Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

cañcalaṃ hi manaḥ kṛṣṇa pramāthi balavaddṛḍham |
tasyāhaṃ nigrahaṃ manye vāyoriva suduṣkaram ||34||

The Subodhinī commentary by Śrīdhara

etaṃ sphuṭayati cañcalamiti | cañcalaṃ svabhāvenaiva capalam | kiṃ ca pramāthi pramathanaśīlam | dehendriyakṣobhakaramityarthaḥ | kiṃ ca balavadvicāreṇāpi jetumaśakyam | kiṃ ca dṛḍhaṃ viṣayavāsanānubaddhatayā durbhedam | ato yathākāśe dodhūyamānasya vāyoḥ kumbhādiṣu nirodhanamaśakyaṃ tathāhaṃ tasya manaso nigrahaṃ nirodhaṃ suduṣkaraṃ sarvathā kartumaśakyaṃ manye ||34||

The Gūḍhārthadīpikā commentary by Madhusūdana

sarvalokaprasiddhatvena tadeva cañcalatvamupapādayati cañcalaṃ hīti | cañcalamatyarthaṃ calaṃ sadā calanasvabhāvaṃ manaḥ | hi prasiddhamevaitat | bhaktānāṃ pāpādidoṣān sarvathā nivārayitumaśakyānapi kṛṣati nivārayati teṣāmeva sarvathā prāptumaśayānapi puruṣārthānākarṣati prāpayatīti kṛṣṇaḥ | tena rūpeṇa sambodhayan durnivāramapi cittacāñcalyaṃ nivārya duṣprāpamapi samādhisukhaṃ tvameva prāpayituṃ śaknoṣīti sūcayati | na kevalamatyarthaṃ cañcalaṃ kintu pramāthi śarīramindriyāṇi ca pramathituṃ kṣobhayituṃ śīlaṃ
yasya tat | kṣobhakatayā śarīrendriyasaṃghātasya vivaśatāheturityarthaḥ | kiṃ ca balavat, abhipretādviṣayātkenāpyupāyena nivārayitumaśakyam | kiṃ ca, dṛḍhaṃ viṣayavāsanāsahasrānusyūtatayā bhettumaśakyam, tantunāgavadacchedyamiti bhāṣye | tantunāgo nāgapāśaḥ | tāntanīti gurjarādau prasiddho mahāhradanivāsī jantuviśeṣo | tasyātidṛḍhatayā balavato balavattayā pramāthinaḥ pramāthitayāticañcalasya mahāmattavanagajasya nigrahaṃ nirodhaṃ nirvṛttikatayāvasthānaṃ suduṣkaraṃ sarvathā kartumaśakyamahaṃ manye | vāyoriva | yathākāśe dodhūyamānasya vāyorniścalatvaṃ sampādya nirodhanamaśakyaṃ
tadvadityarthaḥ |

ayaṃ bhāvaḥ |jāte'pi tattvajñāne prārabdhakarmabhogāya jīvataḥ puruṣasya kartṛtvabhoktṛtvasukhaduḥkharāgadveṣādilakṣaṇaścittadharmaḥ kleśahetutvādbādhitānuvṛttyāpi bandho bhavati | cittavṛttinirodharūpeṇa tu yogena tasya nivāraṇaṃ jīvanmuktirityucyate | yasyāḥ sampādanena sa yogī paramo mata ityuktam | tatredamucyate | bandhaḥ kiṃ sākṣiṇo nivāryate kiṃ cittāt | nādyastattvajñānenaiva sākṣiṇo bandhasya nivāritatvāt | na dvitīyaḥ svabhāvaviparyayāyogāt | virodhisadbhāvācca | na hi jalādārdratvamagnervoṣṇatvaṃ nivārayituṃ śakyate pratikṣaṇapariṇamino hi bhāvā ṛte citiśakteḥ
iti nyāyena pratikṣaṇapariṇamasvabhāvatvāccittasya prārabdhabhogena ca karmaṇā kṛtsnāvidyātatkāryanāśane pravṛttasya tattvajñānasyāpi pratibandhaṃ kṛtvā svaphaladānāya dehendriyādikamavasthāpitam | na ca karmaṇā svaphalasukhaduḥkhādibhogaścittavṛttibhirvinā sampādayituṃ śakyate | tasmādyadyapi svābhāvikānāmapi cittapariṇāmānāṃ kathaṃcidyogenābhibhavaḥ śakyeta kartuṃ tathāpi tattvajñānādiva yogādapi prārabdhaphalasya karmaṇaḥ prābalyādavaśyambhāvini cittasya cāñcalye yogena tannivāraṇamaśakyamahaṃ svabodhādeva manye | tasmādanupapannametadātmaupamyena sarvatra samadarśī paramo yogī mata ityarjunasyākṣepaḥ |34||

The Sārārthavarṣiṇī commentary by Viśvanātha

etadevāha cañcalamiti | nanu ātmānaṃ rathinaṃ viddhi śarīraṃ rathameva ca [KaṭhU 1.3.3] ityādi śruteḥ,

āhuḥ śarīraṃ rathamindriyāṇi
hayānabhīṣūnmana indriyeśam |
vartmāni mātrā dhiṣaṇaṃ ca sūtam [BhP 7.15.41] iti smṛteśca

buddhermano niyantṛtvadarśanādvivekavatyā buddhyā mano vaśīkartuṃ śaktyameveti cedata āha balavat | svapraśamakamauṣudhamapi balavān rogo yathā na gaṇayati, tathaiva svabhāvādeva baliṣṭhaṃ mano vivekavatīmapi buddhim | kiṃ ca dṛḍhamatisūkṣmabuddhisūcyāpi lohamiva sahasā bhettumaśakyam | vāyorityākāśe dodhūyamānasya vāyornigrahaṃ kumbhakādinā nirodhamiva yogenāṣṭāṅgena manaso'pi nirodhaṃ duṣkaraṃ manye ||34||

The Gītābhūṣaṇa commentary by Baladeva

tadevāha cañcalaṃ hīti | manaḥ svabhāvena cañcalam | nanu

ātmānaṃ rathinaṃ viddhi śarīraṃ rathameva ca |
buddhiṃ tu sārathiṃ viddhi manaḥ pragrahameva ca ||
indriyāṇi hayānāhurviṣayāṃsteṣu gocarān |
ātmendriyamanoyukto bhoktetyāhurmanīṣiṇaḥ || [KaṭhU 1.3.3]

iti śruterbuddhiniyamyaṃ manaḥ śrūyate tato vivekinyāṃ buddhyāṃ śakyaṃ tadvaśīkartumiti cettatrāha pramāthīti | tādṛśīmapi buddhiṃ pramathati | kutaḥ ? balavatsvapraśamakamapyauṣadhaṃ yathā balavān rogo na gaṇayati, tadvat | kiṃ ca dṛḍhaṃ sūcyā lauhamiva tādṛśyāpi buddhyā bhettumaśakyamato yogenāpi tasya nigrahamahaṃ vāyoriva suduṣkaraṃ manye | na hi vāyormuṣṭinā dhartuṃ śakyate atastatropāyaṃ brūhīti ||34||

__________________________________________________________

Like what you read? Consider supporting this website: