuṃḍavare snāti yo vidhivannaraḥ |
ārogyaṃ dhanadhānyādyaṃ tasya syātsarvajanmasu || 146 ||
[Analyze grammar]

bahūdake ca yaḥ snātvā saptamyāṃ māghamāsake |
dadyātpiṃḍaṃ pitṝṇāṃ ca te'kṣyāṃ tṛptimāpnuyuḥ || 147 ||
[Analyze grammar]

bahūdakasya tīre yaḥ śuciryajati vai kratum |
śatakratuphalaṃ tasya nāsti kācidvicāraṇā || 148 ||
[Analyze grammar]

atra yastyajati prāṇānbahūdakataṭe naraḥ |
modate sūryaloke'sau dharmiṇāṃ ca suto bhavet || 149 ||
[Analyze grammar]

bahūdakasya tīre ca yaḥ kuryyājjapasādhanam |
sarvaṃ lakṣaguṇaṃ proktaṃ japo homaśca pūjanam || 150 ||
[Analyze grammar]

bahūdakasya tīre ca dvijamekaṃ ca bhojayet |
yo miṣṭānnena tasya syādviprakoṭiśca bhojitā || 151 ||
[Analyze grammar]

bahūdakasya tīre yā nārī gauriṇikāḥ śubhāḥ |
saṃbhojayati tasyāśca kuryātsusvāgataṃ hyumā || 152 ||
[Analyze grammar]

bahūdakasya tīre ca yaḥ kuryādyogasādhanam |
ṣaṇmāsābhyantare siddhirbhavettasya na saṃśayaḥ || 153 ||
[Analyze grammar]

bahūdakasya tīre ca pretānuddiśya dīyate |
yatkiṃcidakṣayaṃ teṣāmupatiṣṭhenna cānyathā || 154 ||
[Analyze grammar]

snānaṃ dānaṃ japo homaḥ svādhyāyaḥ pitṛtarpaṇam |
kṛtaṃ bahūdakataṭe sarvaṃ syātsumahātphalam || 155 ||
[Analyze grammar]

tvayaitaddhṛdi saṃdhārya phalaṃ vyāsena sūcitam |
bahūdakasya kuṃḍasya naṃdabhadra mahāmate || 156 ||
[Analyze grammar]

ityuktvā so'bhavanmaunī snātvā kuṃḍe tataḥ śuciḥ |
tīre prastaramāśritya svayaṃ maṃtrāñjāpa ha || 157 ||
[Analyze grammar]

śrīnārada uvāca |
tataḥ sa saptarātrāṃte jahau bālo nijānasūn |
saṃskārito yathoktaṃ ca naṃdabhadreṇa brāhmaṇaiḥ || 158 ||
[Analyze grammar]

yatra bālaḥ sa ca prāṇāñjahau japaparāyaṇaḥ |
bālādityamiti khyātaṃ tatrāsthāpayata prabhum || 159 ||
[Analyze grammar]

bahūdake ca yaḥ snātvā bālādityaṃ prapūjayet |
tasya syādbhāskarastuṣṭo mokṣopāyaṃ ca viṃdati || 160 ||
[Analyze grammar]

naṃdabhadro 'pyathānyasyāṃ bhāryāyāmaparānsutān |
utpādyātmasamandhīmāñchivasūryaparāyaṇaḥ || 161 ||
[Analyze grammar]

rudradehaṃ yayau pārtha punarāvṛttidurlabham |
evametanmahākuṃḍaṃ bahūdakamiti smṛtam || 162 ||
[Analyze grammar]

asya tīre svamaṃśaṃ ca vallīnāthaḥ pramekṣyati |
dattātreyasya yo yogī hyavatāro bhaviṣyati || 163 ||
[Analyze grammar]

arcayitvā ca taṃ devaṃ yogasiddhi mavāpnuyāt |
paśūnāmṛddhimāpnoti gośaraṇyo hyasau prabhuḥ || 164 ||
[Analyze grammar]

paścimāyāṃ budhasutastathā kṣetraṃ sa bhārata |
purūravādityamiti sthāpayāmāsa pārthivaḥ || 165 ||
[Analyze grammar]

sarvakāmapradaścāsau bhaṭṭadityasamo rivaḥ |
bahūdakakṣetrasamaṃ tasya kṣetraṃ ca bhārata || 166 ||
[Analyze grammar]

asya tīrthasya māhātmyaṃ japtavyaṃ karṇamūlake |
putrasya vāpi śiṣyasya na kathaṃcana nāstikaḥ || 167 ||
[Analyze grammar]

śrṛṇotīdaṃ śraddhayā yastasya tuṣyeśca bhāskaraḥ |
dhārayanhṛdaye mokṣaṃmucyate bhavasāgarāt || 168 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 46

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: