Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

arjuna uvāca
yo'yaṃ yogastvayā proktaḥ sāmyena madhusūdana |
etasyāhaṃ na paśyāmi cañcalatvātsthitiṃ sthirām ||33||

The Subodhinī commentary by Śrīdhara

uktalakṣaṇasya yogasyāsambhavaṃ manvāno'rjuna uvāca yo'yamiti | sāmyena manaso layavikṣepaśūnyatayā kevalātmākārāvasthānena | yo'yaṃ yogastvayā proktaḥ | etasya sthirāṃ dīrghakālāṃ sthitiṃ na paśyāmi | manasaścañcalatvāt ||33||

The Gūḍhārthadīpikā commentary by Madhusūdana

uktamarthamākṣipanarjuna uvāca yo'yamiti | yo'yaṃ sarvatra samaṣṭilakṣaṇaḥ paramo yogaḥ sāmyena samatvena cittagatānāṃ rāgadveṣādīnāṃ viṣamadṛṣṭihetūnāṃ nirākaraṇena tvayā sarvajñeneśvareṇoktaḥ | he madhusūdana ! sarvavaidikasampradāyapravartaka ! etasya tvaduktasya sarvamanovṛttinirodhalakṣaṇasya yogasya sthitiṃ vidyamānatāṃ sthirāṃ dīrghakālānuvartinīṃ na paśyāmi na sambhāvayāmi ahamasmadvidho'nyo yogābhyāsanipuṇaḥ | kasmānna sambhāvayasi tatrāha cañcalatvāt, manasa iti śeṣaḥ ||33||

The Sārārthavarṣiṇī commentary by Viśvanātha

bhagavaduktalakṣaṇasya sāmyasya duṣkaratvamālakṣyovāca yo'yamiti | etasya sāmyena prāptasya yogasya sthirāṃ sārvadikīṃ sthitiṃ na paśyāmi | eṣa yogaḥ sarvadā na tiṣṭhati kintu tricaturadinānyevetyarthaḥ | kutaḥ ? cañcalatvāt | tathā hyātmaduḥkhasukhasamameva sarvajagadvartijanānāṃ sukhaduḥkhaṃ paśyediti sāmyamuktam | tatra ye bandhavastaṭasthāśca teṣu sāmyaṃ bhavedapi, ye ripavo ghātakā dveṣṭāro nindakāśca teṣu na sambhavedeva | na hi mayā svasya yudhiṣṭhirasya duryodhanasya ca sukhaduḥkhe sarvathā tulye draṣṭuṃ
śakyete | yadi ca svasya svaripūṇāṃ ca jīvātmaparamātmaprāṇendriyadaihikabhūtāni samānyeveti vivekena prabalasyāticañcalasya manaso nigrahaṇāśakyatvāt | pratyuta viṣayāsaktena tena manasaiva vivekasya grasyamānatvadarśanāditi ||33||

The Gītābhūṣaṇa commentary by Baladeva

uktamākṣipannarjuna uvāca yo'yamiti | sāmyena svaparasukhaduḥkhataulyena yo'yaṃ yogastvayā sarvajñena proktastasya sthirāṃ sārvadikīṃ sthitiṃ niṣṭhāmapyahaṃ na paśyāmi, kintu dvitrāṇyeva dinānītyarthaḥ | kutaḥ ? cañcalatvāt | ayamarthaḥ bandhuṣu udāsīneṣu ca tatsāmyaṃ kadācitsyāt | na ca śatruṣu nindakeṣu ca kadācidapi | yadi paramātmādhiṣṭhānatvaṃ sarvatrāviśeṣamiti vivekena tadgrāhyaṃ, tarhi na tatsārvadikaṃ aticapalasya baliṣṭhasya ca manasastena vivekena nigrahītumaśakyatvāditi ||33||

__________________________________________________________

Like what you read? Consider supporting this website: