Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

nārada uvāca |
tato mayāsya tīrthasya rakṣaṇāya punarjaya |
samārādhya yathā devyaḥ sthāpitāstacchṛṇuṣva bhoḥ || 1 ||
[Analyze grammar]

yathātmā sarvabhūteṣu vyāpakaḥ parameśvaraḥ |
tathaiva prakṛtirnityā vyāpakā parameśvarī || 2 ||
[Analyze grammar]

śakti prasādādāpnoti vīryaṃ sarvāśca saṃpadaḥ |
īśvarī sarvabhūteṣu sā caivaṃ pārtha saṃsthitā || 3 ||
[Analyze grammar]

buddhihrīpuṣṭilajjeti tuṣṭiḥ śāṃtiḥ kṣamā spṛhā |
śraddhā ca cetanā śaktirmaṃtrotsāhaprabhūdbhavā || 4 ||
[Analyze grammar]

iyameva ca baṃdhāya mokṣāyeyaṃ ca sarvadā |
enāmārādhya caiśvaryamindrādyāḥ samavāpnuyuḥ || 5 ||
[Analyze grammar]

ye ca śaktiṃ na manyaṃte tiraskurvaṃti cādhamāḥ |
yogīndrā api te vyaktaṃ bhraśyaṃte kāśijā yathā || 6 ||
[Analyze grammar]

vārāṇasyāṃ kila purā siddhayogīśvarāḥ punaḥ |
avamanya ca te śaktiṃ punarbhraṃśamupāgatāḥ || 7 ||
[Analyze grammar]

tasmātsadā dehineyaṃ śaktiḥ pūjyaiva nityadā |
tuṣṭā dadāti sā kāmānruṣṭā saṃharate kṣaṇāt || 8 ||
[Analyze grammar]

paramā prakṛtiḥ sā ca bahubhedairvyavasthitā |
tāsāṃ madhye mahādevyo hyatra saṃsthāpitāḥ śṛṇu || 9 ||
[Analyze grammar]

catasrastu mahāśaktyaścaturdikṣu vyavasthitāḥ |
siddhāṃbikā tu pūrvasyāṃ sthāpitā sā guhena ca || 10 ||
[Analyze grammar]

jagadādau mūlūprakṛterutpannā sā prakīrtyate |
ārādhitā yataḥ siddhaistasmātsiddhāṃbikā ca sā || 11 ||
[Analyze grammar]

dakṣiṇasyāṃ tathā tārā saṃsthitā sthāpitā mayā |
tāraṇārthāya devānāṃ yasmātkūrmaṃ samāśritā || 12 ||
[Analyze grammar]

yayāviṣṭaḥ samujjahre vedānkūrmo jagadguruḥ |
anayāviṣṭadehaśca budho bauddhānhaniṣyati || 13 ||
[Analyze grammar]

koṭiśo vedamārgasya dhvaṃsakānpāpakarmiṇaḥ |
iyaṃ mayā samārādhya samānītā gireḥ sutā || 14 ||
[Analyze grammar]

koṭisaṃkhyābhiratyugradevībhiḥ saṃvṛtā ca sā |
dakṣiṇāṃ diśamāśritya saṃsthitā mama gauravāt || 15 ||
[Analyze grammar]

paścimāyāṃ tathā devī saṃsthitā bhāskarā śubhā |
yayāviṣṭāni bhāsaṃte bhāskarapramukhāni ca || 16 ||
[Analyze grammar]

biṃbāni sarvatārāṇāṃ gacchantyāyāṃti ca drutam |
saiṣā mahābalā śaktirbhāsvarā kurunandana || 17 ||
[Analyze grammar]

mayārādhya samānītā kaṭāhādatra saṃsthitā |
koṭikoṭivṛtā nityaṃ trāyate paścimāṃ diśam || 18 ||
[Analyze grammar]

uttarasyāṃ tathā devī saṃsthitā yoganaṃdinī |
paramaprakṛterdehātpūrvaṃ niḥsṛtayā yayā || 19 ||
[Analyze grammar]

dṛṣṭyā dṛṣṭā nirmalayā yogamāpuścatuḥsanāḥ |
yogīśvarī ca sā devī sanakādyaiḥ sutoṣitā || 20 ||
[Analyze grammar]

saiva cāṃḍakaṭāhānme samārādhyātra prāpitā |
yoginībhiḥ parivṛtā saṃsthitā cottarāṃ diśam || 21 ||
[Analyze grammar]

evametā mahāśaktyaścatasraḥ saṃsthitāḥ sadā |
pūjitāḥ kāmadā nityaṃ ruṣṭāḥ saṃharaṇakṣamāḥ || 22 ||
[Analyze grammar]

tataśca nava me durgāḥ samānītāḥ śṛṇudhva tāḥ || 23 ||
[Analyze grammar]

tripurānāma paramā devī sthāṇuryayā purā |
āviṣṭastripuraṃ ninye bhasmatvaṃ jagadīśvaraḥ || 24 ||
[Analyze grammar]

tripureti tatastāṃ tu proktavānbhagavānharaḥ |
tuṣṭāva ca svayaṃ tasmātpūjyā sā jagatāmapi || 25 ||
[Analyze grammar]

sā cārādhya samānītā mayāmareśvaraparvatāt |
bhaktānāṃ kāmadā sāsti bhaṭṭādityasamīpataḥ || 26 ||
[Analyze grammar]

aparā cāpi kolaṃbā mahāśaktiḥ sanātanī |
kolarūpī yayāviṣṭaḥ keśavaścojjahāra gām || 27 ||
[Analyze grammar]

tasmātsā viṣṇunā coktā kolaṃbeti stutārcitā |
sā ca devī mayā pārtha bhaktiyogena toṣitā || 28 ||
[Analyze grammar]

vārāhagirisaṃsthā māṃ samānītā ca sābravīt |
yatrāhaṃ nārada sadā tiṣṭhāmi kṛpayārthinām || 29 ||
[Analyze grammar]

tatra kūpena saṃstheyaṃ rudrāṇīsaṃsthitena vai |
taṃ hi kūpaṃ vinā mahyaṃ na ratirjāyate kvacit || 30 ||
[Analyze grammar]

tasmādbhavānkūpavaraṃ svayamatra khana dvija |
evamukte pārtha devyā darbhamūlena me tadā || 31 ||
[Analyze grammar]

kūpo'khani yatra sākṣādrudrāṇī kūpa ābabhau |
tato mayā tatra devāḥ snātvā japtvā ca tarpitāḥ || 32 ||
[Analyze grammar]

pūjitā ca tato daivī kolaṃbā jagadīśvarī |
parituṣṭā tadā devī praṇataṃ mā tato'bravīt || 33 ||
[Analyze grammar]

sadātra cāhaṃ sthāsyāmi prasādaṃ prāpitā tvayā |
ye ca kūpetra saṃsnātvā māghāṣṭamyāṃ viśeṣataḥ || 34 ||
[Analyze grammar]

pūjayiṣyaṃti māṃ martyāsteṣāṃ chetsyāmi duṣkṛtam |
sarvatīrthamayī yaśca sarvartukavanesthitaḥ || 35 ||
[Analyze grammar]

meroḥ samīpe rudrāṇyāḥ kūpa eṣa sa eva ca || 36 ||
[Analyze grammar]

prayāgādapi gaṃgāyā gayāyāśca viśeṣataḥ |
kūpesminnadhikaṃ snānaṃ mayā nārada kīrtitam || 37 ||
[Analyze grammar]

tadahaṃ tava vākyena saṃsthitātra tapodhana |
guhenātha saraḥ puṇyaṃ pālayiṣyāmyataṃdritā || 38 ||
[Analyze grammar]

kumāreśaṃ pūjayitvā pūjayiṣyaṃti ye ca mām |
devībhiḥ ṣaṣṭikoṭībhiryutā teṣāmabhīṣṭadā || 39 ||
[Analyze grammar]

nārada uvāca |
ityukto'haṃ pārtha devyā tadānīṃ prīyamāṇayā |
pratyabravaṃ pramuditaḥ kolaṃbāṃ viśvamātaram || 40 ||
[Analyze grammar]

atrāsya mātā tvaṃ devi guptakṣetrasyakāraṇam |
tīrthayātrā vṛthā teṣāṃ nārccayaṃtīha tvāṃ ca ye || 41 ||
[Analyze grammar]

idaṃ ca yatsaraḥ puṇyaṃ tvannāmnā khyātimeṣyati |
īśvarī saraso'sya tvaṃ tīrthasyāsya tatheśvarī || 42 ||
[Analyze grammar]

evaṃ dīrghaṃ tapastatvā sthāpitā mayakā śubhā |
mahādurgā naraistasmātpūjyeyaṃ satataṃ budhaiḥ || 43 ||
[Analyze grammar]

tṛtīyā ca diśi tasyāṃ sthitā saṃsthāpitā mayā |
guhena ca kapāleśyāḥ prabhāvosyāḥ pureritaḥ || 44 ||
[Analyze grammar]

dhanyāste ye prapaśyaṃti nityamenāṃ narottamāḥ |
kapāleśvaramabhyarcya viśvaśaktiriyaṃ yataḥ || 45 ||
[Analyze grammar]

evametāstisro durgāḥ pūrvasyāṃ diśi saṃsthitāḥ |
paścimāyāṃ pravakṣyāmi tisro durgā mahottamā || 46 ||
[Analyze grammar]

suvarṇākṣī tu yā devī brahmāṃḍaparipālinī |
sā mayātra samārādhya tīrthe devī niveśitā || 47 ||
[Analyze grammar]

ye caināṃ praṇamiṣyaṃti pūjayiṣyaṃti bhaktitaḥ |
trayastriṃśadbhiḥ koṭībhirdevībhiḥ pūjitā ca taiḥ || 48 ||
[Analyze grammar]

aparā ca mahādurgā carcitā ceti saṃsthitā |
rasātalatalāttatra mayānītā subhaktitaḥ || 49 ||
[Analyze grammar]

iyamarcyā ca ciṃtyā ca vīratvaṃ samabhīpsubhiḥ |
bahubhirdevadaiteyairdadau tebhyaśca vīratām || 50 ||
[Analyze grammar]

iyameva mahādurgā śūdrakaṃ vīrasattamam |
caurairbaddhaṃ kalau cāgre mokṣayiṣyati vikramāt || 51 ||
[Analyze grammar]

tatastvetāṃ sa cārādhya vīreṃdratvamavāpsyati |
nihaniṣyati cākramya kālasenamukhānripūn || 52 ||
[Analyze grammar]

tasmādiyaṃ samārādhyā vīryakāmairnaraiḥ sadā |
carcitā yā mahādurgā paścimāyāṃ diśi sthitā || 53 ||
[Analyze grammar]

tathā trailokyavijayā tṛtīyasyāṃ diśi sthitā |
yāmārādhya jayaṃ prāptastrilokyāṃ rohiṇīpatiḥ |
somalokānmayānītā pūjitā jayadā sadā || 54 ||
[Analyze grammar]

evametāḥ paścimāyāmuttarasyāmataḥ śṛṇu |
tisro devyaścottarasyāmekavīrāmukhāḥ sthitāḥ || 55 ||
[Analyze grammar]

ekavīreti yā devī sākṣātsā śivapūjitā |
yayāviṣṭo jagatsarvaṃ saṃharatyeṣa bhūtarāṭ || 56 ||
[Analyze grammar]

vīryeṇādyekavīrāyāḥ kṛtvā lokāṃśca bhasmasāt |
yugaikādaśapūrṇatve vilakṣo'bhūtsa bhasmani || 57 ||
[Analyze grammar]

evaṃvidhā tvekavīrā śaktireṣā sanātanī |
pūjitārādhitā caiva sarvābhīpsitadā nṛṇām || 58 ||
[Analyze grammar]

brahmalokātsamānītā mayārādhyātra bhārata |
nāmakīrtanamapyasyā duṣṭānāṃ ghātanaṃ viduḥ || 59 ||
[Analyze grammar]

dvitīyā harasiddhyākhyā devī durgā mahābalā |
śīkottarātsamārādhya mayānītātra pāṃḍava || 60 ||
[Analyze grammar]

yadā śīkottarasthena pārvatyā prārthitena ca |
rudreṇa ḍākinīmaṃtraḥ prokto devyāḥ kṛpālunā || 61 ||
[Analyze grammar]

tadā maṃtraprabhāveṇa mohitā girijā satī |
tamevākramya māṃsaṃ ca śoṇitaṃ ca bhavaṃ papau || 62 ||
[Analyze grammar]

tato rudraśarīrāttu viniṣkrāṃtārtināśinī |
harasiddhirmahādurgā mahāmaṃtraviśāradā || 63 ||
[Analyze grammar]

sā sahasrabhujā devī samākramyābhipīḍya ca |
mokṣayāmāsa giriśamaśāpayata tāṃ tathā || 64 ||
[Analyze grammar]

tataḥ prabhṛti sā loke harasiddhiḥ prakīrtyate |
devīnāṃ ṣaṣṭikoṭībhirāvṛtā pūjyate suraiḥ || 65 ||
[Analyze grammar]

etāmārādhya sugrīvapramukhā doṣanāśinīm || |
abhūvantsumahāvīryā ḍākinīsaṃghanāśanāḥ || 66 ||
[Analyze grammar]

tasmādetāṃ pūjayettu manovākkāyakarmabhiḥ |
ḍākinyādyā na sarpaṃti harasiddheranaṃtaram || 67 ||
[Analyze grammar]

tṛtīyeśānakoṇasthā caṃḍikā navamī sthitā |
vāgīśo'pi labhetpāraṃ naiva yasyāḥ pravarṇane || 68 ||
[Analyze grammar]

yā purā pārvatīdehādviniḥsṛtya mahāsurau |
caṃḍamuṃḍau nihatyaiva bhakṣayāmāsa krodhataḥ || 69 ||
[Analyze grammar]

akṣauhiṇīśataṃ tvekaṃ caṃḍamuṃḍau ca tāvubhau |
nāpūryataikagrāso'syāḥ kiṃlakṣyā yātviyaṃ hi sā || 70 ||
[Analyze grammar]

iyamevāṃdhakānāṃ ca tṛṣitā śoṇitaṃ punaḥ |
papau tato nijagrāha cāṃdhakaṃ bhagavānbhavaḥ || 71 ||
[Analyze grammar]

iyaṃ ca raktabījānāṃ kṛtvā pānaṃ ca raktajam |
arpayāmāsa taṃ devyāścāmuṇḍāpītaśoṇitam || 72 ||
[Analyze grammar]

eṣā tṛpyati bhaktānāṃ praṇāmenāpi bhārata |
arbudānāṃ ca koṭībhirdaityānāṃ pāpakarmiṇām || 73 ||
[Analyze grammar]

kuṇḍaṃ cāsyā mayā devyāḥ puṇyaṃ niṣpāditaṃ śubham |
yatra vai sparśamātreṇa sarvatīrthaphalaṃ labhet || 74 ||
[Analyze grammar]

harasiddhirdevasiddhirdharmasiddhiśca bhārata |
vividhā prāpyate siddhistīrthe'smiṃścaṃḍikārataiḥ || 75 ||
[Analyze grammar]

yaśca pūjayate devīṃ svalpena bahunāpi vā |
kātyāyanī koṭiśatairvṛtā tasya vibhūtidā || 76 ||
[Analyze grammar]

evametā mahādurgā navatīrthe'tra saṃsthitāḥ |
catasraścāpi digdevyo nityamarcyāḥ śubhepsubhiḥ || 77 ||
[Analyze grammar]

āśvinasya ca māsasya navarātre viśeṣataḥ |
upoṣya caikabhaktairvā devīstvetāḥ prapūjayet || 78 ||
[Analyze grammar]

balipūpakanaivedyaistarpaṇairdhūpagaṃdhibhiḥ |
tasya rakṣāṃ caraṃtyetā rathyāsu trikacatvare || 79 ||
[Analyze grammar]

bhūtapretapiśācādyā nopakuryuḥ prapīḍanam |
āpado vidravaṃtyāśu yoginyo naṃdayaṃti tam || 80 ||
[Analyze grammar]

putrārthī labhate putrāndhanārthī dhanamāpnuyāt |
rogārto mucyate rogādbaddho mucyeta bandhanāt || 81 ||
[Analyze grammar]

āsāṃ yaḥ kurute bhaktiṃ naro nārī ca śraddhayā |
sarvānkāmānavāpnoti yāṃściṃtayati cetasi || 82 ||
[Analyze grammar]

kāmagavya imā devyaścintāmaṇinibhāstathā |
kalpavallyo'tha bhaktānāṃ praticchando'tra nava hi || 83 ||
[Analyze grammar]

tathātra bhūtamātāsti harasiddhestu dakṣiṇe |
tasyā māhātmyamatulaṃ saṃkṣepātprabravīmi te || 84 ||
[Analyze grammar]

pūrvaṃ kila guho vidvānpuṇye sārasvate taṭe |
bhūtapretapiśācānāmādhirājye'bhyaṣicyata || 85 ||
[Analyze grammar]

sa ca sarvāṇi bhūtāni maryādāyāmadhārayat |
etadannaṃ pradāyaiva kṛpayā bhagavānguhaḥ || 86 ||
[Analyze grammar]

yadamaṃtrahutaṃ kiṃcidvedabāhyaṃ ca yatkṛtam |
aśraddhayā ca krodhena tadvastṛptyai bhaviṣyati || 80 ||
[Analyze grammar]

tatastvanena bhogena tāni naṃdaṃti kṛtsnaśaḥ |
tataḥ kenāpi kālena śraddhayā'śraddhayā kṛtam || 88 ||
[Analyze grammar]

puṇyaṃ tānyeva bhūtāni grasaṃtyākramya devatāḥ |
tato devāḥ kṣudhārttāste guhāyaitannyavedayan || 89 ||
[Analyze grammar]

sa vai tadākarṇya kruddho guhaḥ kāla ivābhavat |
tasya kruddhasya bhrūpadmamadhyātkācidvinirgatā || 90 ||
[Analyze grammar]

jvālāmālā sudurdarśā nārī dvādaśalocanā |
sā ca praṇamya taṃ prāha tava śaktirahaṃ prabho |
śīghramādiśa māṃ kṛtye kiṃ karomi tavepsitam || 91 ||
[Analyze grammar]

skanda uvāca |
etairbhūtagaṇaiḥ pāpairullaṃghya mama śāsanam || 92 ||
[Analyze grammar]

manuṣyadattaṃ sakalaṃ bhujyate svecchayādhamaiḥ |
śīghrametāni tvaṃ tasmānmaryādāyāmupānaya || 93 ||
[Analyze grammar]

etāstvānuvrajiṣyaṃti devyaḥ koṭiśataṃ śubhe |
tatastatheti sā coktā devībhiḥ saṃvṛtā tadā || 94 ||
[Analyze grammar]

mayūraṃ samupāsthāya guhaśaktiḥ samāgatā |
sarojavanamāsādya bhūtasaṃghānapaśyata || 95 ||
[Analyze grammar]

jaghāna ca samāsādya devī nānāvidhāyudhaiḥ |
tataḥ pretapiśācādyā hanyamānā mahāraṇe || 96 ||
[Analyze grammar]

prasādayaṃti tāṃ devīṃ nānāveṣaiḥ sudīnavat |
kecidbrāhmaṇaveṣaiśca tāpasānāṃ tatho ktibhiḥ || 97 ||
[Analyze grammar]

nṛtyaṃti devi padmākṣi prasīdeti punaḥpunaḥ |
tataḥ prasannā sā devī vriyatāṃ svecchayā'ha tān || 98 ||
[Analyze grammar]

tāṃ te procustrāhi nastvaṃ bhūtamātā bhaveśvari |
maryādāṃ naiva tyakṣyāmo vayaṃ skandavinirmitām || 99 ||
[Analyze grammar]

ye caivaṃ tvāṃ toṣayanti teṣāṃ dehi varānsadā || 100 ||
[Analyze grammar]

śrīdevyuvāca |
vaiśākhe darśadivase ye caivaṃ toṣayaṃti mām |
ariṣṭābharaṇaiḥ puṣpairdadhibhaktaiśca pūjanaiḥ |
teṣāṃ sarvopasargā vai yāsyaṃti vilayaṃ sphuṭam || 101 ||
[Analyze grammar]

evaṃ dattvā varaṃ devī mumude bhūtasaṃvṛtā |
evaṃprabhāvā sā devī mayānītātra bhārata || 102 ||
[Analyze grammar]

ya enāṃ praṇamenmartyaḥ sarvāriṣṭairvimucyate || 103 ||
[Analyze grammar]

evaṃ prabhāvāḥ parikīrtitā mayā samāsatastīrthavare'tra devyaḥ |
caturdaśaivārjuna pūjitā yāścaturdaśasthānavarairnṛmukhyaiḥ || 104 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ prathame māheśvarakhaṇḍe kaumārikākhaṇḍe śrīdevyākhyānavarṇanaṃnāma saptacatvāriṃśattamo'dhyāyaḥ || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 47

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: