Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| nārada uvāca |
tathā bahūdakasthāne kathāmākarṇayādbhutām |
yasmādbahūdakaṃ kāmarūpe yadasti ca || 1 ||
[Analyze grammar]

tadasti cātra saṃkrāṃtaṃ tasmātproktaṃ bahūdakam |
kapilenātra taptvā ca varṣāṇi subahūnyapi || 2 ||
[Analyze grammar]

sthāpitaṃ śobhanaṃ liṃgaṃ kapilaśvarasaṃjñitam |
tacca ligaṃ sadā pārtha nandabhadra iti samṛtaḥ || 3 ||
[Analyze grammar]

vāṇiksaṃpūjayāmāsa trikālaṃ ca kṛtādaraḥ |
sarvadharpraviśevajñaḥ sākṣāddharma ivāparaḥ || 4 ||
[Analyze grammar]

nājñātaṃ tasya kiṃcicca yaddharmeṣu prakīrtyate |
sarveṣāṃ ca suhṛnnityaṃ sarveṣāṃ ca hite rataḥ || 5 ||
[Analyze grammar]

karmaṇā manasā vācā dharmamenamupāśritaḥ |
na bhūto na bhaviṣyaśca na sa dharmo'sti kiṃcana || 6 ||
[Analyze grammar]

vidoṣo yo hi sarvatra niścityaivaṃ vyavasthitaḥ |
asya dharmasamudrasya saṃpravṛddhasya sarvataḥ || 7 ||
[Analyze grammar]

nirmathya nandabhadreṇa āhṛtaṃ tanniśāmaya |
vāṇijyaṃ manyate śreṣṭhaṃ jīvanāya tadā sthitaḥ || 8 ||
[Analyze grammar]

paricchinnaiḥ kāṣṭhatṛṇaiḥ śaraṇaṃ tena kāritam |
madyavarjaṃ bhedavarjaṃ kūṭavarjaṃ samaṃ tathā || 9 ||
[Analyze grammar]

sarvabhūteṣu vāṇijyamalpalābhena so'carat |
amāyayā parebhyo'sau gṛhītvaiva krayāṇakam || 10 ||
[Analyze grammar]

amāyayaiva bhūtebhyo vikrīṇātyasya sadvratam |
kecidyajñaṃ praśaṃsaṃti nandabhadro na manyate || 11 ||
[Analyze grammar]

doṣamenaṃ viniścatya śrṛmu taṃ pāṃḍunandana |
lubdho'nṛtī dāṃbhīkaśca svapraśaṃsāparāyaṇaḥ || 12 ||
[Analyze grammar]

yajanyajñairjagaddhaṃ ti svaṃ cāṃdhatamasaṃ nayet |
agnau prāstāhutiḥ samyagādityamupatiṣṭhate || 13 ||
[Analyze grammar]

ādityājjāyate vṛṣṭirvaṣṭerannaṃ tataḥ prajāḥ |
yadyadā yajamānasya ṛtvijo dravyameva ca || 14 ||
[Analyze grammar]

cauraprāyasya kaluṣājjanma jāyejjanasya hi |
adakṣiṇe vṛthā yajñe kṛte cāpyavidhānataḥ || 15 ||
[Analyze grammar]

paśavo lakuṭairhanyuryajamānaṃ mṛtaṃ hatāḥ |
tasmācchuddhairyavadravyairyajamānaḥ śubhaḥ smṛtaḥ || 16 ||
[Analyze grammar]

yajña evaṃ vicāryāsau yajñasāraṃ samāsthitaḥ |
śraddhayā devapūjā yā namaskāraḥ stutiḥ śubhā || 17 ||
[Analyze grammar]

naivedyaṃ haviṣaścaiva yajño'yaṃ hi vikalmaṣaḥ |
sa eva yajñaḥ prokto vai yena tuṣyanti devatāḥ || 18 ||
[Analyze grammar]

kecicchaṃsanti saṃnyāsaṃ nandabhadro na manyate |
yo hi saṃnyasya viṣayānmanasā gṛhyate punaḥ || 19 ||
[Analyze grammar]

ubhayabhraṣṭa evāsau bhinnā bhūmirvinaśyati |
saṃnyāsasya tu yatsāraṃ tattenāvṛtamuttamam || 20 ||
[Analyze grammar]

kasyacinnaiva karmāṇi śapate vā praśaṃsati |
nānāmārgasthitāṃllokāṃścandravallīyate kṣitau || 21 ||
[Analyze grammar]

na dveṣṭi no kāmayate na viruddho'nurudhyate |
samāśmakāṃcano dhīrastulyaniṃdātmasaṃstutiḥ || 22 ||
[Analyze grammar]

abhayaḥ sarvabhūtebhyo yathāṃdhabadhirākṛtiḥ |
na karmaṇāṃ phalākāṃkṣā śivasyārādhanaṃ hi tat || 23 ||
[Analyze grammar]

kāraṇāddharmamanvicchanna lobhaṃ ca tataścaran || 24 ||
[Analyze grammar]

vivicya naṃdabhadrastatsāraṃ mokṣeṣu jagṛhe |
kṛṣiṃ kecitpraśaṃsaṃti naṃdabhadro na manyate || 25 ||
[Analyze grammar]

yasyāṃ chiṃdaṃti vṛṣāṇāṃ caiva nāsikām |
karṣayaṃti mahābhārānbadhnaṃti damayaṃti ca || 26 ||
[Analyze grammar]

bahudaṃśamayāndeśānnayaṃti bahukardamān |
vāhasaṃpīḍitā dhuryāḥ sīdaṃtyavidhinā pare || 27 ||
[Analyze grammar]

manyaṃte bhrūṇahatyāpi viśiṣṭā nāsya karmaṇaḥ |
aghnyā iti gavāṃ nāma śrutau tāḥ pīḍayetkatham || 28 ||
[Analyze grammar]

bhūmiṃ bhūmiśayāṃścaiva haṃti kāṣṭhamayomukham |
paṃceṃdriyeṣu jīveṣu sarvaṃ vasati daivatam || 29 ||
[Analyze grammar]

ādityaścaṃdramā vāyuḥ prabhūtyaiva ca tāṃstu yaḥ |
vikrīṇāti sumūḍhasya tasya kā nu vicāraṇā || 30 ||
[Analyze grammar]

ajo'gnirvaruṇo meṣaḥ sūryaśca pṛthivī virāṭ |
dhenurvatsaśca somo vai vikrīyaitānna sidhyati || 31 ||
[Analyze grammar]

evaṃvidhasahasraiśca yutā doṣaiḥ kṛṣiḥ sadā |
aṣṭagavaṃ syāddhi halaṃ triṃśadbhāgaṃ tyajetkṛṣeḥ || 32 ||
[Analyze grammar]

dharme dadyātpaśūnvṛddhānpuṣyādeṣā kṛṣiḥ kutaḥ |
sārametatkṛṣestena naṃdabhadreṇa cādṛtam || 33 ||
[Analyze grammar]

visādhitavyānyannāni svaśaktyā devapitṛṣu |
manuṣya dvijabhūteṣu niyujyāśnīta sarvadā || 34 ||
[Analyze grammar]

kecicchaṃsaṃti caiśvaryaṃ naṃdabhadro na manyate |
mānuṣā mānuṣāneva dāsabhāvena bhuṃjate || 35 ||
[Analyze grammar]

vadhabaṃdhanirodhena pīḍayaṃti divāniśam |
dehaṃ kimetaddhātuḥ svaṃ māturvā janakasya vā || 36 ||
[Analyze grammar]

mātuḥ piturvā balinaḥ kreturagneḥ śuno'pi vā |
iti saṃciṃtya vyaharannamarā iva īśvarāḥ || 37 ||
[Analyze grammar]

aiśvaryamadapāpiṣṭhā mahāmadyamadādayaḥ |
aiśvaryamadamatto hi nā patitvā hi mādyati || 38 ||
[Analyze grammar]

ātmavatsarvabhṛtyeṣu śriyā naiva ca mādyati || 39 ||
[Analyze grammar]

ātmapratyayavāndehī kveśvaraścedṛśo'sti hi |
aiśvaryasyāpi sāraṃ sa jagrāhaitanniśāmaya || 40 ||
[Analyze grammar]

svaśaktyā sarva bhūteṣu yadasau na parāṅmukhaḥ |
tīrthāyeke praśaṃsaṃti naṃdabhadro na manyate || 41 ||
[Analyze grammar]

śrameṇa saṃkarāttāpaśītavātakṣudhā tṛṣā |
krodhena dharmagehasya nāpi nāśamavāpnuyāt || 42 ||
[Analyze grammar]

saukhyena vā dhanasyāpi śraddhayā svalpagorthavān |
samartho hi mahatpuṇyaṃ śakta āptuṃ kva vāsti saḥ || 43 ||
[Analyze grammar]

sadā śucirdevayājī tīrthasāraṃ gṛhegṛha |
nāpaḥ punaṃti pāpāni na śailā na mahāśramāḥ || 44 ||
[Analyze grammar]

ātmā punāti pāpāni yadi pāpānnivartate |
evameva samācāraṃ prādurbhūtaṃ tatastataḥ || 45 ||
[Analyze grammar]

ekīkṛtya sadā dhīmānnaṃdabhadraḥ samāsthitaḥ |
tasyaivaṃ vartataḥ sādhoḥ spṛhayaṃtyapi devatāḥ || 46 ||
[Analyze grammar]

vāsavapramukhāḥ sarve vismayaṃ ca paraṃ yayuḥ |
atraiva sthānake cāpi śūdro'bhūtprativeśmakaḥ || 47 ||
[Analyze grammar]

sa naṃdabhadraṃ dharmiṣṭhaṃ punaḥ punarasūyata |
nāstikaḥ sa durācāraḥ satyavrata iti śrutaḥ || 48 ||
[Analyze grammar]

sa sadā naṃdabhadrasya vilokayati cāṃtaram |
chidraṃ cedasya paśyāmi tato dharmānnivartaye || 49 ||
[Analyze grammar]

svabhāva eva krūrāṇāṃ nāstikānāṃ durātmanām |
ātmānaṃ pātayaṃtyeva pātayaṃtyaparaṃ ca yat || 50 ||
[Analyze grammar]

tatastvevaṃ vartato'sya naṃdabhadrasya dhīmataḥ |
eko'bhūttayaḥ kaṣṭādvārdhike so'pyanaśyata || 51 ||
[Analyze grammar]

tacca daivakṛtaṃ matvā na śuśoca mahāmatiḥ |
devo vā mānavo vāpi ko hi davādvimucyate || 52 ||
[Analyze grammar]

tato'sya supriyā bhāryā sarvaiḥ sādhvīguṇairyutā |
gṛhadharmasya mūrtiryā sākṣādiva aruṃdhatī || 53 ||
[Analyze grammar]

vināśamāgatā pārtha kanakānāma nāmataḥ |
tato yateṃdriyo'pyeṣa gṛhadharmavināśataḥ || 54 ||
[Analyze grammar]

śuśoca hā kaṣṭamiti pāpohamiti cāsakṛt |
tattasya cāṃtaraṃ dṛṣṭvā'hṛṣyatyavrataścirāt || 55 ||
[Analyze grammar]

upāvrajya ca hā kaṣṭaṃ bruvaṃstaṃ naṃdabhadrakam |
dadhikarṇa ivāsādya naṃdabhadramuvāca saḥ || 56 ||
[Analyze grammar]

hā naṃdabhadra yadyevaṃ tavāpyevaṃvidhaṃ phalam |
etena manye manasi dharmopyeṣa vṛthaiva yat || 57 ||
[Analyze grammar]

ityādi bahudhā procya tattadvākyaṃ tatastataḥ |
satyavratastataḥ prāha naṃdabhadraṃ kṛpānvitaḥ || 58 ||
[Analyze grammar]

naṃdabhadra sadā tubhyaṃ vaktukāmosmi kiṃcana |
prastāvasyāpyabhāvācca noditaṃ ca mayā kvacit || 59 ||
[Analyze grammar]

aprastāvaṃ bruvanvākyaṃ bṛhaspatirapidhruvam |
labhate buddhyavajñānamavamānaṃ ca hīnavat || 60 ||
[Analyze grammar]

nandabhadra uvāca |
brūhibrūhi na me kiṃcitsādhu gopyaṃ priyaṃ param |
vacobhiḥ śuddhasattvānāṃ na mokṣo'pyupamīyate || 61 ||
[Analyze grammar]

satyavrata uvāca |
navabhirnavabhiścaiva vimuktaṃ vāgvidūṣaṇaiḥ |
navabhirbuddhidoṣaiśca vākyaṃ vakṣyāmyadoṣavat || 62 ||
[Analyze grammar]

saukṣmyaṃ saṃkhyākramaścāpi nirṇayaḥ saprayojanaḥ |
paṃcaitānyarthajātāni yatra tadvākyamucyate || 63 ||
[Analyze grammar]

dharmamarthaṃ ca kāmaṃ ca mokṣaṃ coddiśya cocyate |
prayojanamiti proktaṃ prathamaṃ vākyalakṣaṇam || 64 ||
[Analyze grammar]

dharmārthakāmamokṣeṣu pratijñāya viśeṣataḥ |
idaṃ taditi vākyāṃte procyate sa vinirṇayaḥ || 65 ||
[Analyze grammar]

idaṃ pūrvamidaṃ paścādvaktavyaṃ yatkrameṇa hi |
kramayogaṃ tamapyāhurvākyatattavido budhāḥ || 66 ||
[Analyze grammar]

doṣāṇāṃ ca guṇānāṃ ca pramāṇaṃ pravibhāgataḥ |
ubhayārthamapi prekṣya sā saṃkhyetyupadhāryatām || 67 ||
[Analyze grammar]

vākyajñeyeṣu bhinneṣu yatrābhedaḥ pradṛśyate |
tatrātiśayahetutvaṃ tatsaukṣmyamiti nirdiśet || 68 ||
[Analyze grammar]

iti vākyaguṇānāṃ ca vāgdoṣāndvinava śrṛṇu |
apetārthamabhinnārthamapavṛttaṃ tathādhikam || 69 ||
[Analyze grammar]

aślakṣṇaṃ cāpi saṃdigdhaṃ padāṃte guru cākṣaram |
parāṅmukhamukhaṃ yacca anṛtaṃ cāpyasaṃskṛtam || 70 ||
[Analyze grammar]

viruddhaṃ yattrivargeṇa nyūnaṃ kaṣṭātiśabdakam |
vyutkramābhihṛtaṃ yac saśeṣaṃ cāpyahetukam || 71 ||
[Analyze grammar]

niṣkāraṇaṃ ca vāgdoṣānbuddhijāñchṛṇu tvaṃ ca yān |
kāmātkrodhādbhayāccaiva lobhāddainyādanāryakāt || 72 ||
[Analyze grammar]

hīnānukrośato mānānna ca vakṣyāmi kiṃcana |
vaktā śrotā ca vākyaṃ ca yadā tvavikalaṃ bhavet || 73 ||
[Analyze grammar]

samameti vivakṣāyāṃ tadā so'rthaḥ prakāśate |
vaktavye tu yadā vaktā śrotāramavamanyate || 74 ||
[Analyze grammar]

śrotā cāpyatha vaktāraṃ tadā vākyaṃ na rohati |
atha yaḥ svapriyaṃ brūyācchroturvotsṛjyayadṛtam || 75 ||
[Analyze grammar]

viśaṃkā jāyate tasminvākyaṃ tadapi doṣavat |
tasmādyaḥ svapriyaṃ tyaktvā śrotuścāpyatha yatpriyam || 76 ||
[Analyze grammar]

satyameva prabhāṣeta sa vaktā netaro bhuvi |
mithyāvādāñchāstrajālasaṃbhavānyadvihāya ca || 77 ||
[Analyze grammar]

satyameva vrataṃ yasmāttasmātsatyavratastvaham |
satyaṃ te saṃpravakṣyāmi maṃtumarhasi tattathā || 78 ||
[Analyze grammar]

yadāprabhṛti bhadra tvaṃ pāṣāṇasyārcane rataḥ |
tadāprabhṛti kiṃcicca na hi paśyāmi śobhanam || 79 ||
[Analyze grammar]

ekaḥ so'pi suto naṣṭo bhāryā cāryā'pyanaśyata |
kūṭānāṃ karmaṇāṃ sādho phalamevaṃvidhaṃ bhavet || 80 ||
[Analyze grammar]

kva devāḥ saṃti mithyaitaddṛśyaṃte cedbhavaṃtyapi |
sarvā ca kūṭaviprāṇāṃ dravyāyaiṣā vikalpanā || 81 ||
[Analyze grammar]

pitṝnuddiśya yacchaṃti mama hāsaḥ prajāyate |
annasyopadravaṃ yacca mṛto hi kimaśiṣyata || 82 ||
[Analyze grammar]

yattvidaṃ bahudhā mūḍhā varṇayaṃti dvijādhamāḥ |
viśvanirmāṇamakhilaṃ tathāpi śrṛṇu satyataḥ || 83 ||
[Analyze grammar]

utpattiścāpi bhaṃgaśca viśvasyaitaddvayaṃ mṛṣā |
evameva hi sarvaṃ ca sadidaṃ vartate jagat || 84 ||
[Analyze grammar]

svabhāvato viśvamidaṃ hi vartate svabhāvataḥ sūryamukhā bhramaṃtyamī |
svabhāvato vāyavo vāṃti nityaṃ svabhāvato varṣati cāṃbudo'yam || 85 ||
[Analyze grammar]

svabhāvato rohati dhānyajātaṃ svabhāvato varṣaśītātapatvam |
svabhāvataḥ saṃsthitā medinī ca svabhāvataḥ saritaḥ saṃsravaṃti || 86 ||
[Analyze grammar]

svabhāvataḥ parvatā bhāṃti nityaṃ svabhāvato vāridhireṣa saṃsthitaḥ |
svabhāvato garbhiṇī saṃprasūte svabhāvato'mī bahavaśca jīvāḥ || 87 ||
[Analyze grammar]

yathā svabhāvena bhavaṃti vakrā ṛtusvabāvādbadarīṣu kaṇṭakāḥ |
tathā svabhāvena hi sarvametatprakāśate ko'pi kartā na dṛśyaḥ || 88 ||
[Analyze grammar]

tadevaṃ saṃsthite loke mūḍho muhyati mattavat |
mānuṣyamapi yaddhūrtā vadaṃtyagryaṃ śrṛṇuṣvatat || 89 ||
[Analyze grammar]

mānuṣyānna paraṃ kaṣṭaṃ vairiṇāṃ no bhaveddhi tat |
śokasthānasahasrāṇi manuṣyasya kṣaṇekṣaṇe || 90 ||
[Analyze grammar]

mānuṣyaṃ hi smṛtākāraṃ sabhāgyo'smādvimucyate |
paśavaḥ pakṣiṇaḥ kīṭāḥ kṛmayaśca yathāsukham || 91 ||
[Analyze grammar]

abaddhā viharaṃtyete yonireṣāṃ sudurlabhā |
niściṃtāḥ sthāvarā hyete saukhyameṣāṃ mahadbhuvi || 92 ||
[Analyze grammar]

bahunā kiṃ manuṣyebhyaḥ sarvo dhanyo'nyayonijaḥ |
svabhāvameva jānīhi puṇyāpuṇyādikalpanā || 93 ||
[Analyze grammar]

yadeke sthāvarāḥ kīṭāḥ pataṃgā mānuṣādikāḥ |
tasmānmityā parityajya naṃdabhadra yathāsukham |
piba krīḍanakaiḥ sārdhaṃ bhogānsatyamidaṃ bhuvi || 94 ||
[Analyze grammar]

nārada uvāca |
ityetairamukhairvākyairayuktairasamaṃjasaiḥ || 95 ||
[Analyze grammar]

satyavratasya nākampannaṃdabhadro mahāmanāḥ |
prahasanniva taṃ prāha svakṣobhyaḥ sāgaro yathā || 96 ||
[Analyze grammar]

yadbhavānāha dharmiṣṭhāḥ sadā duḥkhasya bhāginaḥ |
tanmithyā duḥkhajālāni paśyāmaḥ pāpināmapi || 97 ||
[Analyze grammar]

vadhabaṃdhaparikleśāḥ putradārādi paṃcatā |
pāpināmapi dṛśyaṃte tasmāddharmo gururmataḥ || 98 ||
[Analyze grammar]

ayaṃ sādhuraho kaṣṭaṃ kaṣṭamasya mahājanāḥ |
sādhorvadaṃtyetadapi pāpināṃ durlabhaṃ tvidam || 99 ||
[Analyze grammar]

dārādidravyalobhāryaṃ viśataḥ pāpino gṛhe |
bhavānapi bibhetyasmāddveṣṭi kupyati tadvṛthā || 100 ||
[Analyze grammar]

yathāsya jagato brūṣe nāsti heturmaheśvaraḥ |
tadbālabhāṣitaṃ tubhyaṃ kiṃ rājānaṃ vinā prajāḥ || 101 ||
[Analyze grammar]

yacca bravīṣi pāṣāṇaṃ mithyā liṃgaṃ samarcasi |
tadbhavāṃlliṃgamāhātmyaṃ vetti nāṃdho yathā ravim || 102 ||
[Analyze grammar]

brahmādāyaḥ surā sarve rājānaśca maharddhikāḥ |
mānavā munayaścaiva sarve liṃgaṃ yajaṃti ca || 103 ||
[Analyze grammar]

svanāmakāni cihnāni teṣāṃ liṃgāni saṃti ca |
ete kiṃ tvabhavatmūrkhāstvaṃ tu satyavrataḥ sudhīḥ || 104 ||
[Analyze grammar]

pratiṣṭhāpya purā brahmā puṣkare nīlalohitam |
prāptavānparamāṃ siddhiṃ sasarjemāḥ prajāḥ prabhuḥ || 105 ||
[Analyze grammar]

viṣṇunāpi nihatyājau rāvaṇaṃ payasāṃnidheḥ |
tīre rāmeśvaraṃ liṃgaṃ sthāpitaṃ cāsti kiṃ mudhā || 106 ||
[Analyze grammar]

vṛtraṃ hatvā purā śakro maheṃdre sthāpya śaṃkaram |
liṃgaṃ vimuktapāpo'tha tridivedyāpi modate || 107 ||
[Analyze grammar]

sthāpayitvā śivaṃ sūryo gaṃgāsāgarasaṃgame |
nirāmayo'bhūtsomaśca prabhāse paścimodadhau || 108 ||
[Analyze grammar]

kāśyāṃ yamaśca dhanadaḥ sahye garuḍakaśyapau |
naimiṣe vāyuvaruṇau sthāpya liṃgaṃ pramoditāḥ || 109 ||
[Analyze grammar]

asminneva staṃbhatīrthe kumāreṇaṃ guho vibhuḥ |
liṃgaṃ saṃsthāpayāmāsa sarvapāpaharaṃ na kim || 110 ||
[Analyze grammar]

evamanyaiḥ surairyāni pārthivairmunibhistathā |
saṃstāpitāni liṃgāni tanna saṃkhyātumutsahe || 111 ||
[Analyze grammar]

pṛthivīvāsinaḥ sarve ye ca svarganivāsinaḥ |
pātālavāsinastṛptā jāyaṃte liṃgapūjayā || 112 ||
[Analyze grammar]

yacca bravīṣi gīrvāṇā na saṃti santi cetkutaḥ |
kutrāpi naiva dṛśyaṃte tena me vismayo mahān || 113 ||
[Analyze grammar]

raṃkavatkiṃ sma te devā yācaṃtāṃ tvāṃ kulatthavat |
yamicchisi mahāprājña sādhako hi gurustava || 114 ||
[Analyze grammar]

svabāvānnaiva sarvārthāḥ saṃsiddhā yadi te mate |
bhojanādi kathaṃ sidhyedvada kartāramaṃtarā || 115 ||
[Analyze grammar]

badarīmaṃtareṇāpi dṛśyaṃte kaṇṭakā na hi |
tasmātkasyāsti nirmāṇaṃ yasya yāvattathaiva tat || 116 ||
[Analyze grammar]

yacca bravīṣi paśvādyāḥ sukhino dhanyakāstvamī |
tvadṛte nedamuktaṃ ca kenāpi śrutameva vā || 117 ||
[Analyze grammar]

tāmasā vikalā ye ca kaṣṭaṃ teṣāṃ ca ślāghyatām |
sarveṃdriyayutāḥ śreṣṭhāḥ kuto dhanyā na mānuṣāḥ || 118 ||
[Analyze grammar]

satyaṃ tava vrataṃ manye narakāya tvayā'dṛtam |
atyanarthe na bhīḥ kāryā kāmoyaṃ bhavitācirāt || 119 ||
[Analyze grammar]

ādāvāḍaṃbareṇaiva dhruvato'jñānameva me |
itthaṃ niḥsāratā vyaktamādāvāḍaṃbārāttu yat || 120 ||
[Analyze grammar]

māyāvināṃ hi bruvatāṃ vākyaṃ cāṃḍabarāvṛtam |
kunāṇakamivoddīptaṃ parīkṣeyaṃ sadā satām || 121 ||
[Analyze grammar]

ādau madhye tathā cāṃte yeṣāṃ vākyamadoṣavat |
kaṣadāhaiḥ svarṇamiva cchede'pi syācchubhaṃ śubham || 122 ||
[Analyze grammar]

tvayānyathā pratijñātamuktaṃ caivānyathā punaḥ |
tvaddoṣo nāyamasmākaṃ tadvacaḥ śrṛṇumo hi ye || 123 ||
[Analyze grammar]

nāstikānāṃ ca sarpāṇāṃ viṣasya ca guṇastvayam |
mohayaṃti paraṃ yacca doṣo naiṣaparasya tu || 45124 ||
[Analyze grammar]

āpo vastraṃ tilāstailaṃ gaṃdho vā sa yathā tathā |
puṣpāṇāmadhivāsena tathā saṃsargajā guṇāḥ || 125 ||
[Analyze grammar]

mohajālasya yo yonirmūḍhairiha samāgamaḥ |
ahanyahani dharmasya yoniḥ sādhusamāgamaḥ || 126 ||
[Analyze grammar]

tasmātprājñaiśca vṛddhaiśca śuddhabhāvaistapasvibhiḥ |
sadbhiśca saha saṃsargaḥ kāryaḥ śamaparāyaṇaiḥ || 127 ||
[Analyze grammar]

na nīcairnāpyavidvadbhirnānātmajñairviśeṣataḥ |
yeṣāṃ trīṇyavadātāni yonirvidyā ca karma ca || 128 ||
[Analyze grammar]

tāṃśca sevedviśeṣeṇa śāstraṃ yeṣāṃ hi vidyate |
asatāṃ darśanasparśasaṃjalpāsanabhojanaiḥ || 129 ||
[Analyze grammar]

dharmācārātprahīyaṃte na ca sidhyaṃti mānavāḥ |
buddhiśca hīyate puṃsāṃ nīcaiḥ saha samāgamāt || 130 ||
[Analyze grammar]

madhyaiśca madhyatāṃ yāti śreṣṭhatāṃ yāti cottamaiḥ |
iti dharmaṃ smarannāhaṃ saṃgamārthī punastava |
yannindasi dvijāneva yairapeyo'rṇavaḥ kṛtaḥ || 131 ||
[Analyze grammar]

vedāḥ pramāṇaṃ smṛtayaḥ pramāṇaṃ dharmārthayuktaṃ vacanaṃ pramāṇam |
naitattrayaṃ yasya bhavetpramāṇaṃ kastasya kuryādvacanaṃ pramāṇam || 132 ||
[Analyze grammar]

itirayitvā vacanaṃ mahātmā sa naṃdabhadraḥ sahasā tadaiva |
gṛhādviniḥsṛtya jagāma puṇyaṃ bahūdakaṃ bhaṭṭaravestu kuṃḍam || 133 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 45

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: