Kautilya Arthashastra [sanskrit]
37,100 words | ISBN-13: 9788171106417
The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).
Chapter 12.5
[English text for this chapter is available]
daivatejyāyām (devatejyāyām) yātrāyāmamitrasya bahūni pūjāgamasthānāni bhaktitaḥ || KAZ_12.5.01 ||
tatrāsya yogamubjayet || KAZ_12.5.02 ||
devatāgṛhapraviṣṭasyopari yantramokṣaṇena gūḍhabhittiṃ śilāṃ vā pātayet || KAZ_12.5.03 ||
śilāśastravarṣamuttamāgārātkapāṭamavapātitaṃ vā bhittipraṇihitamekadeśabaddhaṃ vā parighaṃ mokṣayet || KAZ_12.5.04 ||
devatādehadhvajapraharaṇāni vāsyopariṣṭātpātayet || KAZ_12.5.05 ||
sthānāsanagamanabhūmiṣu vāsya gomayapradehena gandhodakaprasekena vā rasamaticārayetpuṣpacūrṇopahāreṇa vā || KAZ_12.5.06 ||
gandhapraticchannaṃ vāsya tīkṣṇaṃ dhūmamatinayet || KAZ_12.5.07 ||
śūlakūpamavapātanaṃ vā śayanāsanasyādhastād yantrabaddhatalamenaṃ kīlamokṣaṇena praveśayet || KAZ_12.5.08 ||
pratyāsanne vāmitre janapadājjanamavarodhakṣamamatinayet || KAZ_12.5.09 ||
durgāccānavarodhakṣamamapanayetpratyādeyamariviṣayaṃ vā preṣayet || KAZ_12.5.10 ||
janapadaṃ caikasthaṃ śailavananadīdurgeṣvaṭavīvyavahiteṣu vā putrabhrātṛparigṛhītaṃ sthāpayet || KAZ_12.5.11 ||
uparodhahetavo daṇḍopanatavṛtte vyākhyātāḥ || KAZ_12.5.12 ||
tṛṇakāṣṭhamāyojanāddāhayet || KAZ_12.5.13 ||
udakāni ca dūṣayet avasrāvayecca || KAZ_12.5.14 ||
kūpakūṭāvapātakaṇṭakinīśca bahirubjayet || KAZ_12.5.15 ||
suruṅgāmamitrasthāne bahumukhīṃ kṛtvā nicayamukhyānabhihārayet amitraṃ vā || KAZ_12.5.16 ||
paraprayuktāyāṃ vā suruṅgāyāṃ parikhāmudakāntikīṃ khānayetkūpaśālāmanusālaṃ vā || KAZ_12.5.17 ||
toyakumbhān kāṃsyabhāṇḍāni vā śaṅkāsthāneṣu sthāpayetkhātābhijñānārtham || KAZ_12.5.18 ||
jñāte suruṅgāpathe pratisuruṅgāṃ kārayet || KAZ_12.5.19 ||
madhye bhittvā dhūmamudakaṃ vā prayacchet || KAZ_12.5.20 ||
prativihitadurgo vā mūle dāyād kṛtvā pratilomāmasya diśaṃ gacchet yato vā mitrairbandhubhirāṭavikairvā saṃsṛjyeta parasyāmitrairdūṣyairvā mahadbhiḥ yato vā gato'sya mitrairviyogaṃ kuryātpārṣṇiṃ vā gṛhṇīyāt rājyaṃ vāsya hārayet vīvadhāsāraprasārānvā vārayet yato vā śaknuyādākṣikavadapakṣepeṇāsya prahartum yato vā svaṃ rājyaṃ trāyeta mūlasyopacayaṃ vā kuryāt || KAZ_12.5.21 ||
yataḥ saṃdhimabhipretaṃ labheta tato vā gacchet || KAZ_12.5.22 ||
sahaprasthāyino vāsya preṣayeyuḥ ayaṃ te śatrurasmākaṃ hastagataḥ paṇyaṃ viprakāraṃ vāpadiśya hiraṇyamantaḥsārabalaṃ ca preṣaya yasyainamarpayema baddhaṃ pravāsitaṃ vā iti || KAZ_12.5.23 ||
pratipanne hiraṇyaṃ sārabalaṃ cādadīta || KAZ_12.5.24 ||
antapālo vā durgasampradāne balaikadeśamatinīya viśvastaṃ ghātayet || KAZ_12.5.25 ||
janapadamekasthaṃ vā ghātayitumamitrānīkamāvāhayet || KAZ_12.5.26 ||
tadavaruddhadeśamatinīya viśvastaṃ ghātayet || KAZ_12.5.27 ||
mitravyañjano vā bāhyasya preṣayetkṣīṇamasmindurge dhānyaṃ snehāḥ kṣāro lavaṇaṃ vā tadamuṣmindeśe kāle ca pravekṣyati tadupagṛhāṇa iti || KAZ_12.5.28 ||
tato rasaviddhaṃ dhānyaṃ snehaṃ kṣāraṃ lavaṇaṃ vā dūṣyāmitrāṭavikāḥ praveśayeyuḥ anye vābhityaktāḥ || KAZ_12.5.29 ||
tena sarvabhāṇḍavīvadhagrahaṇaṃ vyākhyātam || KAZ_12.5.30 ||
saṃdhiṃ vā kṛtvā hiraṇyaikadeśamasmai dadyāt vilambamānaḥ śeṣam || KAZ_12.5.31 ||
tato rakṣāvidhānānyavasrāvayet || KAZ_12.5.32 ||
agnirasaśastrairvā praharet || KAZ_12.5.33 ||
hiraṇyapratigrāhiṇo vāsya vallabhānanugṛhṇīyāt || KAZ_12.5.34 ||
parikṣīṇo vāsmai durgaṃ dattvā nirgacchet || KAZ_12.5.35 ||
suruṅgayā kukṣipradareṇa vā prākārabhedena nirgacchet || KAZ_12.5.36 ||
rātrāvavaskandaṃ dattvā siddhastiṣṭhet asiddhaḥ pārśvenāpagacchet || KAZ_12.5.37 ||
pāṣaṇḍacchadmanā mandaparivāro nirgacchet || KAZ_12.5.38 ||
pretavyañjano vā gūḍhairnihriyeta || KAZ_12.5.39 ||
strīveṣadhārī vā pretamanugacchet || KAZ_12.5.40 ||
daivatopahāraśrāddhaprahavaṇeṣu vā rasaviddhamannapānamavasṛjya || KAZ_12.5.41 ||
kṛtopajāpo dūṣyavyañjanairniṣpatya gūḍhasainyo'bhihanyāt || KAZ_12.5.42 ||
evaṃ gṛhītadurgo vā prāśyaprāśaṃ caityamupasthāpya daivatapratimācchidraṃ praviśyāsīta gūḍhabhittiṃ vā daivatapratimāyuktaṃ vā bhūmigṛham || KAZ_12.5.43 ||
vismṛte suruṅgayā rātrau rājāvāsamanupraviśya suptamamitraṃ hanyāt || KAZ_12.5.44 ||
yantraviśleṣaṇaṃ vā viśleṣyādhastādavapātayet || KAZ_12.5.45 ||
rasāgniyogenāvaliptaṃ gṛhaṃ jatugṛhaṃ vādhiśayānamamitramādīpayet || KAZ_12.5.46 ||
pramadavanavihārāṇāmanyatame vā vihārasthāne pramattaṃ bhūmigṛhasuruṅgāgūḍhabhittipraviṣṭāstīkṣṇā hanyuḥ gūḍhapraṇihitā vā rasena || KAZ_12.5.47 ||
svapato vā niruddhe deśe gūḍhāḥ striyaḥ sarparasāgnidhūmānupari muñceyuḥ || KAZ_12.5.48 ||
pratyutpanne vā kāraṇe yad yadupapadyeta tattadamitre'ntaḥpuragate gūḍhasaṃcāraḥ prayuñjīta || KAZ_12.5.49 ||
tato gūḍhamevāpagacchetsvajanasaṃjñāṃ ca prarūpayet || KAZ_12.5.50 ||
dvāhsthānvarṣadharāṃścānyānnigūḍhopahitānpare || KAZ_12.4.51ab ||
tūryasaṃjñābhirāhūya dviṣaccheṣāṇi ghātayet || KAZ_12.4.51cd ||
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 12.5
The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)
[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]
Buy now!
A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)
DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]
Buy now!
Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)
1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]
Buy now!
The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)
971 pages; Set of 2 Volumes; [Sanskrit Book Depot]
Buy now!
Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)
910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]
Buy now!
Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)
359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]
Buy now!
Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)
632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;
Buy now!
Kautilya Economics (Marathi)
by B R Hivargaonkar (0)
586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]
Buy now!
Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)
568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004
Buy now!