Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 12.5

[English text for this chapter is available]

daivatejyāyām (devatejyāyām) yātrāyāmamitrasya bahūni pūjāgamasthānāni bhaktitaḥ || KAZ_12.5.01 ||

tatrāsya yogamubjayet || KAZ_12.5.02 ||

devatāgṛhapraviṣṭasyopari yantramokṣaṇena gūḍhabhittiṃ śilāṃ pātayet || KAZ_12.5.03 ||

śilāśastravarṣamuttamāgārātkapāṭamavapātitaṃ bhittipraṇihitamekadeśabaddhaṃ parighaṃ mokṣayet || KAZ_12.5.04 ||

devatādehadhvajapraharaṇāni vāsyopariṣṭātpātayet || KAZ_12.5.05 ||

sthānāsanagamanabhūmiṣu vāsya gomayapradehena gandhodakaprasekena rasamaticārayetpuṣpacūrṇopahāreṇa || KAZ_12.5.06 ||

gandhapraticchannaṃ vāsya tīkṣṇaṃ dhūmamatinayet || KAZ_12.5.07 ||

śūlakūpamavapātanaṃ śayanāsanasyādhastād yantrabaddhatalamenaṃ kīlamokṣaṇena praveśayet || KAZ_12.5.08 ||

pratyāsanne vāmitre janapadājjanamavarodhakṣamamatinayet || KAZ_12.5.09 ||

durgāccānavarodhakṣamamapanayetpratyādeyamariviṣayaṃ preṣayet || KAZ_12.5.10 ||

janapadaṃ caikasthaṃ śailavananadīdurgeṣvaṭavīvyavahiteṣu putrabhrātṛparigṛhītaṃ sthāpayet || KAZ_12.5.11 ||

uparodhahetavo daṇḍopanatavṛtte vyākhyātāḥ || KAZ_12.5.12 ||

tṛṇakāṣṭhamāyojanāddāhayet || KAZ_12.5.13 ||

udakāni ca dūṣayet avasrāvayecca || KAZ_12.5.14 ||

kūpakūṭāvapātakaṇṭakinīśca bahirubjayet || KAZ_12.5.15 ||

suruṅgāmamitrasthāne bahumukhīṃ kṛtvā nicayamukhyānabhihārayet amitraṃ || KAZ_12.5.16 ||

paraprayuktāyāṃ suruṅgāyāṃ parikhāmudakāntikīṃ khānayetkūpaśālāmanusālaṃ || KAZ_12.5.17 ||

toyakumbhān kāṃsyabhāṇḍāni śaṅkāsthāneṣu sthāpayetkhātābhijñānārtham || KAZ_12.5.18 ||

jñāte suruṅgāpathe pratisuruṅgāṃ kārayet || KAZ_12.5.19 ||

madhye bhittvā dhūmamudakaṃ prayacchet || KAZ_12.5.20 ||

prativihitadurgo mūle dāyād kṛtvā pratilomāmasya diśaṃ gacchet yato mitrairbandhubhirāṭavikairvā saṃsṛjyeta parasyāmitrairdūṣyairvā mahadbhiḥ yato gato'sya mitrairviyogaṃ kuryātpārṣṇiṃ gṛhṇīyāt rājyaṃ vāsya hārayet vīvadhāsāraprasārānvā vārayet yato śaknuyādākṣikavadapakṣepeṇāsya prahartum yato svaṃ rājyaṃ trāyeta mūlasyopacayaṃ kuryāt || KAZ_12.5.21 ||

yataḥ saṃdhimabhipretaṃ labheta tato gacchet || KAZ_12.5.22 ||

sahaprasthāyino vāsya preṣayeyuḥ ayaṃ te śatrurasmākaṃ hastagataḥ paṇyaṃ viprakāraṃ vāpadiśya hiraṇyamantaḥsārabalaṃ ca preṣaya yasyainamarpayema baddhaṃ pravāsitaṃ iti || KAZ_12.5.23 ||

pratipanne hiraṇyaṃ sārabalaṃ cādadīta || KAZ_12.5.24 ||

antapālo durgasampradāne balaikadeśamatinīya viśvastaṃ ghātayet || KAZ_12.5.25 ||

janapadamekasthaṃ ghātayitumamitrānīkamāvāhayet || KAZ_12.5.26 ||

tadavaruddhadeśamatinīya viśvastaṃ ghātayet || KAZ_12.5.27 ||

mitravyañjano bāhyasya preṣayetkṣīṇamasmindurge dhānyaṃ snehāḥ kṣāro lavaṇaṃ tadamuṣmindeśe kāle ca pravekṣyati tadupagṛhāṇa iti || KAZ_12.5.28 ||

tato rasaviddhaṃ dhānyaṃ snehaṃ kṣāraṃ lavaṇaṃ dūṣyāmitrāṭavikāḥ praveśayeyuḥ anye vābhityaktāḥ || KAZ_12.5.29 ||

tena sarvabhāṇḍavīvadhagrahaṇaṃ vyākhyātam || KAZ_12.5.30 ||

saṃdhiṃ kṛtvā hiraṇyaikadeśamasmai dadyāt vilambamānaḥ śeṣam || KAZ_12.5.31 ||

tato rakṣāvidhānānyavasrāvayet || KAZ_12.5.32 ||

agnirasaśastrairvā praharet || KAZ_12.5.33 ||

hiraṇyapratigrāhiṇo vāsya vallabhānanugṛhṇīyāt || KAZ_12.5.34 ||

parikṣīṇo vāsmai durgaṃ dattvā nirgacchet || KAZ_12.5.35 ||

suruṅgayā kukṣipradareṇa prākārabhedena nirgacchet || KAZ_12.5.36 ||

rātrāvavaskandaṃ dattvā siddhastiṣṭhet asiddhaḥ pārśvenāpagacchet || KAZ_12.5.37 ||

pāṣaṇḍacchadmanā mandaparivāro nirgacchet || KAZ_12.5.38 ||

pretavyañjano gūḍhairnihriyeta || KAZ_12.5.39 ||

strīveṣadhārī pretamanugacchet || KAZ_12.5.40 ||

daivatopahāraśrāddhaprahavaṇeṣu rasaviddhamannapānamavasṛjya || KAZ_12.5.41 ||

kṛtopajāpo dūṣyavyañjanairniṣpatya gūḍhasainyo'bhihanyāt || KAZ_12.5.42 ||

evaṃ gṛhītadurgo prāśyaprāśaṃ caityamupasthāpya daivatapratimācchidraṃ praviśyāsīta gūḍhabhittiṃ daivatapratimāyuktaṃ bhūmigṛham || KAZ_12.5.43 ||

vismṛte suruṅgayā rātrau rājāvāsamanupraviśya suptamamitraṃ hanyāt || KAZ_12.5.44 ||

yantraviśleṣaṇaṃ viśleṣyādhastādavapātayet || KAZ_12.5.45 ||

rasāgniyogenāvaliptaṃ gṛhaṃ jatugṛhaṃ vādhiśayānamamitramādīpayet || KAZ_12.5.46 ||

pramadavanavihārāṇāmanyatame vihārasthāne pramattaṃ bhūmigṛhasuruṅgāgūḍhabhittipraviṣṭāstīkṣṇā hanyuḥ gūḍhapraṇihitā rasena || KAZ_12.5.47 ||

svapato niruddhe deśe gūḍhāḥ striyaḥ sarparasāgnidhūmānupari muñceyuḥ || KAZ_12.5.48 ||

pratyutpanne kāraṇe yad yadupapadyeta tattadamitre'ntaḥpuragate gūḍhasaṃcāraḥ prayuñjīta || KAZ_12.5.49 ||

tato gūḍhamevāpagacchetsvajanasaṃjñāṃ ca prarūpayet || KAZ_12.5.50 ||

dvāhsthānvarṣadharāṃścānyānnigūḍhopahitānpare || KAZ_12.4.51ab ||

tūryasaṃjñābhirāhūya dviṣaccheṣāṇi ghātayet || KAZ_12.4.51cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 12.5

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: